संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:| ध्यानं द्वितीयस् कृतस्तोत्रादिसंग्रह: अथ मानसपूजा अथ दत्तस्तोत्रम् श्रीनवार्णमंत्रस्तोत्रम् श्रीअन्नपूर्णास्तोत्रम् अथ रेणुकास्तोत्रम् अथ रेणुकास्तोत्रम् अथ देव्यपराधक्षमापनस्तोत्रम् श्री हनूमदष्टोत्तरशतनामस्तोत्रम् अथ अमरापुरस्थं श्रीअमरेश्वदेवतादिध्यानम् ध्यानं द्वितीयस् अथ श्रीगुरुपरम्परा श्रीदत्तश्रीपादश्रीनृसिंहसरस्वतीस्त्रोत्रम् प्रात:स्मरणं अथ मानसिकस्नानम् श्रीगुरुदत्तात्रेयस्तोत्रम् श्रीनृसिंहवाटिकावर्णनम् श्रीनामदेवस्तोत्रम् अथामरेश्वरदत्तगुरुस्तोत्रम् अथ विठ्ठलस्तोत्रम् सर्वतीर्थस्तोत्रम् नवयोगीन्द्रनाथस्तोत्रम् नवयोगीन्द्रपंचकस्तोत्रम् पुण्यपत्तने मूलामुठास्तुति: आळंदीस्तोत्रम् तुकारामार्या देवीस्तोत्रम् श्रीव्यासपूजास्तोत्रम् श्रीमद्भगवत्पूज्यपादस्तोत्रम् श्रीवेदव्यासस्तोत्रम् अनसूयास्तोत्रम् नर्मदास्तोत्रम् अमरेश्वरस्तोत्रम् नामदेवस्तोत्रम् श्रीवेदगङ्गास्तोत्रम् भिवापुरस्थश्रीसोमश्वशरस्तोत्रम् श्रीमरुद्गंगाकाशीस्तोत्रम् श्रीरामटेकस्थरामस्तोत्रम् श्रीरामदासस्तोत्रम् रामदासपंचायतनम् चीमूरस्थकेशवदेवेश्वरस्तोत्रपंचकम् श्रीकेशवस्तोत्रम् एकनाथस्तोत्रम् अमोघानदीस्तोत्रम् यमुनास्तोत्रम् श्रीगुरुस्तोत्र मारुति नामानि श्रीवासुदेवानंदसरस्वतीचरित्रम् ध्यानं द्वितीयस् श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह: Tags : dikshit swamigodgoddessstotraदीक्षित स्वामीदेवतादेवीसंस्कृतस्तोत्र ध्यानं द्वितीयस् Translation - भाषांतर वन्दे परब्रम्हलिङ्गमन्नपूर्णामरेश्वरम् ।षड्वक्त्रगजवक्त्रांकयोगिनीनन्दिसेवितम् ॥१॥ पञ्चवक्त्रं दशभुजं भुजगाभरणं हरम् ।प्रसन्नं भक्तवरदं सर्वदेवर्षिपूजितम् ॥२॥पूर्णानन्दवराभीतिकरं भूतिविभूषणम् ।कर्पूराभं दयापूर्णं भालाक्षं सर्वहृत्स्थितम् ॥३॥गङ्गाधरं शशिधरं हिमाद्रिवसतिस्थलम् ।ध्यायेन्नित्यं महेशानमुमादेहार्धधारिणम् ॥४॥वन्दे विष्णुं तथा शम्भुं वन्दे लोकपितामहम् ।शुक्लेश्वरं चामरेशं वन्दे श्रीसङ्गमेश्वरम् ॥५॥सर्वेशं विश्वनाथं च वन्दे विघ्नेश्वरं तथा । वन्देहं जगदम्बान्नपूर्णां श्रीयोगिनीस्तथा ॥६॥वन्दे श्रीरेणुकालक्ष्मीकृष्णावेणीसरिद्वराम् ।गङ्गं च पञ्चगङ्गां च श्रीगुरुं यतिरूपिणम् ॥७॥श्रीपादश्रीवल्लभं श्रींनरसिंहसरस्वतीम् ।दत्तात्रेयं सदा वन्दे पादुकात्रयरूपिणम् ॥८॥इन्द्रादिसर्वदेवानां वरदं खपदार्थिनाम् ।योगीन्द्रनारदादीनां भक्तिज्ञानप्रदं गुरुम् ।शरण्यं करुणापूर्णं प्रसन्नममरेश्वरम् ॥९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP