मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|श्री गणेश स्तोत्र माला|
मार्कण्डेय पुराण

श्रीगणेशसहस्रनामस्तोत्रम्‌ - मार्कण्डेय पुराण

विश्वातील सर्व कारणांचे कारण असणारा असा सर्वात्मा, वेदांनी ज्याची महती गायली आहे, सर्वप्रथम पूजनीय असणार्‍या अशा गणेशाला मी वंदन करितो.


श्रीगणेशाय नम: ।
जैमिनि: उवाच ।
यद्यस्ति परमं गुह्यं सर्वसिद्धिकरं नृणाम्‌ ।
तन्मे ब्रूहि विशेषेण तात नात:परं पदम्‌ ॥१॥
मार्कण्डेय उवाच ।
श्रुणु वत्स महाप्राज्ञ रहस्यं सर्वकामदम्‌ ।
धन्यं यशस्यमायुष्यं दारिद्रयनाशनं परम्‌ ॥२॥
अलक्ष्मीग्रहरक्षोघ्नं कलिदोषविनाशनम्‌ ।
नाम्नां सहस्रं वक्ष्यामि वरदस्य महात्मन: ॥३॥
पुरा तारकसंग्रामे स्कन्दायामिततेजसे ।
नामानि गणनाथस्य शंभु: प्रोवाच यान्युत ॥४॥
अस्य श्रीवरदगणपतिसहस्रनामस्तोत्रमंत्रस्य श्रीमहादेवऋषि: ।
वरदगणेशोदेवता । अनुष्टुप्‌ छंद: । भ्रूक्षेपदत्तविभव इति शक्ति: ।
तप्तकार्तस्वरप्रख्य इति बीजम्‌ । गुरुर्गणेश इति हृदयम्‌ । शिखाग्रेसूक्ष्मतनुभृद्‌ इति शिर: । महाशुंडो
महाशिरा इति शिखा । अघोर चक्षु: । सुवर्चा इति नेत्रम्‌ । गणसेनापतिर्गोप्ता इति कवचम्‌ ।
सुसिद्धसिद्धसाध्यारिमंत्र इत्यस्त्रम्‌ । सर्वार्थसिद्धयर्थे जपे विनियोग: ।
ॐ गुरुर्गणेशो भगवान्‌ वरदो विश्ववत्सल: ।
विश्वात्मा विश्वधा वक्ता नीरो विप्रवसुप्रिय: ॥१॥
ॐ कार: कारणं कार्यं क्रतु: क्रतुविदुत्तम: ।
हेरम्बो विघ्नकृत्‌ वाजी पाशांकुशधर: शिव: ॥२॥
श्रेयस्करस्त्रिनयनो गजास्यो वृषवाहन: ।
महाकरी महाकर्णस्तुंदिलोंऽगदभूषण: ॥३॥
लंबोदरो विघ्नपतिर्विशालो वंशवर्द्धन: ।
रायस्पोषप्रदोऽक्षीणनिधिदो रत्नराशिद: ॥४॥
रक्षोहणो बलहनो वक्रतुंडो विनायक: ।
एकदंतो महोदार: परात्परतर: शुभ: ॥५॥
दैत्यहा दैत्यदर्पघ्नो रेणुकेयवरप्रद: ।
कल्पद्रुमरतिर्द्धीरो रविकोटिसमप्रभ: ॥६॥
पद्यासनस्थोदेवेशोभक्ताभयवरप्रद: ।
नागोपवीती श्रीकंठो मुकुटी किंकिणीधर: ॥७॥
हारी माली प्रसन्नास्य: प्रवृत्तिर्जगतो विभु: ।
क्षेमंकरो जगत्साक्षी विश्वाधारोऽमरप्रिय: ॥८॥
पंचक्लेशापहो द्क्षो भिषग्भेषजमुत्तमम्‌ ।
हंसोऽव्यक्तगतिर्विद्वान्‌ पार्वतीनंदनप्रिय: ॥९॥
आखुध्वजो महास्रग्वी मत्तमातंगवेष्टन: ॥१०॥
भ्रमरालंकृतग्रीवो ग्रैवेयालंकृतो गज: ।
गंधर्वसेवितस्तुत्यो गीतज्ञो गीतवल्लभ: ॥११॥
सामगानरतप्रांशु: उच्चनिर्घोषनिस्वन: ।
स्कंदाग्रज: स्कंदहित: स्कंदमित्रं महारव: ॥१२॥
विप्राध्यक्षो गणाध्यक्षो सर्वलोकनमस्कृत: ।
शिखाग्रेसूक्ष्मतनुभृत्‌ शिवजो भुवनेश्वर: ॥१३॥
गोक्षीरधवल: स्वामी विक्रमी क्रान्तदर्शन: ।
गुणातिगो गुणमय: स्वच्छन्दो बुद्धिविग्रह: ॥१४॥
सिद्धिप्रियो बुद्धिपति: सिद्ध: सिद्धिनिषेवित: ॥
धाता विधाता धर्मज्ञो हृद्दीपो विश्वदीपक: ॥१५॥
वह्निर्वरिष्ठो वसुदो वामदेवो वरानन: ।
दक्षिणांश: स्थितिकर: करालो भीमदर्शन: ॥१६॥
याजको यज्ञकृद्यज्ञो हविरध्वर्युसत्तम: ।
स्थूल: स्थूलप्रद: स्रग्वी दयालुरनघोऽव्यय: ॥१७॥
अर्थप्रद: स्थूललक्षो विद्रुमाभो महाभुज: ।
कृती कृतज्ञ: कुशल: कमलालंकृत: कवि: ॥१८॥
वेदान्तवादी विमलो विशुद्धो विमलाशय: ।
अमीमांस्यगति: साधुर्देवदेव: शिवंकर: ॥१९॥
प्राज्ञ: शुद्धमति: स्थाणु: शरण्य: शरणार्तिहृत्‌ ।
चन्द्रो दुःस्वप्नहा जैत्रो मित्रशत्रुनिषूदन: ॥२०॥
सिंदूरभूषितस्तारस्त्रैलोक्यत्राणकृत्तम: ।
तपस्वी तपनस्त्राणसत्त्व: सत्यपरायण: ॥२१॥
गंभीरनाभिर्गहनो गुनाढयो गौरविग्रह: ।
ऐरावणस्तुतोऽनंतो नेता जेता प्रजापति: ॥२२॥
पर्जन्य: पवन: पातु: पुण्य: पूर्णमनोरथ: ।
गुणानुगम्यो गणपो दुःस्वप्नदशिवात्मक: ॥२३॥
दाता भीतपरित्राता वज्रपंजरकीर्तन: ।
सप्तकोटिमहामंत्री मंत्री मंत्रफलप्रद: ॥२४॥
योगक्षेमार्थद: प्रीतो हयधीतो वेदसामग: ।
त्र्यम्बकोऽव्याकृत: कामी नायज्ञ: संघशासन: ॥२५॥
इष्टप्रदो बुभुक्षालु: जगद्रक्षो महाशन: ।
बटुको वामनो हासो महाकुक्षि: सुभद्रक: ॥२६॥
मणिभद्रो वरो राम: त्रिलोकी रंगरागकृत्‌ ।
विशुद्धकीर्तिर्वसुदो वीतशोको विशारद: ॥२७॥
एकाक्षरपरो मायी भक्तशत्रुविनाशन: ।
विक्रांतो वीरहा वंद्यो नायको मधुरप्रिय: ॥२८॥
मंजुगीर्मंजुलग्रीवो मानी मोदकभोजन: ।
चैतन्यं चेतनाधीशो सर्वलोकहृदिस्थित: ॥२९॥
भ्रामक: कनकाभासो भासुरो भद्रमालिक: ।
भूरिश्रवा भद्रगजो भीमो भीमबलप्रद: ॥३०॥
उद्दालको दैत्यहरो दु:खभंजनकृत्सखा ।
यमक्षरं परं ब्रह्म ब्रह्म ब्रह्मविदां गति: ॥३१॥
कमण्डलुधरो दण्डी शस्तांगो दुर्जलो बली ।
वृद्धिकृद्‌वर्धनोवृद्धो वार्धिको वृद्धपौरुष: ॥३२॥
सर्वर्तुभोगी भोगीश: सप्ताब्धिक्षोभणोहर: ।
शूर्पकर्ण: करालास्यो महाशुंडो महाशिर: ॥३३॥
अगस्तिवरदो नागो जितेंद्रो राजरंजक: ।
बालो बालग्वर्तिबीजं बंधुबाधापहो बटु: ॥३४॥
शिवांकशायी सर्वात्मा पापहा पापिहाग्रह: ।
नैगमेयो ग्रहपतिर्गृह्य: स्कंदग्रहेश्वर: ॥३५॥
त्रैलोक्यराजो विजयी जनको जनजीवन: ।
जितास्त्रो जंभबलभिज्जरामरणवर्जित: ॥३६॥
संवर्तक: पालयिता मरीचिर्ज्ञानदो मद: ।
श्वेतदन्तो महाबुद्धिर्दैत्यवारण दानजित्‌ ॥३७॥
भ्रूक्षेपदत्तविभवोऽकर्ता प्रणवात्मक: ।
अद्वैतो द्वैतवादज्ञो वसुध्वस्तरिपुस्थित: ॥३८॥
पंचाधिक: पंचकर: पंचपंचाधिपो महान्‌ ।
समाधिगम्य: स्वाधारोधारणाध्येयमीशिता ॥३९॥
व्यास: पुराण: प्रथमो विशिष्ट: प्रमथाधिप: ।
कपर्दीकर्महाकाल: कुंजर: कांतपुष्कर: ॥४०॥
सितवर्ण: शुभाचारो वाग्मी गंधर्वकोविद: ।
रवीन्दुनेत्रो विजयो विश्वव्यापी वरेण्यदृक्‌ ॥४१॥
स्विद्यत्कपोल: सुमुखो रत्नकुंभो मदोत्कट: ।
द्वैमातुर: शंकरेश: पूजितो मत्तवारण: ॥४२॥
रुद्रो रुद्रात्मजो रौद्र: सत्यवाक्‌ सत्यविक्रम: ।
यतवागीश्वरो मौनी वानप्रस्थो मुनीश्वर: ॥४३॥
सप्तलोकपरित्राता मेनकाक्षणद: सुखी ।
दक्षजित्‌ दक्षमथनो भृगुशत्रुविनाशण; ॥४४॥
भारती बाहुललितो हुताग्निर्नित्यविग्रह: ।
शूरो दाक्षायणी बंधुर्दू:सहास्त्रो गदाग्रणि: ॥४५॥
विषाणीखंडपरशु: प्रसूति: प्रस्तुतो बली ।
अकुतोभयसंचार: सर्वद: शुद्धपुङ्गव: ॥४६॥
पक्ष: स्वपक्षलाभेशो देवक्षंता महाजन: ।
अभिचारपरोमृत्युप्रमाथी परशापद: ॥४७॥
उद्‌गाता नारदप्रीतो बृहत्सामरतिर्गति: ।
संगीतविद्‌वाद्यधरो मंजुगीर्महतीकर: ॥४८॥
मंजुस्वरो महेशानो मंजुघोषो जयप्रद: ।
सुगंधपुष्पबकुलो बहलागरूचर्चित: ॥४९॥
चिन्मात्रपरमानन्दो म्हासत्त्वो बृहस्पति: ।
प्रचंडविक्रमश्चंडो निष्कल: सकलोऽपर: ॥५०॥
अनाद्यंतोऽनंतरूपो भक्तिगम्यो मनोरम: ।
ज्ञेयो दुर्जेयरूपज्ञ: सूर्यमंडलमध्यग: ॥५१॥
ओजस्वी नीरजो जन्यो रक्तो रक्तांबरप्रिय: ।
कूष्मांडगणप: शाल: संमितोराजपुत्रक: ॥५२॥
मित: कटंकटो धन्यो धनी धर्मध्वजो मणि: ।
चिंतामणिर्नागभूषो मांगल्यो मंगलं परम्‌ ॥५३॥
मौंजीधरोऽजिनी शांत: सुदामाऽमितदानद: ।
हा हा हू हू स्तुतो वर्ज्यो ज्येष्ठराज: कवीश्वर: ॥५४॥
वृषभासादनो यंता प्रशस्तो ब्रह्मणस्पति: ।
पितामहस्रवामोद: प्रमोदो धूम्रकोटिजित्‌ ॥५५॥
बिभीषणाख्यस्त्वहिको भोक्ता विश्वंभरो भृगु: ।
हेमाद्रिकूटहाद्रोण: सनकादिकसिद्धिद: ॥५६॥
पुंडरीक: पुष्पदन्तो महाभोगसमाश्रित: ।
तांबूलघनमारास्य: पारिजाततरुप्रिय: ॥५७॥
कस्तूरीतिलककाम्यश्चंदनी चंदनांगदी ।
योगेश्वरस्तत्रभवान्‌ नायको नीतिनायक: ॥५८॥
एकमल्लो महामल्लो मल्ली मल्लीकमल्लिक: ।
औत्सुक्यकेसरी ढौंढो विकाराक्षो बृहद्‌गति: ॥५९॥
मेदुरो मदमृन्मद्यामोजिष्टो मेदिनीपति: ।
सत्प्रिय: सुकुमारांग: तुर्यश्चातुर्थिकोपम: ॥६०॥
प्रसन्नदेवतारत्नं काशिवासी धनंजय: ।
भारद्वाजगुरुर्विद्‌वान्‌ विश्वाचार्योऽध्वरीखग: ॥६१॥
कल्पकोटीश्वर: कम्रो गोपति: कामधुक्‌ स्वभू: ।
हिरण्यपाणि: कलभो धाता सिद्धिविनायक: ॥६२॥
बृहत्कटीरो निमिषो नूपुरी नीललोहित: ।
इदंदास्वान्‌ परिणत: शतशाश्वतिको जयी ॥६३॥
संवेशिको गुहभ्राता जयज्जीवादिरुत्तम: ।
निसीमासीमसरितो दुष्टसंग्रामविघ्नकृत्‌ ॥६४॥
शुक्रविद्याधर: कल्पो भवार्णवतरि: क्षम: ।
वदान्य: परमं व्योमसंज्ञालुरपर: शुक: ॥६५॥
हिरण्यगर्भोभ्रमरी वरुण: शक्तिपाणिक: ।
वृषाश्व: कापिलच्छंदो बादरायणिबुद्धिद: ॥६६॥
व्रतं व्रतपतिर्विष्णु: मधुजिह्वो वृषस्पति: ।
प्रजापतिर्ब्रह्मपतिर्विश्वायुर्विश्वभेषजम्‌ ॥६७॥
भाग्यं भाग्यपतिर्गृह्यो गायत्र्यस्त्रैष्टुभो जगत्‌ ।
ककुत्पतिर्दिवोदासो मास: संवत्सरोऽयनम्‌ ॥६८॥
स्वराट्‌ स्वबन्धु: स्वजनो वृद्धायुरनघंवचा: ।
सोमभृत्‌ सोमप: सौम्यो ह्यरातिकामद: प्रयुत्‌ ॥६९॥
श्रद्धालुदीक्षितो दान्तोऽमावास्यापूर्णिमातिथि: ।
मेधावी मानसो मात्रामूलं तीर्थं पथ: सृज: ॥७०॥
चतुश्वतुरनंतेशो ज्ञानविद्यातपोमय: ।
देवगोप्ता शतानंदो महानंदो मनोमय: ॥७१॥
समुद्रो मुद्रिकाहस्त: सुहस्त: परमार्थकृत्‌ ।
अव्याकुल: सुपरिधि: परिधेयोंबिकाधय: ॥७२॥
सुभ्रुवासो महावीरो लक्षदीपसरोजभृत्‌ ।
प्राग्वंशवासी वरुण: ऊर्ध्वरेता: पृथूरूपात्‌ ॥७३॥
अभ्राजिभ्राजनो बिभ्राट्‌ तुष्ट: पुष्टोऽष्टसिद्धिद: ।
गूढगुल्फो गूढसंधिर्गूढकूर्परसेविक: ॥७४॥
स्वादज्ञ: पायसप्रीत: स्वादुमोदकलप्रिय: ।
मधुपो मायिकामोदो मंगलायतनं महत्‌ ॥७५॥
अहं पुनरहंकार: कर्मण्य: कर्मपारक: ।
गुणग्राही रिपुग्राही त्रैलोक्यग्रामणीरम: ॥७६॥
अधृष्यो मकरग्राही प्रतीक्षोऽलक्षविग्रह: ।
समिद्ध: स्वयशा: सिद्ध: सर्वभृत्यविनायक: ॥७७॥
भृत्यभृत्‌भरताचार्यो भीतिहा भुवनेश्वर: ।
त्रैलोक्यसुंदर: श्रीद: पद्यरागासनो मन: ॥७८॥
दयार्द्रदृष्टिपूर्णांश: कोमलांशो महाद्युति: ।
अनन्योक्तिर्द्वयातीतो भूतभव्यभवत्पति: ॥७९॥
अनस्विहा स्वस्तिकर: करणार्थ: प्रतापवान्‌ ।
सदादय: सदागंधो दीनबंधुर्निरीश्वर: ॥८०॥
परिभूतप्रभु:पाता शत्रुहन्ता महानर: ।
महाऽर्थदो महद्‌भूतो भूतनाथो भवांतकृत्‌ ॥८१॥
हेमाद्रिकूटवसतिर्मतिदो मातृवत्सल: ।
अच्छलो वत्सलो वत्स: काम्यरूपो दयाघन: ॥८२॥
तपोवनपरित्राता विघ्नाधीशो वनाधिप: ।
समग्रशक्ति: पूर्णांशो निधानं धनधान्यद: ॥८३॥
शिष्योपदेशक: श्रेयान्‌ श्रेयोराशिरनव्यय: ।
व्यवसायो वरप्राप्तो वीतरागो वृकोदर: ॥८४॥
विशालवक्षो वंदारुवृंदारकनिषेवित: ।
श्रेष्ठो वरिष्ठो वर्षिष्ठो यविष्ठ: शिष्टकोविद: ॥८५॥
दुर्भिक्षनाशनो नेता भगो भाग्यपतिर्महान्‌ ।
जलावगाही जलदोजाग्रही गंधमादन: ॥८६॥
परश्वधधरोऽनंतो भूर्भुव:स्वस्त्रयीपति: ।
ब्रह्मास्त्रविद्‌ब्रह्ममयो ज्ञेयदो व्ययदो मृदु: ॥८७॥
उद्दामारोमरमण: क्षौमवासा: शशांकभृत्‌ ।
नक्षत्रमालंकारो महाघंटो मदद्रव: ॥८८॥
जनस्वस्त्ययनदोग्धा सुष्ठुकीर्ति: कुमारक: ।
शक्तिशस्त्रो विनिर्णिता विधानं निधिभिर्वृत: ॥८९॥
चलध्वजश्चलत्कर्ण: प्रचलच्चामरोद: ।
महाग्निहोत्रीविख्यातस्त्यागी सागरवेलिक: ॥९०॥
देवत्रो देवयजनं देवधूर्देवपंडित: ।
मधुमान्‌ माधवो भूमास्वस्तिकृद्देवदुर्ग्रह: ॥९१॥
पुष्करस्रक्‌ स्वधास्वाहा तनुपा जठरानल: ।
कृपामय: समस्ताब्धि सभ्य: सभ्योर्थजागृवि: ॥९२॥
निरवद्योऽनवद्यांगो गीष्पति: पुरसेवित: ।
ओजस्तेजो बलं बुद्धि: स्मृतिर्मेधा धृति: क्षमा ॥९३॥
वाणिज्यवणिजां नाथ: पणप: पणिनां पणि: ।
द्वैगुण्यदस्त्रिगुणदो लक्षदोऽसंख्यलाभद: ॥९४॥
रंभाकरो मृदुकर: शुचिकोप: समर्चित: ।
उदारांको वृषांकात्मा गरुडांकपुर:सर: ॥९५॥
मीनांककोटिसौंदर्यो मृगांकाबद्धशेखर: ।
सितासितसरिद्वारि विगाह्योति निरंतर: ॥९६॥
विलासलाससोमत्त: त्वष्टा देवसुमल्लिक: ।
सुसिद्ध: सिद्धसाध्यारिर्मंत्रमंत्रमयोत्तम: ॥९७॥
अंधं तमोपह: कर्ता कर्मसंगी निरंकुश: ।
गणनाधिपतिर्गोप्ता सर्वात्मा सर्वतोमुख: ॥९८॥
सप्ताब्धिपायीपूर्णाब्धिरपांभर्ता निरंकुश: ।
निगडायंत्रितो जिघ्मुर्गीतवीर्यो गलद्विप: ॥९९॥
उदारकीर्तिर्निपुणोनुशयी सुरसत्तम: ।
सुगंधमालाभाराढय: प्रशस्तांबरभूषित: ॥१००॥
फलभुक्‌ फलद: फल्लो जन्मसाफल्यद: क्षमी ।
ऋग्यजु:सामजननो यायजूक: प्रियंवद: ॥१०१॥
जयद्रुल्लाघवो राजा जयंतोऽजेय विक्रम: ।
अर्घ्य: सुरार्घ्य: सुरभि: भीरुभयविनाशन: ॥१०२॥
प्रसन्नार्तिहरोकृत्स्नाऽनुभवी सिद्धपुंगव: ।
अघोरचक्षु: सुवर्चा सुवीर्योऽमितविक्रम: ॥१०३॥
मेध्य: सारस्वतोऽथर्वा गीर्वाणत्राणद: पटु: ।
निखातकार्तस्वरद: पृथुकार्तस्वरापनुत्‌ ॥१०४॥
मुक्तहस्तोऽमितपरोऽवाच्यो वाक्यविवर्जित: ।
नंदीश्वरो जयक्षेत्रं क्षेत्राधीशोऽधिक: क्षमी ॥१०५॥
असुरारीतीरपघ्नन्‌ यज्ञेशो बहुदक्षिण: ।
प्रकृति: पुरुष: प्राण: प्राणेश: प्राणदो‍ऽमद: ॥१०६॥
अप्रत्यूहगति: शैव: शिवनाभिर्महामति: ।
पूर्व: पूर्वसुर: पीव: पीवरावयवो युवा ॥१०७॥
मधुश्चुन्मधुरालापो मान्यामान्यप्रदोन्नद: ।
हिरण्यपूर्ण: कमलेक्षणश्री: क्षोणभद्रक: ॥१०८॥
श्रोण: श्रोणनदाधीश: सुमृडीकोऽमलोभृगु: ।
रेतोधा जयकृद्वास्तु महदुक्थमृतं बृहत्‌ ॥१०९॥
लभ्यो लाभपतिर्लाभो लाभदो लाभवृद्धिकृत्‌ ।
धुर्यो धूर्भगदो भोक्ता महाशाकटिकोविधु: ॥११०॥
विंध्यापत्पप्रदो विंध्यो विंध्याद्रिस्थो वनस्पति: ।
बल्लाल: किंकिणारागी कुंजर: कर्णमोदक: ॥१११॥
उच्चैरुच्चैस्तरो नाथो नामनाथो‍ऽर्थसंग्रही ।
उपार्जनेशो विष्वक्‌श्रीरर्जुनेशोऽर्जुनद्युति: ॥११२॥
आस्तिक: स्वस्तिको रम्यो रमणीयोऽर्थवर्तित: ।
घनाघनो वीरवर: प्रतिवीरोरणोन्मुख: ॥११३॥
उत्तालेश: पुरां भेत्ता भिदुरो दंतुरोधर: ।
वर्णको वर्णदो वर्णी वर्णकुब्जोरिवर्णहा ॥११४॥
सुपाद: पौन:पुनिक: पद्मपीठविनायक: ।
गंभीर गल्लोगुडभुग्‌ फुल्लगल्लोरिपुंगलि: ॥११५॥
दधिप्रियो दधिक्रमो मध्वास्य: शूलमोदक: ।
स्मरास्योऽतिप्रसन्नास्य: सुश्रु: पुण्यललाटक: ॥११६॥
अनिषिद्धो निषिद्धोक्तिवर्जितो नित्यनित्यद: ।
गृहाणभाषी दैवजोऽनंतशक्ति: सुरेश्वर: ॥११७॥
विश्वोपकारी कलिद: कलिदर्पहरोपर: ।
आत्मानृमातृकोतात: पितृदोयक्षपक्षद: ॥११८॥
सिद्धोऽर्थद: शुद्धिकर: कृपालुरनत: पर: ।
विद्याप्रमाणप्रामाण्य: सर्वोत्तमगुणावधि: ॥११९॥
तप्तकार्तस्वरप्रख्योऽर्थज्ञोमंत्रषडक्षर: ।
महानिधानद: श्रीमान्‌ ब्रह्यानंदमय: सदा ॥१२०॥
इदं धन्यतमं पुण्यं गणेशस्य महात्मन: ।
नाम्नां सहस्रं कथितं तव पुत्र मयाऽखिलम्‌ ॥१२१॥
नरो नामसहस्रेण स्वुवन्‌ विघ्नविनायकम्‌ ।
प्रीणाति देवानखिलान्‌ विघ्नेश: सर्वकामद: ॥१२२॥
पठन्नरोऽभिधानानां सहस्रं विघ्नभूपते: ।
यत्फलं लभते विप्र तदिदानीं निशामय ॥१२३॥
अपुत्र: पुत्रमाप्नोति धनमाप्नोति निर्धन: ।
दुःखी सौख्यमवाप्नोति काममाप्नोति कामुक: ॥१२४॥
विद्यार्थी लभते विद्यां यशोऽर्थी लभते यश: ।
आयुरल्पायुराप्नोति वेदानाप्नोति वाडव: ॥१२५॥
क्षत्रियो विजयं संख्ये वैश्यो जीवधनं लभेत्‌ ।
शुद्र: सुखमवाप्नोति यतिर्ज्ञानं च विन्दति ॥१२६॥
कन्या वरमवाप्नोति वर: कन्यां च चोत्तमाम्‌ ।
वातव्याघूर्णिते पात्रे संग्रामे शत्रुसंकुले ॥१२७॥
कारागृहवधस्थाने राजकोपे सुदारुणे ।
वैद्यासाध्ये महाव्याधौ शकटे शत्रुसंग्रहे ॥१२८॥
दावाग्निमध्येऽरण्ये वा सिंहव्याघ्रादिसंयुते ।
स्मरन्‌ एतानि नामानि शीघ्रं कष्टात्प्रमुच्यते ॥१२९॥
प्रत्यहं यो जपेदेतद्‌भक्तिभावसमन्वित: ।
ददाति तस्मै भगवान्‌ विघ्नेश: शाश्वतीं श्रियम्‌ ॥१३०॥
चतुर्थां यो जपेत्‌ प्राज्ञ; पक्षयोरुभयोरपि ।
पुनर्जन्मसहस्रेण न दरिद्र: प्रजायते ॥१३१॥
तां तां सिद्धिमवाप्नोति यां यामिच्छति चेतसा ।
पृथिव्यां सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम्‌ ॥१३२॥
लभते तत्फलं वत्स सकृत्पाठात्‌ न संशय: ।
मया प्रोक्तमिदं स्तोत्रं शुभदं सर्वकामसु ॥१३३॥
नित्यं वै पठते यस्तु दारिद्रयस्य फलं कुत: ।
नात: परतरं पुण्यं त्रिषु लोकेषु विद्यते ॥१३४॥
वश्यावश्यमिदं जाप्यस्तोत्रं गुह्यतमं महत्‌ ।
न कृतघ्नाय दातव्यं नाभक्ताय कदाचन ॥१३५॥
न पापकर्मणे तात न देवब्राह्मणद्विषे ।
ब्राह्मणेभ्यस्तपस्विभ्यो दरिद्रेभ्य:स्ववोत्तमम्‌ ॥१३६॥
देयं दु:खाभिभूतेभ्य: कृतज्ञेभ्यो विशेषत: ॥
इति मार्कंडेय ईश्वरप्रोक्तं गणपतिसहस्रनामस्तोत्रं संपूर्णम्‌ ॥

N/A

References : N/A
Last Updated : April 16, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP