संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
अनसूयास्तोत्रम्

अनसूयास्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


वन्देहमनसूये त्वामत्रिप्रियहितैषिणि ।
सृष्टिस्थितिलयेशानजननि त्वत्पदे नम: ॥१॥
असूयासुरवृत्तीर्मे नाशयाशु नमोस्तु ते ।
अनसूयादेवसम्पत्प्रदानेश्वरि ते नम: ॥२॥
तव दर्शनकांक्षा मे भक्तपूर्णमनोरथे ।
पूरता पूर्णकरुणासागरे सारदर्शने ॥३॥
माता त्वमेव मे भावं शोधयाशु विवेकिनि ।
सन्मार्गं दर्शय सदा मनोनिग्रहपूर्वकम् ॥४॥
श्रीसद्गुरुं दत्तदेवं दर्शयाद्य त्रिरूपिणम् ।
याचे वरं वरेशानि मातस्त्वं परिपूरय ॥५॥
सावित्रिगिरिजापद्माशक्तित्रयस्तुतेश्वरि ।
प्रसन्ना भव भो मातस्तारयाशु भवार्णवात् ॥६॥
अनसूयास्तोत्रमिदमनसूयात्रिजप्रियमु ।
पठनाच्छ्रवणात्सद्यो देयन्मोक्षसुखं सदा ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP