संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:| श्री हनूमदष्टोत्तरशतनामस्तोत्रम् कृतस्तोत्रादिसंग्रह: अथ मानसपूजा अथ दत्तस्तोत्रम् श्रीनवार्णमंत्रस्तोत्रम् श्रीअन्नपूर्णास्तोत्रम् अथ रेणुकास्तोत्रम् अथ रेणुकास्तोत्रम् अथ देव्यपराधक्षमापनस्तोत्रम् श्री हनूमदष्टोत्तरशतनामस्तोत्रम् अथ अमरापुरस्थं श्रीअमरेश्वदेवतादिध्यानम् ध्यानं द्वितीयस् अथ श्रीगुरुपरम्परा श्रीदत्तश्रीपादश्रीनृसिंहसरस्वतीस्त्रोत्रम् प्रात:स्मरणं अथ मानसिकस्नानम् श्रीगुरुदत्तात्रेयस्तोत्रम् श्रीनृसिंहवाटिकावर्णनम् श्रीनामदेवस्तोत्रम् अथामरेश्वरदत्तगुरुस्तोत्रम् अथ विठ्ठलस्तोत्रम् सर्वतीर्थस्तोत्रम् नवयोगीन्द्रनाथस्तोत्रम् नवयोगीन्द्रपंचकस्तोत्रम् पुण्यपत्तने मूलामुठास्तुति: आळंदीस्तोत्रम् तुकारामार्या देवीस्तोत्रम् श्रीव्यासपूजास्तोत्रम् श्रीमद्भगवत्पूज्यपादस्तोत्रम् श्रीवेदव्यासस्तोत्रम् अनसूयास्तोत्रम् नर्मदास्तोत्रम् अमरेश्वरस्तोत्रम् नामदेवस्तोत्रम् श्रीवेदगङ्गास्तोत्रम् भिवापुरस्थश्रीसोमश्वशरस्तोत्रम् श्रीमरुद्गंगाकाशीस्तोत्रम् श्रीरामटेकस्थरामस्तोत्रम् श्रीरामदासस्तोत्रम् रामदासपंचायतनम् चीमूरस्थकेशवदेवेश्वरस्तोत्रपंचकम् श्रीकेशवस्तोत्रम् एकनाथस्तोत्रम् अमोघानदीस्तोत्रम् यमुनास्तोत्रम् श्रीगुरुस्तोत्र मारुति नामानि श्रीवासुदेवानंदसरस्वतीचरित्रम् श्री हनूमदष्टोत्तरशतनामस्तोत्रम् श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह: Tags : dikshit swamigodgoddesshanumanstotraदेवतादेवीदीक्षित स्वामीस्तोत्रसंस्कृतहनुमान श्री हनूमदष्टोत्तरशतनामस्तोत्रम् Translation - भाषांतर हनुमानंजनीसूनुर्वायुपुत्रो महाबल: ।महापराक्रमो वीर: शूरो राक्षसनाशन: ॥१॥भीमनेत्रो भीमदंष्ट्रो भीमगात्रो भयांतक: ।रामप्रियो रामदासो रामेष्टो रामसंमत: ॥२॥रामकार्यदृढोद्योगी रामध्यानपरायण: ।रामश्लिष्टो रामरतो रामाहीनो रमाप्रिय: ॥३॥जानकीशोकशमन उदधिक्रमणो बली ।सिंहिकाप्राणहृत् जेता सुदृढांगो मनोजव: ॥४॥सुरसावंचको बुद्धो मैनाकनगमानद: ।कलविम्कप्रमाणांगो रक्तास्य: कनकद्युति: ॥५॥वज्रगात्रो दीर्घहनुर्दीर्घपुच्छ: सुदीर्घदृक् ।सीताल्हादप्रदो धीमान् रावणोद्यानभंजक: ॥६॥अक्षघ्नो राक्षसघ्नोsरिबलहा वज्रविग्रह: ।ब्रम्हास्रमानदो ब्रम्हगुप्तो ब्राम्हणवल्लभ: ॥७॥दशास्यबोधको दक्षो धीरो लंकाविदाहक: ।दक्षिणो दक्षिनाशास्य: सीतावार्ताहर: सुधी: ॥८॥पर्वतोत्पाटनपटु: पर्वतास्त्रो विशोधिजित् ।दशास्यगर्वहृदू दाता द्रोणाचलशिरा वर: ॥९॥ब्रम्हचारी ब्रम्हवादी ब्राम्हणेष्टो दिगंबर: ।स्मर्तृगामी जितक्रोधी जितचितो जितेंद्रिय: ॥१०॥क्षिप्रप्रसादकृद् योगी योगमार्गप्रवर्तक: ।योगिवंद्यो योगिगम्य: कपि: कपिकुलर्षभ: ॥११॥वनवासी वनिप्रेष्ठो वंद्यो वनचरप्रिय: ।फलभक्ष: पत्रभक्षो निराशीर्निष्प्रतिग्रह: ॥१२॥निस्त्रपो निश्चलमना निश्चितो निर्विकल्पक: ।रामदूतो रामसखो महारुद्रो महाजव: ॥१३॥स्वच्छंदविग्रह: स्वच्छ: स्वराट् स्वजनवल्लभ: ।नित्यतृप्तो विशोको, ज्ञो, ज्ञानदो ज्ञानिसेवित: ॥१४॥कीशोधीशश्चिरंजीवी लक्ष्मणत्रानकारण: ।श्वेतवाहस्यंदनाग्रध्वजस्तंभकृतासन: ॥१५॥इति श्रीमारुतेर्नाम्नां दिव्यमष्टोत्तरं शतं ॥य: पठेत् प्रयतस्यस्मै कपिर्दास्यत्यभिप्सितम् ॥१६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP