संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
श्री हनूमदष्टोत्तरशतनामस्तोत्रम्

श्री हनूमदष्टोत्तरशतनामस्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


हनुमानंजनीसूनुर्वायुपुत्रो महाबल: ।
महापराक्रमो वीर: शूरो राक्षसनाशन: ॥१॥
भीमनेत्रो भीमदंष्ट्रो भीमगात्रो भयांतक: ।
रामप्रियो रामदासो रामेष्टो रामसंमत: ॥२॥
रामकार्यदृढोद्योगी रामध्यानपरायण: ।
रामश्लिष्टो रामरतो रामाहीनो रमाप्रिय: ॥३॥
जानकीशोकशमन उदधिक्रमणो बली ।
सिंहिकाप्राणहृत् जेता सुदृढांगो मनोजव: ॥४॥
सुरसावंचको बुद्धो मैनाकनगमानद: ।
कलविम्कप्रमाणांगो रक्तास्य: कनकद्युति: ॥५॥
वज्रगात्रो दीर्घहनुर्दीर्घपुच्छ: सुदीर्घदृक् ।
सीताल्हादप्रदो धीमान् रावणोद्यानभंजक: ॥६॥
अक्षघ्नो राक्षसघ्नोsरिबलहा वज्रविग्रह: ।
ब्रम्हास्रमानदो ब्रम्हगुप्तो ब्राम्हणवल्लभ: ॥७॥
दशास्यबोधको दक्षो धीरो लंकाविदाहक: ।
दक्षिणो दक्षिनाशास्य: सीतावार्ताहर: सुधी: ॥८॥
पर्वतोत्पाटनपटु: पर्वतास्त्रो विशोधिजित् ।
दशास्यगर्वहृदू दाता द्रोणाचलशिरा वर: ॥९॥
ब्रम्हचारी ब्रम्हवादी ब्राम्हणेष्टो दिगंबर: ।
स्मर्तृगामी जितक्रोधी जितचितो जितेंद्रिय: ॥१०॥
क्षिप्रप्रसादकृद् योगी योगमार्गप्रवर्तक: ।
योगिवंद्यो योगिगम्य: कपि: कपिकुलर्षभ: ॥११॥
वनवासी वनिप्रेष्ठो वंद्यो वनचरप्रिय: ।
फलभक्ष: पत्रभक्षो निराशीर्निष्प्रतिग्रह: ॥१२॥
निस्त्रपो निश्चलमना निश्चितो निर्विकल्पक: ।
रामदूतो रामसखो महारुद्रो महाजव: ॥१३॥
स्वच्छंदविग्रह: स्वच्छ: स्वराट् स्वजनवल्लभ: ।
नित्यतृप्तो विशोको, ज्ञो, ज्ञानदो ज्ञानिसेवित: ॥१४॥
कीशोधीशश्चिरंजीवी लक्ष्मणत्रानकारण: ।
श्वेतवाहस्यंदनाग्रध्वजस्तंभकृतासन: ॥१५॥
इति श्रीमारुतेर्नाम्नां दिव्यमष्टोत्तरं शतं ॥
य: पठेत् प्रयतस्यस्मै कपिर्दास्यत्यभिप्सितम् ॥१६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP