श्रीरमणगीता - अथ तृतीयोऽध्यायः ।

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


(मुख्यकर्तव्यनिरूपणम्) दैवरातस्य संवादमाचार्यरमणस्य च । निबध्नीमस्तृतीयेऽस्मिन्नध्याये विदुषां मुदे ॥१॥
दैवरत उवाच किं कर्तव्य मनुष्यस्य प्रधानमिह संसृतौ । एकं निर्धाय भगवांस्तन्मे व्याख्यातुमर्हति ॥२॥
भगवानुवाच स्वस्य स्वरूपं विज्ञेयं प्रधानं महदिच्छता । प्रतिष्ठा यत्र सर्वेषां फलानामुत कर्मणाम् ॥३॥
दैवरात उवाच स्वस्य स्वरूपविज्ञाने साधनं किं समासतः । सिध्येत्केन प्रयत्नेन प्रत्यग्दृष्टिर्महीयसि ॥४॥
भगवानुवाच विषयेभ्यः परावृत्य वृत्तीः सर्वाः प्रयत्नतः । विमर्शे केवलं तिष्ठेदचले निरुपाधिके ॥५॥
स्वस्य स्वरूपविज्ञाने साधनं तत्समासतः । सिध्येत्तेनैव यत्नेन प्रत्यग्दृष्टिर्महीयसि ॥६॥
दैवरात उवाच
यावत्सिद्धिर्भवेन्नॄणां योगस्य मुनिकुञ्जर । तावन्तं नियमाः कालं किं यत्नमुपकुर्वते ॥७॥
भगवानुवाच प्रयत्नमुपकुर्वन्ति नियमा युञ्जतां सताम् । सिद्धानां कृतकृत्यानां गलन्ति नियमास्स्वयम् ॥८॥
दैवरात उवाच केवलेन विमर्शेन स्थिरेण निरुपाधिना । यथा सिद्धिस्तथा मन्त्रैर्जप्तैः सिद्धिर्भवेन्न वा ॥९॥
भगवानुवाच अचञ्चलेन मनसा मन्त्रैर्जप्तैर्निरन्तरम् । सिद्धिः स्याच्छद्दधानानां जप्तेन प्रणवेन वा ॥१०॥
वृतिर्जपेन मन्त्राणां शुद्धस्य प्रणवस्य वा । विषयेभ्यः परावृत्ता स्वस्वरूपात्मिका भवेत् ॥११॥
ईशपुत्रशके शैलभूमिनन्दधरामिते । सप्तमे सप्तमे सोऽयं संवादोऽभवदद्भुतः ॥१२॥
॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे मुख्यकर्तव्यनिरूपणं नाम तृतीयोऽध्यायः ॥३

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP