संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
अथ दत्तस्तोत्रम्

अथ दत्तस्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


दु:खप्नदु:शकुनदुर्गतिदौर्मनस्य -
दुर्भिक्ष्यदुर्व्यसनदुस्सहदुर्यशांसि ॥
उत्पाततापविषभीतिमसद्ग्रहार्ति -
व्याधींश्च नाशयतु मे जगतामधीश: ॥१॥
यस्यास्ति माहुरे निद्रा निवास: सिंहपर्वते ।
भागीरथ्यां सदा स्नानं ध्यानं गंधर्वपत्तने ॥२॥
कुरुक्षेत्रे चाचमनं धूतपापेश्वरे तथा ।
विभूतिधारणं संद्श्या करहाटे श्रिय: पुरे ॥३॥
भिक्षा विठ्ठलपुर्यस्य सुगंधिद्रव्यधारणं ।
भुक्ति: सारपुरे साय़ं संध्या पश्चिमसागरे ॥४॥
स एष भगवान् दत्त: सदा वसतु मे हृदि ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP