हिंदी सूची|पूजा एवं विधी|पूजा विधी|प्रकार १|
द्वादश विनायक पूजा

पूजा विधी - द्वादश विनायक पूजा

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान , पूजा , संध्या , देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


॥ अथ द्वादश विनायक पूजा ॥

ॐ नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो । वातेभ्यो व्रातपतिभ्यश्च वो नमो नमो । गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो ।

विरूपेभ्यो विश्व रूपै भ्यश्च वो नमो नमः ।

श्री गणपत्यादि द्वादश विनायकेभ्यो नमः ॥

१ . मार्गशीर्षे - ॐ गणपतये नमः । गणपतिमावाहयामि स्थापयामि ।

२ . पौषे - ॐ विनायकाय नमः । विनायक मावाहयामि स्थापयामि ।

३ . माघे - ॐ गजवक्त्राय नमः । गजवक्त्र मावाहयामि स्थापयामि ।

४ . फाल्गुने - ॐ भाल चन्द्राय नमः । भाल चन्द्र मावाहयामि स्थापयामि ।

५ . चैत्रे - ॐ उपेन्द्राय नमः । उपेन्द्र मावाहयामि स्थापयामि ।

६ . वैशाखे - ॐ विघ्न विनाशाय नमः । विघ्न विनाशाय मावाहयामि स्थापयामि ।

७ . ज्येष्ठे - ॐ शिव सुताय नमः । शिव सुत मावाहयामि स्थापयामि ।

८ . आषाढे - ॐ हरिनन्दनाय नमः । हरिनन्दन मावाहयामि स्थापयामि ।

९ . श्रावणे - ॐ हेरम्बाय नमः । हेरम्ब मावाहयामि स्थापयामि ।

१० . भाद्रपदे - ॐ लम्बोदराय नमः । लम्बोदर मावाहयामि स्थापयामि ।

११ . आश्विने - ॐ कार्तवीर्याय नमः । कार्तवीर्य मावाहयामि स्थापयामि ।

१२ . कार्तिके - ॐ महावीर्याय नमः । महावीर्य मावाहयामि स्थापयामि ।

प्रतिष्ठा

ॐ मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं - तनोत्वरिष्ठं यज्ञ समिमं दधातु । व्विश्वे देवास इह मादयन्तामों ३ म्प्रतिष्ठ ॥ एष वै प्रतिष्ठानाम् यज्ञो यत्रैतेन यज्ञेन यजन्ते सर्वमेव प्रतिष्ठितं भवति । सुप्रतिष्ठिता : भवत ॥ द्वादश विनायकानावाहयामि , स्थापयामि , पूजयामि ।

तदन्तर यजमान षोडशोपचार पूजन करें ।

तत : पादयो : पाद्यं समर्पयामि । हस्योर्घ्यं समर्पयामि ।

र्स्वांग स्नानीय समर्पयामि । पंचामृत स्नानं समर्पयामि ।

शुद्धोदक स्नानं समर्पयामि । मुखे आचमनीयं समर्पयामि ।

पुनराचमन समर्पयामि ।

वस्त्रोपवस्त्रार्थे वस्त्रे कौशेय वस्त्रं समर्पयामि ।

यज्ञोपवीतं समर्पयामि । पुनराचमनीयं समर्पयामि ।

गन्धं समर्पयामि । गन्द्याते अक्षतान् समर्पयामि ।

अबीरं गुलालं च हरिद्रा चूर्णञ्च समर्पयामि ।

सौभाग्य द्रव्याणि समर्पयामि । सिन्दूरं समर्पयामि ।

नाना सुगन्धि द्रव्याणि समर्पयामि । पुष्पाणि समर्पयामि ।

दुर्वाकुंराणि समर्पयामि ।

धूपं माघ्रापयामि , प्रत्यक्षदीपं दर्शयामि , नैवेधं निवेदयामि ।

मध्ये - मध्ये जल आचमनीयम् । करोद्वुवर्तनार्थे पुर्नगन्धं समर्पयामि ।

मुख वासनार्थे ताम्बूल - पूंगीफल समर्पयामि ।

कृताया पूजाया : सादगुन्यार्थे यथाशक्ति दक्षिणां समर्पयामि ॥

॥ पुनः॥ आरार्तिकञ्च समर्पयामि ।

विशेषार्ध्य नमस्कारं समर्पयामि ॥ पुष्पाञ्जली कृत्वा नमस्कारं कृत्वा ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP