संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:|
भिवापुरस्थश्रीसोमश्वशरस्तोत्रम्

भिवापुरस्थश्रीसोमश्वशरस्तोत्रम्

श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह:


वन्दे सोमेश्वरं सोमं सोमगङ्गविभूषणम् ।
सिद्धसाध्यादिदेवर्षिसेवितं हरमव्ययम् ॥१॥
वन्दे श्रीमातरं देवीं जगदम्बां दयानिधिम् ।
सृष्टिस्थितिलयानां या हेतुभूता मुनिस्तुता ॥२॥
मरुत्काशीनदीतीरवासी साम्ब: सुरेश्वर: ।
धीशोमेशो जन्ममृत्यू मृडो मे हरतु प्रभु: ॥३॥
फणीन्द्रकण्ठाभरणं नागयज्ञोपवीतिनम् ।
कैलासशिखरस्थानं वन्दे सोमेश्वरं विभुम् ॥४॥
ज्ञानदाता मोक्षदाता भक्तिदाता परेश्वर: ।
विभूतिभूशिततनुर्भक्ताभयवरप्रद: ॥५॥
श्वेतचन्दनलिप्तांगो बिल्वाक्षतजटाधर: ।
कर्पूरगौर: पंचास्यो भालनेत्रो दयानिधि: ॥६॥
गणेशगिरिजास्कंदयुक्त: सुन्दरविग्रह: ।
डमरूत्रिशूलशंखादिनादोत्पातितशास्त्रदृक् ॥७॥
बाणरावणनन्दीशा यस्य भक्ता: स नोsवतु ।
मदनारे मनो मे त्वत्पादाब्जे निवसत्विदम् ॥८॥
यत्र सोमेश्वरो देवो यत्रोमा जगदम्बिका ।
यत्र काशी मरुद्गंगा मोक्षश्री: सुलभा सदा ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP