संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
श्रीगुरुदत्तात्रेयस्तोत्रम्

श्रीगुरुदत्तात्रेयस्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


वन्दे श्रीसद्गुरुं दत्तं माधीशं साक्षिणं शिवम् ।
स्मर्तृगामिदयासिन्धुं भक्ताभीष्टवरप्रदम् ॥१॥
दत्तात्रेयं देवदेवं देवर्षिगणसंस्तुतम् ।
वेदवेदशिरोगम्यं भक्तिगम्यं नमामि तम् ॥२॥
इन्द्रादिदेवसड्घैश्च स्वपदप्राप्तये सदा ।
बहुकालं सेवितं यत्पदं दत्तं नमामि तम् ॥३॥
यत्पादसेवया लब्धमैश्वर्यमतुलं बलम् ।
कृपादृष्ट्या ज्ञानयोगं दत्तं दत्तं नमामि तम् ॥४॥
यदर्थमवतारोभून्नारसिंह: स्वयं हरि: ।
प्रर्‍हादभक्तप्रवरविद्दं दत्तं नमामि तम् ॥५॥
मदालसागर्भरत्नालर्कं वन्दनमात्रत: ।
ज्ञानं विज्ञानसहितं दत्तं दत्तं नमामि तम् ॥६॥
यस्य वंशे वेदवेदोपनिषत्संस्तुतं पदम् ।
कृष्णं तं यदुं दत्तबोधं दत्तं नमामि तम् ॥७॥
सोमकान्तायुसाध्येभ्य: सत्कर्मवरसाधनम् ।
विष्णुदत्ताय मंत्राश्च दत्तं दत्तं नमामि तम् ॥८॥  
श्रीशकला सकलाम्बा जगदम्बारेणुकासुतो राम: ।
कश्यपदत्तरसेन स्तुतनुतगुरुदत्तपादुकां वन्दे ॥९॥
नवयोगीन्द्रनाथान्तं योगं ज्ञानं ससाधनम् ।
कृपादृष्ट्यार्पयत्तं गुरुदत्तं नमामि वै ॥१०॥
मुक्तानिवृत्तिज्ञानेशसोपानगुरुसद्गुरुम् ।
श्रीमद्दत्तं चादिनाथं ( मन्नाथं ) बोधदं तत्पदं नुम: ॥११॥
प्रर्‍हादो दत्तभक्तस्तूद्धवो जातो हरेर्मुखात् ।
श्रुत्वा चावधूतगुरो: कथां तद्भक्तिमानभूत् ॥१२॥
कलौ सोsवातरन्नामदेव: प्रेष्ठतमो हरे: ।
प्रतिज्ञाभंगपूर्णार्थं तुकाराम: सतां पति: ॥१३॥
धर्मसेतुं दृढीकर्तुं भक्तिसन्मार्गबोधदम् ।
योगीशं राममाश्रित्य रामदासोsभवद्धरि: ॥१४॥
नवभक्तिरसं दासबोधदासं नमाम्यहम् ।
श्रीदत्तशिष्यसद्रामदासपंचक ते नम: ॥१५॥
जयरामनंद रामदास रंगेश केशव ।
रामनारायणेट् गोविम्देश देशिक ते नम: ॥१६॥
रामनारायणेट् गोविंदेश गोपाल ते नम: ।
मौनीब्रम्हान्नपूर्णायुक्कृपंचयुतीट् नम: ॥१७॥
स्वारिनिर्जितदेवेन्द्रामरवृन्दसुसेवितम् ।
चतु:षष्टियोगिनीयुक् चामरेश्वर ते नम: ॥१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP