संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
चीमूरस्थकेशवदेवेश्वरस्तोत्रपंचकम्

चीमूरस्थकेशवदेवेश्वरस्तोत्रपंचकम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


कमला यस्य पादाब्जे शंखचक्रगदाब्जयुक् ।
सर्वानन्दास्पदमुखा केशवं तं नमाम्यहम् ॥१॥
कमीशं योsवति सदा हृन्नाभिकमले हरि: ।
तस्माद्धि केशवं वन्दे काजेशं त्रिगुणेश्वरम् ॥२॥
फणीन्द्रछत्रं देवाजीवाजीण्नागेशमन्त्रिणम् ।
स्वप्ने स्वं दर्शितं रूपं केशवं तं नमाम्यहम् ॥३॥
माघे कृष्णे प्रतिपदि ह्युत्सवोस्ति महाधन: ।
श्रीगुरो: केशवस्यापि पंचम्यन्तोsतिशोधन: ॥४॥
राजराजेश्वरो यस्य सुवर्णधननायक: ।
यदर्चकोस्ति कमलावारस्तं केशवं नुम: ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP