श्रीरमणगीता - अथ षष्टोऽध्यायः ।

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


(मनोनिग्रहोपायः) निरुप्य हृदयस्यैवं तत्त्वं तत्त्वविदां वरः । मनसो निग्रहोपायमवदद्रमणो मुनिः ॥१॥
नित्यवत्तिमतां नॄणां विषयासक्त्तचेतसाम् । वासनानां बलियस्त्वान्मनो दुर्निग्रहं भवेत् ॥२॥
चपलं तन्निगृह्णीयात्प्राणरोधेन मानवः । पाशबद्धो यथा जन्तुस्तथा चेतो न चेष्टते ॥३॥
प्राणरोधेन वृत्तिनां निरोधः साधितो भवेत् । वृत्तिरोधेन वृत्तिनां जन्मस्थाने स्थितो भवेत् ॥४॥
प्राणरोधश्च मनसा प्राणस्य प्रत्यवेक्षणम् । कुम्भकं सिध्यति ह्येयं सततप्रत्यवेक्षणात् ॥५॥
येषां नैतेन विधिना शक्तिः कुम्भकसाधने । हठयोगविधानेन तेषां कुम्भकमिष्यते ॥६॥
एकदा रेचकं कुर्यात्कुर्यात्पूरकमेकदा । कुम्भकं तु चतुर्वारं नाडीशुद्धिर्भवेत्ततः ॥७॥
प्राणो नाडीषु शुद्धासु निरुद्धः क्रमशो भवेत् । प्राणस्य सर्वधा रोधः शुद्धं कुम्भकमुच्यते ॥८॥
त्यागं देहात्मभावस्य रेचकं ज्ञानिनः परे । पूरकं मार्गणं स्वस्य कुम्भकं सहजस्थितिम् ॥९॥
जपेन वाऽथ मन्त्राणां मनसो निग्रहो भवेत् । मानसेन तदा मन्त्रप्राणयोरेकता भवेत् ॥१०॥
मन्त्राक्षराणां प्राणेन सायुज्यं ध्यानमुच्यते । सहजस्थितये ध्यानं दृढभूमिः प्रकल्पते ॥११॥
सहवासेन महतां सतामारुढचेतसाम् क्रियमाणेन वा नित्यं स्थाने लीनं मनो भवेत् ॥१२॥
॥इति श्रीरमणगीतासु ब्रह्मविद्यायां योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे मनोनिग्रहोपायः नाम षष्टोऽध्यायः ॥६

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP