श्रीरमणगीता - अथ नवमोऽध्यायः ।

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


(ग्रन्थिभेदकथनम्) चतुर्दशेऽष्टमे रात्रौ महर्षि पृष्टवानहम् । ग्रन्थिभेदं समुद्दिश्य विदुषां यत्र संशयः ॥१॥
तमाकर्ण्य मम प्रश्नं रमणो भगवानृषिः । ध्यात्वा दिव्येन भावेन किञ्चिदाह महामहाः ॥२॥
शरीरस्यात्मनश्चापि सम्बन्धो ग्रन्थिरुच्यते । सम्बन्धेनैव शारीरं भवति ज्ञानमात्मनः ॥३॥
शरीरं जडमेतत्स्यादात्मा चैतन्यमिष्यते । उभयोरपि सम्बन्धो विज्ञानेनानुमीयते ॥४॥
चैतन्यच्छाययाश्लिष्टं शरीरं तात चेष्टते । निद्रादौ ग्रहणाभावादूह्यते स्थानमात्मनः ॥५॥
सूक्ष्माणां विद्युदादीनां स्थूले तन्त्र्यादिके यथा । तथा कलेवरे नाड्यां चैतन्यज्योतिषो गतिः ॥६॥
स्थलमेकमुपाश्रित्य चैतन्यज्योतिरुज्ज्वलम् । सर्वं भासयते देहं भास्करो भुवनं यथा ॥७॥
व्याप्तेन तत्प्रकाशेन शरीरे त्वनुभूतयः । स्थलं तदेव हृदयं सूरयस्सम्प्रचक्षते ॥८॥
नाडीशक्तिविलासेन चैतन्यांशुगतिर्मता । देहस्य शक्तयस्सर्वाः पृथङ्नाडीरूपाश्रिताः ॥९॥
चैतन्यं तु पृथङ्नाड्यां तां सुषुम्णां प्रचक्षते । आत्मनाडीं परामेके परेत्वमृतनाडिकाम् ॥१०॥
सर्वं देहं प्रकाशेन व्याप्तो जीवोऽभिमानवान् । मन्यते देहमात्मानं तेन भिन्नं च विष्टपम् ॥११॥
अभिमानं परित्यज्य देहे चात्मधियं सुधीः । विचारयेच्चेदेकाग्रो नाडीनां मथनं भवेत् ॥१२॥
नाडीनां मथनेनैवात्मा ताभ्यः पृथक्कृतः । केवलाममृतां नाडीमाश्रित्य प्रज्वलिष्यति ॥१३॥
आत्मनाड्यां यदा भाति चैतन्यज्योतिरुज्ज्वलम् । केवलायां तदा नान्यदात्मनस्सम्प्रभासते ॥१४॥
सान्निध्याद्भासमानं वा न पृथक्प्रतितिष्ठति । जानाति स्पष्टमात्मानं स देहमिव पामरः ॥१५॥
आत्मैव भासते यस्य बहिरन्तश्च सर्वतः । पामरस्येव रूपादि स भिन्नग्रन्थिरुच्यते ॥१६॥
नाडीबन्धोऽभिमानश्च द्वयं ग्रन्थिरुदीर्यते । नाडीबन्धेन सूक्षमोऽपि स्थूलं सर्वं प्रपश्यति ॥१७॥
निवृत्तं सर्वनाडीभ्यो यदैकां नाडीकां श्रितम् । भिन्नग्रन्थि तदा ज्योतिरात्मभावाय कल्पते ॥१८॥
अग्नितप्तमयोगोलं दृश्यतेऽग्निमयं यथा । स्वविचाराग्निसन्तप्तं तथेदं स्वमयं भवेत् ॥१९॥
शरीरादिजुषां पूर्ववासनानां क्षयस्तदा । कर्तृत्वमशरीरत्वान्नैव तस्य भविष्यति ॥२०॥
कर्तृत्वाभावतः कर्मविनाशोऽस्य समीरितः । तस्य वस्त्वन्तराभावात्संशयानामनुद्भवः ॥२१॥
भविता न पुनर्बद्धो विभिन्नग्रन्थिरेकदा । सा स्थितिः परमा शक्तिस्सा शान्तिः परमा मता ॥२२॥
॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ग्रन्थिभेदकथनं नाम नवमोऽध्यायः ॥९

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP