संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
श्रीरामटेकस्थरामस्तोत्रम्

श्रीरामटेकस्थरामस्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


वन्दे सीतां रामचन्द्रं लक्ष्मणं चांजनीसुतम् ।
कूटस्थं मुनिदेवर्षिवंदितं सिद्धसेवितम् ॥१॥
विश्वेशदर्शनद्वारं मुक्तिदं चित्तशोधनम् ।
योगिध्येयं भक्तिगम्यं श्यामसुन्दरविग्रहम् ॥२॥
वसिष्ठकौशिकगुरुं वन्दे सर्वगुरुं सदा ।
आदिनाथं रमानाथमनाथं भक्तवत्सलम् ॥३॥
भुक्तिदं मुक्तिदं यस्य नाम पापौघनाशनम् ।
शिवशान्तिकरं तत्ते नाम मे वदने सदा ॥४॥
रूपं दृग्गोचरं तेस्तु हृदि ते पादपंकजम् ।
सर्वत्र सगुणं रूणं निर्गुणं च प्रदर्शय ॥५॥
नारायन दयापूर्ण हृदयज्ञानसागर ।
भवभीतं भवहर मां प्रोत्धर सुखप्रद ॥६॥
रामकूटस्थरामस्य तीर्थमम्बाभिधानकम् ।
पावनं सर्वजीवानां भक्तिदं तन्नमाम्यहम् ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP