हिंदी सूची|पूजा एवं विधी|पूजा विधी|प्रकार १|
शिवपूजनम्

पूजा विधी - शिवपूजनम्

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान , पूजा , संध्या , देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


॥ शिवपूजनम् ॥

शिवपूजनकर्ता स्नान - सन्ध्योपासनादि नित्यकर्म से निवृत्त होकर पवित्र स्थान में पूजन - सामग्री को अपने सम्मुख रख कर कुशा आदि के पवित्र आसन पर बैठें । इसके बाद ॐ केशवाय नमः । ॐ नारायणाय नम : । ॐ माधवाय नमः । उच्चारण कर तीन बार आचमन एवं तीन बार प्राणायाम करें । पुन : विनियोग करें -

ॐ अपवित्र : पवित्रो वेत्यस्य वामदेव ऋषिर्विष्णुर्देवता गायत्री छन्द : हृदि पवित्रकरणे विनियोग : ।

निम्नलिखित मन्त्र को पढकर पूजन - सामग्री के ऊपर और अपने ऊपर जल छिडकें -

ॐ अपवित्र : पवित्रो वा सर्वावस्थाङ्गतोऽपि वा ।

य : स्मरेत्पुण्डरीकाक्षं स वाह्याभ्यन्तर शुचि : ॥

ॐ पृथ्वीति मन्त्रस्य मेरुपृष्ठ ऋषि : सुतलं छन्द : कूर्मो देवता आसने विनियोग : ।

( निम्नलिखित मन्त्र का उच्चारण कर आसन पर जल छिडकें ) ।

ॐ पृथ्वी त्वया धृता लोका देवि त्वं विष्णुना धृता ।

त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥

हाथ में अक्षत एवं पुष्प लेकर गणेश जी का ध्यान कर " ॐ " आनो भद्रा : ० " इत्यादि मङ्गल मन्त्रों को पढें । इसके बाद हाथ में जल , अक्षत लेकर संकल्प करें ।

संकल्प

" ॐ विष्णुर्विष्णुर्विष्णु : श्रीमद्‌भगवतो महापुरुषस्य विष्णोराज्ञयो प्रवर्तमानस्य अध्य श्रीब्रह्मणोऽह्नि द्वितीयपरार्द्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे जम्बूद्वीपे भरतखण्डे भारतवर्षे आर्यावर्तैकदेशान्तर्गते अमुकक्षेत्रे अमुक संख्याके विक्रमाब्दे बौद्धावतारे अमुक नाम संवत्सरे अमुकायने अमुकर्तौ महामाङ्गल्यप्रदेमासोत्तमेमासे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकनक्षत्रे अमुकयोगे अमुककरणे अमुकराशिस्थिते चन्द्रे अमुकराशिस्थिते सूर्ये अमुकराशिस्थिते देवगुरौ शेषेषु ग्रहेषु यथायथाराशिस्थानस्थितेषु सत्सु , एवं ग्रहगुणविशेषणविशिष्टायां शुभपुण्यतिथौ अमुकगोत्र : अमुकशर्मा ( अमुकवर्मा , अमुकगुप्त : ) सपत्नीकोऽहं ममाऽऽत्मन : कायिक - वाचिक - मानसिक - सांसर्गिक - चतुर्विधपापक्षयपूर्वकं आध्यात्मिकआधिदैविक - आधिभौतिक - त्रिविधतापनिवृत्त्यर्थम् , आयुरारोग्यैश्वर्यादिवृद्धयर्थम् श्रुति - स्मृति - पुराणोक्तफलप्राप्तिपूर्वकं च धर्मार्थकाममोक्ष चतुर्विधपुरुषार्थसिद्धिदारा श्रीसाम्बसदाशिवप्रीतये नार्मदशिवलिङ्गोपरि ( अमुकलिङ्गोपरि ) यथोपचारै : षडङ्गन्यासपूर्वकं शिवपूजनं ( दुग्धधारया जलधारया वा एकादशब्राह्मणद्वारा ( अमुकसंख्याकब्राह्मणद्वारा ) सकृद्‌रुद्रावर्तनेन , ( रुद्रैकादशिन्या वा ) महारुद्रेण अभिषेकाख्यं कर्म करिष्ये । तदङ्गत्वेन नन्दीश्वरादिपूजनं ( नन्दीश्वरं - वीरभद्रं - स्वामिकार्तिकं - कुबेर - कीर्तिमुखं ) च करिष्ये । तत्रादौ निविघ्नतासिद्धयर्थं गणेशाम्बिकयो : पूजनं च करिष्ये॥ "

इस प्रकार सङ्कल्प करने के बाद षड्‌ङ्गन्यास करें ।

षड्‌ङ्गन्यास :- मनो जूतिरिति मन्त्रस्य बृहस्पतिऋषि : बृहतीछन्द : बृहस्पतिर्देवता हृदयन्यासे विनियोग : ।

ॐ मनो जूतिर्ज्जुषतामाज्ज्यस्य बृहस्पतिर्य्यज्ञ तनो त्वरिष्टं य्यज्ञ समिमं दधातु । विश्वे देवास ऽइह मा दयन्तामों ३ प्रतिष्ठ ।

ॐ हृदयाय नमः ॥१॥

अबोदध्यग्निरिति मन्त्रस्य बुधगविष्ठिरा ऋषि : अग्निर्देवता त्रिष्टुप् छन्द : शिरसिन्यासे विनियोग : ।

ॐ अबोद्‌ध्यग्नि : समिधा जनानां प्रति धेनुमिवा यतीमुषासम् ॥

यह्वा ऽइव प्प्रवया मुज्जिहाना : प्प्रभानव : सिस्त्रते नाकमच्छ ॥

ॐ शिरसे स्वाहा ॥२॥

मूर्द्धानमिति मन्त्रस्य भरद्वाज ऋषि : अग्निर्देवता त्रिष्टुप् छन्द : शिखान्यासे विनियोग : ।

ॐ मूर्द्धानं दिवो ऽअरति पृथिव्या व्वैश्वानरमृत ऽआजातमग्निम् ।

कवि सम्म्राजमतिथि जनानामासन्ना पात्रं जनयन्त देवा : ।

ॐ शिखायै वष‍ट् ॥३॥

मर्माणि ते इति मन्त्रस्य अप्रतिरथ ऋष : मर्माणि देवता विराट् छन्द : कवचन्यासे विनियोग : ।

ॐ मर्म्माणि ते व्वर्म्मणा च्छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् ।

उरोर्व्वरीयो व्वरुणस्ते कृणोतु जयन्तन्त्वा नु देवा मदन्तु ॥

ॐ कवचाय हुम् ॥४॥

विश्वतश्चक्षुरिति मन्त्रस्य विश्वकर्मा भौवन ऋषि : विश्वकर्मा देवता त्रिष्टुप्‌छन्द : नेत्रन्यासे विनियोग : ।

ॐ व्विश्वतश्च्चक्षुरुत विश्वतोमुखो व्विश्श्वतोबाहुरुत : विश्वतस्प्पात् ।

सं बाहुब्भ्यान्धमति सम्पत्त्रैर्द्यावाभूमि जनयन्देव ऽएक : ॥

ॐ नैत्रत्राय वौषट् ॥५॥

मा नस्तोके इति मन्त्रस्य परमेष्ठी ऋषि : एको रुद्रो देवता जगती छन्द : अस्त्रन्यासे विनियोग : ।

ॐ मानस्तोके तनये मा न ऽआयुषि मा नो गोषु मा नो ऽअश्श्वेषु रीरिष : । मा नो व्वीरान् रुद्र भामिनो व्वधीर्हविष्म्मन्त : सदमित्त्वा हवामहे ।

ॐ अस्त्राय फट् ॥६॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP