हिंदी सूची|पूजा एवं विधी|पूजा विधी|प्रकार १|
श्रीशालग्राम पूजनम्

पूजा विधी - श्रीशालग्राम पूजनम्

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान , पूजा , संध्या , देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


" श्रीशालग्राम पूजनम् "

ध्यान

नमोऽस्त्वनन्ताय सहस्त्रमूर्तये सहस्त्रपादाक्षिशिरोरु बाहवे । सहस्त्रानाम्ने पुरुषाय शाश्वते सहस्त्र कोटी युगद्यारिणे नमः ॥

ॐ श्री मन्नारायणाय नमः । ध्यानार्थे पुष्पाणि समर्पयामि ।

आवाहन

ॐ सहस्त्रशीर्षा पुरुष : सहस्त्राक्ष : सहस्त्रपात् । स भूमि सर्वत स्पृत्वाऽत्यातिष्ठा द्दशाङ्गुलम् ॥

आगच्छ भगवन् देव स्थाने चात्र स्थिरो भव : । यातव् पूजा करिष्यामि तावत् त्वं संनिधौभव ॥

ॐ श्री मन्नारायणाय नमः आवाहनार्थे पुष्पं समर्पयामि ।

आसन

ॐ पुरुष एवेद् सर्वं यद्भूतं यच्च भाव्यम् उतामृत त्वस्येशानो यदन्नेनाति रोहति ॥

अनेक रत्न संयुक्तं नानामणि गणान्वितम् । भावित हेममयं दिव्यमासनं प्रतिगृह्यताम् ॥ आसनार्थे पुष्पाणि समर्पयामि ।

पाद्यं

ॐ एतावानस्य महिमातो ज्यायांश्च पुरुष : । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥

गङ्गोदकं निर्मलं च सर्वसौगन्ध्य संयुतम् । पाद प्रक्षालनार्थाय दत्तं मे प्रतिगृह्यताम् । पादयो पाद्यं समर्पयामि ।

अर्घ्य

ॐ त्रिपादूर्ध्व उदैत्पुरुष : पादो स्येहाभवत् पुन : । ततो विष्वङ्ग व्यक्रामत्साशनानशने अभि ॥

गन्ध पुष्पाक्षतै र्युक्तमर्घ्यं सम्पादितं मया । गृहाणार्घ्य मया द्त्तं प्रसन्नो वरदो भव ॥ हस्तयोरर्घ्यं समर्पयामि ।

आचमन

ॐ ततो विराड जायत विराजो अधि पुरुष : । स जातो अत्यरिच्यत पश्चाद्‌भूमि मथो पुरु : ॥

कर्पूरेणं सुगन्धेन वासितं स्वादु शीतलम् । तोयमाचमनीयार्थं , गृहाण परमेश्वर ॥

मुखे आचमनीयं जलं समर्पयामि ।

स्नान

ॐ तस्मद्यज्ञात् सर्वहुत : सम्भृतं पृषदाज्यम् । पशूस्ताश्चक्रे वायव्यानारण्या ग्राम्याश्चये ॥

मन्दाकिन्यास्तु यद् वारि सर्वपापहरं शुभम् । तदिदं कल्पित देव स्नानार्थं प्रतिगृह्यताम् ॥

स्नानीय जलं समर्पयामि ।

स्नानाङ्ग आच०

स्नानान्ते आचमनीयम् जलं समर्पयामि ।

दुग्ध स्नानं

ॐ पय : पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धा : । पयस्वती : प्रदिश : सन्तु मह्यम् ॥

कामधेनु समुद्भूतं सर्वेषां जीवनं परम् । पावनं यज्ञहेतुश्च पय : स्नानार्थमर्पितम् ॥

पय : स्नानं समर्पयामि । शुद्धोदक जल स्नानंसमर्पयामि ।

दधि स्नानं

ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिन : । सुरभि नो मुखा करत्प्र ण आयू षि तारिषत् । पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् ।

दध्यानीतं मया देव स्नानार्थं प्रतिग्रह्यताम् ॥ दधि स्नानं समर्पयामि । शुद्धोदक जल स्नानंसमर्पयामि ।

घृत स्नानं

ॐ घृत घृतपावान : पिबत वसां पसापावान : पिबतान्तरिक्षस्य हविरसि स्वाहा : । दिश : प्रदिश आदिशो विदिश उद्दिशो दिग्भ्य : स्वाहा ।

नवनीत समुत्पन्नं सर्व संतोष कारकम् । घृत तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥ घृत स्नानं समर्पयामि । शुद्धोद्कं जल स्नानं समर्पयामि ।

मधु स्नानं

ॐ मधुवाता ऋतायते मधुक्षरन्ति सिन्घव : । माघ्वीर्न : सन्त्वोषधी : ॥ मधु नक्तमुतोषसो मधुमत्पार्थिव रज : । मधु घौरस्तु न : पिता ॥

मधुमान्नो वनस्पतिर्मद्युमाँ २ अस्तु सूर्य : । माध्वीर्गावो भवन्तु नः ॥ पुष्परेणु समुत्पन्नं सुस्वादु मधुरं मधु ।

तेज : पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥ मधु स्नानं समर्पयामि । शुद्धोद्कं जल स्नानं समर्पयामि ।

शर्करा स्नानं

ॐ अपा रसमुद्वयस सूर्ये सन्त समाहितम् । अपा रसस्य यो रसस्तं वो गृह्याम्युत्तममुपयाम - गृहीतोऽसीन्द्राय त्वा जुष्टं गृह्वाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ।

इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम् । मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ॥

शर्करा स्नानं समर्पयामि । शुद्धोद्कं जल स्नानं समर्पयामि ।

पंञ्चामृत स्नानं

ॐ पञ्च नद्य : सरस्वतीमपि यन्ति सस्त्रोतस : । सरस्वती तु पञ्चद्या सो देशेऽभवत्सरित् ॥

पयो दधि घृतं चैव मधु शर्करायान्वितम् । पंचामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम् ॥

पंञ्चामृत स्नानं समर्पयामि / शुद्धजलं समर्पयामि ।

गन्द्योदक स्नानं

अ शुना ते अ शु : पृच्यतां परुषा परू : । गन्धस्ते सोममवतु मदाय रसो अच्युत : ॥

मलयाचल सम्भूत चन्दनेन विमिश्रितम् । इदं गन्द्योदक स्नानं कुङ्कुमाक्तं नु गृह्यताम् ॥ गन्द्योदक स्नानं समर्पयामि ।

शुद्धोदक स्नानं

शुद्धवाल : सर्व शुद्धवालो मणिवालस्त आश्विना : श्येत : श्येताक्षो ऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपा : पार्जन्या : ।

शुद्धं यत्सलिलं दिव्यं गङ्गाफल समं स्मृतम् । समर्पितं मया भक्त्या शुद्ध स्नानाय गृह्यताम् ॥ शुद्धोदक स्नानं समर्पयामि ।

वस्त्रं

ॐ तस्माद्यज्ञात् सर्वहुत ऋच : सामानि जज्ञिरे । छन्दा सि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥

शीत वातोष्णसंत्रांण लज्जाया रक्षणं परम् । देहा लङ्करणं वस्त्रमत : शान्तिं प्रयच्छ में ॥ वस्त्रं समर्पयामि । पुन : आचमनीयं जलं समर्पयामि ।

उपवस्त्रं

उपवस्त्रं प्रयच्छामि देवाय परमात्मने । भक्त्या समर्पितं देव प्रसीद परमेश्वरः ॥ उपवस्त्रं समर्पयामि , आचमनीयं जलं समर्पयामि ।

यज्ञोपवीत

ॐ तस्मादश्वा अजायन्त ये के चोभयादत : । गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावय : ॥

नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयं ॥ उपवीतं मया दतं गृहाण परमेश्वर ॥ यज्ञोपवीतं समर्पयामि ।

गन्द्यं

ॐ तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रत : । तेन देवा अयजन्त साध्य ऋषयश्च ये ॥

श्री खण्डं चन्दनं दिव्य गन्द्याढयं सुमनोहरम् । विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥ चन्दनं समर्पयामि ॥

अक्षत / श्वेत तिल

( शालग्राम पर अक्षत नहीं चढाया जाता , अत : अक्षत के स्थान पर श्वेत तिल अर्पित करना चाहिए ।

ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥

अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ता : सुशोभिता : । मया निवेदिता भक्त्या गृहाण परमेश्वर ॥ अक्षत स्थाने श्वेत तिलं समर्पयामि ।

पुष्पं / पुष्पमालां

ॐ इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । समूढमस्य पा सुरे स्वाहा : ॥

माल्यादीनि सुगन्धीनिमाल्यत्यादीनि वै प्रभौ । मयानीतानि पुष्पाणि गृहाण परमेश्वर ॥ पुष्पं पुष्पमालां च समर्पयामि ।

तुलसीपत्रं

ॐ यत्पुरुषं व्यदधु : कतिधा व्यकल्पयन् । मुखं किमस्यासीत् किं बाहू किमरू पादा उच्येते ॥

तुलसीं हेमरूपां च रत्नरूपां च मञ्जरीम् । भव मोक्षप्रदां तुभ्यमर्पयामि हरिप्रियाम् ॥ तुलसी दलं तुलसी मञ्जरीम् च समर्पयामि ।

दूर्वा

ॐ काण्डात्काण्डात् प्ररोहन्ती परुष : परुषस्परि । एवा ने दूर्वे प्र तनु सहस्त्रेण शतेन च ॥

दूर्वाङ्कुरान्‌सुहरितान मृतान् मङ्गलप्रदान् । आनीतांस्तव पूजार्थं गृहाण परमेश्वर ॥ दूर्वाङ्कुरान् समर्पयामि ।

आभूषण

वज्रमाणिक्य वैदूर्य भुक्ताविदुममण्डितम् । पुष्परागसमायुक्तं भूषणं प्रतिगृह्यताम् ॥ अलङ्करणार्थें आभूषणानि समर्पयामि ।

सुगन्धित तैल

अहिरिव भोगै : पर्येति बाहुं ज्यायां हेतिं परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान पुमान् पुमा सं परिपातु विश्वत : ॥

तैलानि च सुगन्धीनि द्रव्याणि विविधानि च । मया दत्तानि लेपार्थं गृहाण परमेश्वर ॥ सुगन्धित तैलादि द्रव्यं समर्पयामि ।

धूपं

ॐ ब्राह्मणोऽस्य मुखमासीद्‍ बाहू राजन्य : कृत : । उरु तदस्य यद्वैश्य पदभ्या शुद्रो अजायत ॥

वनस्पतिरसोद्भूतो गन्धाढयो गन्ध उत्तम : । आघ्रेय : सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ धूपमाघ्रापयामि ।

दीपं

ॐ चन्द्रमा मनसो जातश्चक्षो : सुर्यो अजायत । क्षोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥

साज्यं च वर्ति संयुक्तं वह्रिनां योजितं मया । दीपं गृहाणं देवेश त्रैलोक्यतिमिरापहम् ॥ दीपं दर्शयामि नमः । हस्त प्रक्षालनम् ।

नैवेध

ॐ नाभ्या आसीदन्तरिक्ष शीर्ष्णो धौ : समवर्तत् । पदभ्यां भूमिर्दिश : श्रोतात्तथा लोका २ अकल्पयन् ॥

त्वदीयं वस्तु गोविन्दं तुभ्यमेव समर्पये । गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर । नैवेधं निवेदयामि , मध्ये पानीयं जलं समर्पयामि ।

अखण्ड ऋतुफलं

ॐ या फलिनीर्या अफला अपुष्पा याश्च पुष्पिणी : । बृहस्पति प्रसूतास्ता नो मुञ्चन्त्व पुरतस्तव । तेन में सफला वाप्ति र्भवेञ्जन्मनि जन्मनि ॥ अखण्डऋतुफलं समर्पयामि ।

ताम्बूल

ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तोवप्यासीदाज्यं ग्रीष्म इध्म : शरद्धवि : ॥

पूंगीफलं महद्‌दिव्यं नागवल्लीदलैर्युतम् । एलालवङ्ग संयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ एलालवङ्ग पूंगीफलयुतं ताम्बूलं समर्पयामि ।

दक्षिणा

ॐ हिरण्य गर्भ ; समवर्तताग्रे भूतस्य जात : पतिरेक आसीत् । स दाधार पृथिवीं धामुतेमां कस्मै देवाय हविषा विधेम ॥

दक्षिणा प्रेम सहिता यथा शक्ति समर्पिता । अनन्तफल दामेनां गृहाण परमेश्वर : ॥ द्रव्य दक्षिणां समर्पयामि ।

आरती

ॐ इदं हिव : प्रजननं में अस्तु दशवीर सर्वगण स्वस्तये । आत्मसनि प्रजासनिपशुसनि लोक सन्यभयसनि अग्निं : प्रजां बहुलां में करोत्वन्नं पयो रेतो अस्मासु धत्त : ॥

कदली गर्भ सम्भूतं कर्पूरं तु प्रदीपितम् । आरर्तिकमहं कुर्वे पश्य में वरदो भव : ॥

प्रार्थना स्तुति

ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगन सदृशंमेघवर्णं शुभाङ्गम् ।

लक्ष्मीकान्तं कमल नयनं योगिभिर्ध्यानगम्यं वन्दे विष्णु भव भयहरं सर्वलौकक नाथम् ॥

नमोऽस्त्वनन्ताय सहस्त्रमूर्तये सहस्त्र पादाक्षि - शिरोरूबाहवे ।

सहस्त्र नाम्ने पुरुषाय शाश्वते सहस्त्र कोटी युगधारिणे नमः ।

नमो ब्रह्मण्य देवाय गो ब्राह्मण हिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥

आकाशात्पतितं तोयं यथा गच्छति सागरम् । सर्व देव नमस्कार : केशवम्प्रति गच्छति ॥

मूकं करोति वाचलं पङ्गुं लङ्घयते गिरीम् । यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥

त्वमेव माता च पिता त्वमेव , त्वमेव बन्धुश्च सखा त्वमेव ।

त्वमेव विद्या द्रविणं त्वमेव , त्वमेव सर्वं मम् देव देव : ॥

पापोऽहं पाप कर्माहं पापात्मा पापसम्भव : त्राहि मांपुण्डरीकाक्ष सर्वपाप हरो भव ॥

कृष्णाय वासुदेवाय देवकी नन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो नम : ॥

शंड्ख जल

तदनन्तर शङ्ख का जल भगवान् पर घुमाकर अपने ऊपर तथा भक्तजनों पर निम्न मन्त्र के द्वारा छोडें ।

शंङ्खमध्यस्थितं तोयं भ्रामितं केशवोपरि । अङ्गलग्नं मनुष्याणां ब्रह्महत्यां व्यपोहति ॥

पुष्पाञ्जलि

हाथ में पुष्प लेकर प्रार्थना । पुष्पाञ्जली करें ।

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । तेह नाकं महिमान : सचन्त यत्र पूर्वे साध्या : सन्ति देवा : ॥

ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे ।

स मे कामान् काम कामाय मह्यं कामेश्वरो वैश्रवणो ददातु ।

कुबेराय वैश्वणाय महाराजाय नम : ।

ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठयं राज्यं महाराज्य माधिपत्यमयं समन्त पर्यायी स्यात् सार्वभौम् : सार्वायुषान्तादापरार्धात् पृथिव्यै समुद्र पर्यान्ताया एकराडिति तदप्येष श्लोको ऽभिगीतो मरुत : परिवेष्टारो मरुत्तस्याऽऽवसन्गृहे ।

आविक्षितस्य काम प्रेर्विश्वे देवा : सभासद इति ॥

ॐ विश्वतश्चक्षुरूप विश्वतोमुखो विश्वतो बाहुरुत विश्वतस्पात् । सम्बाहुब्भ्यां धमति सं पतत्रे र्धावा भूमी जनयन्देवऽएक : ।

तत्पुरुषाय विद्महे नारायणाय धीमहि तन्नो विष्णु ; प्रचोदयात् । सेवन्तिका बकुल चम्पक पाटलाब्जै पुंनाग जाति करवीर रसाल पुष्पै : बिल्वप्रवाल तुलसी दल मंञ्जरीभिस्त्वां पूजयामि जगदीश्वर / में प्रसीद ॥

कायेन वाचा मनसेन्द्रियैर्वा बुद्धयात्मना वानुसृत स्वभावात् । करोति यद्यत् सकलं परस्मै नारयणायेति समर्पयेत्तत् ॥

ॐ श्री मन्नारायणाय नमः । पुष्पाञ्जलिं समर्पयामि ।

प्रदक्षिणा

ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिण : । तेषा सहस्त्र योजनेऽव धन्वानि तन्मसि ॥

यानि कानि च पापानि जन्मान्तर कृतानि च । तानि सर्वाणि नश्यन्तु प्रदक्षिण पदे पदे ॥ प्रदक्षिणा समर्पयामि ॥

क्षमा प्रार्थना

मन्त्रहीनं क्रिया हीनं भक्ति हीनं जनार्दन । यत्पूजितं मया देव परिपूर्ण तदस्तु में ॥

यदक्षर पदभ्रष्टं मात्राहीनं च यद्भवेत् । तत्सर्व क्षम्यतां देव प्रसीद परमेश्वर ॥

चरणामृत ग्रहण

इसके बाद चरणामृत ग्रहण करके पंचामृत ग्रहण करें । तदुपरान्त तुलसी ग्रहण करें ।

तुलसी ग्रहण मन्त्र

पूजनानन्तरं विष्णोरर्पितं तुलसीदलम् । भक्षयेद्देहशुद्धयर्थं चान्द्रायण शताधिकम् ॥

प्रसाद ग्रहण

अन्त में भगवान को भोग लगाये गये नैवेध को प्रसाद रूप में भक्तों को बाँटकर स्वयं ग्रहण करें ।

विसर्जन मन्त्र

गच्छन्तु च सुरश्रेष्ठा : स्वस्थाने परमेश्वरा : ।

यजमान हितार्थाय पुनरागमनाय च ।

आशीर्वाद

अक्षतान् विप्र हस्तान्तु नित्यं गृहणन्ति : ये नरा : । चत्वारि तेषां वर्धन्ते आयु कीर्ति यशो बलम् ॥

श्री र्वर्चस्व मायुष्य आरोग्यं गावधात् पवमानं महीयते । धनं धान्यं पशुं बहु पुत्र लाभं शतसंवत्सरे दीर्घमायु ॥

मन्त्रार्था : सफला सन्तु पूर्णा : सन्तु मनोरथा : । शत्रूणां बुद्धि नाशोस्तु मित्राणा मुदयस्तव ॥

यज्ञोपवीत धारण मन्त्र

ॐ यज्ञोपवीत मिति मन्त्रस्य परमेष्ठी ऋषि : लिंगोक्ता देवता त्रिष्टुप्छन्द : यज्ञोपवीत धारणै : विनियोग : ॥

ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्रयं प्रति मुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेज : ॥

जीर्ण यज्ञोपवीत त्याग मंत्र

एतावद्दिनं पर्यन्तं ब्रह्मत्वं धारितं मया । जीर्ण त्वात्त्वत् परित्यागो गच्छ सूत्र यथासुखम् ।

वृष से तुलसी ग्रहण मंत्र

तुलस्य मृत जन्मासि सदा त्वं केशवप्रिया । केशवार्थे चिनोनि त्वां वरदा भव शोभने ॥

त्वदंग सम्भवेन त्वां पूजयामि यथाहरिम् । तथा नाशय विघ्नं मे ततो यान्ति परांगतिम् ॥

तुलसी ग्रहण मन्त्र

पूजनान्तरं विष्णोरपितं तुलसी दलम् । भक्षये देह शुद्धयर्थं चन्द्रायणशताधिकम् ॥

चरणामृत गृहणमन्त्र

कृष्ण - कृष्ण महाबाहो भक्ताना मार्तिनाशानम् । सर्व पाप प्रशमनं पादोदकं प्रयच्छ में ॥

चरणामृत पान मन्त्र

अकाल मृत्यु हरणं सर्व व्याधि विनाशनम् । विष्णु पादोदकं पीत्वा पुनर्जन्म न विधते ॥

पञ्चामृत ग्रहण मन्त्र

दुःखदौ र्भाग्यनाशाय सर्वपापक्षयाय च । विष्णो : पञ्चामृतं पीत्वा पुनर्जन्म न विधते ॥

नैवेध ग्रहण मन्त्र

नैवेघमन्नं तुलसी विमिश्रितं निशेषत : पादजलेन विष्णो : योऽश्नाति नित्यं पुरतो मुरारे : प्राप्नोति यज्ञायुत कोटि पुण्यम् ॥

ॐ गंगा सिन्धु सरस्वती च यमुना गोदावरी नर्मदा कावेरी शरयू महेन्द्र तनया चर्मण्वती वेणिका ॥

क्षिप्रा वेत्रवती महासुरनदी ख्याता गया गण्डकी पूर्णा : पुर्णजलै : समुद्र सहितः कुर्वन्तु नो मङ्गलम् ॥

पूर्णपात्र दानम्

फिर चार पूर्णपात्र एक घी की कटोरी , दूसरी शक्कर की , तीसरी चावल की , चौथी तिल की कटोरी इन सब में दक्षिणा रखें और यज्ञोपवीत भी । एक पूर्ण पात्र भी व्रह्मा जी को भेंट करें , दूसरा आचार्य को , तीसरा व चौथा अन्य ब्राह्मणों को देने के लिए संकल्प बोलें ।

पूर्वोक्तः -

गुण विशेष विशिष्टायां तिथौ वासरे अमुक - गोत्रोत्पन्नोऽमुक नामाहं गृह प्रतिष्ठा उद्यापन कर्मणि सफलता - प्राप्तयर्थ पूर्णपात्र चतुष्टय ब्रह्मणे आचार्याय ब्राह्मण द्धयाय च समर्पय ।

सब देवताओं का उत्तर पूजन करें :-

ततो ब्रह्मग्रन्थिका ... विमोक : । तया दर्भया प्रणितापात्र जलेन निम्न मंत्रेण शिरोमार्जनम् ।

फिर ब्रह्माजी की गाँठ खोल देवे । उसी दर्जा से नीचे के मन्त्र से प्रणितापात्र के जल से शिर पर मार्जन करें ।

यथा : ॐ सुमित्रिया न आप औषधय : सन्तु : ।

प्रणिता के ओंधा करने का मन्त्र

ॐ दुर्मित्रियास्तस्मै सन्तु योऽस्मान् । द्वैष्टि यं वयं द्विष्म : ॥ ईशान्यां प्रणीतायान् युब्जी करणम् ॥ पवित्रे ऽग्नौ क्षिपेत् ॥ अग्नयेऽर्ध्यत्रयं तेन नयन स्पर्श : ।

यह मन्त्र बोलकर ईशान कोण में प्रणितायात्र को ओंधा कर दें और पवित्रियों को अग्नि में डाल दें । फिर अग्नि को तीन बार अर्घ्य देकर उस जल से नेत्र स्पर्श करें ।

बर्हि र्होम

ततआस्तरण क्रमेण बर्हिरूत्थाप्य आज्ययुक्तं ....

कृत्वा हस्तेनैव निम्न मन्त्रेण जुहुयात् ।

जिस प्रकार वेदी के चारो ओर बर्हि ( कुशाएं ) बिछाई थीं उन्हें उसी क्रम से उठाकर घृत में भिगोकर आगे के मन्त्र से हाथ से ही होम देवें ।

ॐ देवा गातुविदो गातु वित्वा गातुमित ।

मनसस्पतऽइंद देव यज्ञ स्वाहा वातेद्या स्वाहा ॥

इसके बाद ब्राह्मणों को भूयसि दक्षिणा देवें । इसके बाद ब्राह्मण - भोजन संकल्प करें ।

तत्पश्चात् यजमानस्य पत्नी तस्य वामांगे उपविशेत् ।

प्रद्यान कलश रुद्र कलश जलेन तयोरभिषेकं कुर्यात् ॥

पीछे यजमान अपनी पत्नी को वाम भाग में बिठावें और आचार्य प्रद्यान कलश तथा रुद्र कलश के जल से उनका अभिषेक करें यथा -

अभिषेक मन्त्रा

ॐ स्वस्ति न इन्द्रो वृद्धश्रवा : स्वस्ति न : पूषा विश्व वेदा : ।

नस्तार्क्षो स्वस्ति नस्तार्क्षो ऽअरिष्टनेमि स्वस्ति नो बृहस्पति र्दद्यातु ॥१॥

ॐ पय : पृथिव्यां पय ओषद्यीषु पयो दिव्यन्तरिक्षे पयोद्या : ।

पयस्वती प्रदिश : सन्तु मह्यम ॥२॥

ॐ विष्णो रराटमसि विष्णो : श्नप्त्रेस्थो विष्णो : स्यूरसि विष्णो र्ध्रुवोऽसि वैष्णवमसि विष्णवे त्वा ॥३॥

ॐ अग्नि र्देवता व्वातो देवता सूर्य्यो देवता चन्द्रमा देवता ।

वसवो देवता रुद्रादेवता ऽदित्या देवता मरुतो देवता विश्वे देवा देवता , वृहस्पतिर्देवतेन्द्रो देवता वरुणो देवता ॥४॥

ॐ धौ शान्ति रन्त रिक्ष शान्ति : पृथिवी शान्ति राप : शान्तिरोषद्यः शान्ति : वनस्पत्तय शान्ति र्विश्वेदेवा : शान्ति र्ब्रह्म : शान्ति : सर्व शान्ति : शान्तिरेव शान्ति : सा मा शान्तिरेधि ॥ ॐ आपो हिष्ठा मयोभुवस्ता न ऽउर्जे दद्यातन । महेरणाय चक्षसे यो व : शिवतमो रसस्तस्य भाजयतेह न : उशतीरिव मातर : । तस्मा अरङ्गमामवो यस्य क्षयाय जिन्वथ । आपो जनयथा च न : । शान्तिरस्तु । पुष्टिरस्तु । तुष्टिरस्तु । वृद्धिरस्तु । अविघ्नमस्तु । आयुष्मस्तु । शिवमस्तु । शिव कर्मास्तु । कर्मसमृद्धिरस्तु । धर्मसमृद्धिरस्तु । वेद समृद्धिरस्तु । शास्त्र समृद्धिरस्तु । पुत्र पौर समृद्धिरस्तु । धनधान्य समृद्धिरस्तु ।

( अब जमीन पर त्याग करें )

अनिष्ट निरसनमस्तु यत्पापं रोगं अशुभं अकल्याणं तत्पति हतमस्तु ।

( फिर दोनों ( दम्पत्ति ) के हाथों पर छीटें दें )

राज्यद्वारे गृहे सुख शान्ति र्भवतु , श्रीरस्तु कल्याणमस्तु ॐ शान्ति : शान्ति : शान्ति : ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP