हिंदी सूची|पूजा एवं विधी|पूजा विधी|प्रकार १|
रक्षा विधानम्

पूजा विधी - रक्षा विधानम्

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान , पूजा , संध्या , देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


॥ रक्षा - विधानम् ॥

बायें हाथ में अक्षत , पुष्प , द्रव्य तीन तार की मोली लेकर दाहिने हाथ से ढककर नीचे लिखे मन्त्र से अभिमन्त्रित करें ।

ॐ गणाधिपं नमस्कृत्य नमस्कृत्य पितामहम् । विष्णुं रुद्रं श्रियं देवीं वन्दे भक्त्या सरस्वतीम् ॥

स्थानाधिपं नमस्कृत्य ग्रहनाथं निशाकरम् । धरणीगर्भ सम्भूतं शशिपुत्रं बृहस्पतिम् ॥

दैत्याचार्य नमस्कृत्य सूर्यपुत्रं महाग्रहम् । राहुं केतुं नमस्कृत्य यज्ञारम्भे विशेषत : ॥

शक्राधा देवता : सर्वा : मुनीश्चैव तपोधनान् । गर्ग मुनि नमस्कृत्य नारदं मुनिसत्तमम् ॥

वसिष्ठं मुनि शार्दूलं विश्वामित्रं च गोभिलम् । व्यासं मुनि नमस्कृत्य सर्वशास्त्र विशारदम् । विद्याधिका ये मुनय आचार्याश्च तपोधना : । तान् सर्वान् प्रणमाम्येवं यज्ञरक्षाकरान् सदा ॥

अब निम्नलिखित मन्त्रों से दसों दिशाओं में अक्षत तथा पीली सरसों छोडें -

पूर्वे रक्षतु वाराह आग्नेय्यां गरुडध्वज : । दक्षिणे पद्मनाभस्तु नैऋत्यां मधुसूदन : ॥

पश्चिमे पातु गोविन्दो वायव्यां तु जनार्दन : । उत्तरे श्रीपति रक्षेदैशान्यां तु महेश्वर : ॥

ऊर्ध्वं गोवर्धनो रक्षेद् ह्यघोऽनन्तस्तस्थैव च । एवं दशदिशो रक्षेद् वासुदेवो जनार्दन : ॥

रक्षा हीनं तु यत्स्थानं रक्षत्वीशो महाद्रिधृक् । यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वदा ॥

स्थानं त्यक्त्वा तु तत्सर्वं यत्रस्थं तत्र गच्छतु । अपक्रामन्तु ते भूता ये भूता भूमिसंस्थिता : ॥

ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया । अपक्रामन्तु भूतानि पिशाचा : सर्वतोदिश : ॥

सर्वेषामविरोधेन पूजाकर्म समारभे ॥

इसके बाद मोली गणेश जी के पास रख दें । पुन : रक्षासूत्र गणपत्यादि देवताओं पर चढाएं ।

ॐ गणेशाम्बिकाभ्यां नमः रक्षा सूत्रं समर्पयामि ।

ॐ षडविनायकेभ्यो नमः रक्षा सूत्रं समर्पयामि ।

ॐ वरुणाय नमः रक्षा सूत्रं समर्पयामि ।

ॐ नवग्रहेभ्यो नमः रक्षा सूत्रं समर्पयामि ।

ॐ अधिदेवताभ्यो नमः रक्षा सूत्रं समर्पयामि ।

ॐ प्रत्यधिदेवताभ्यो नमः रक्षा सूत्रं समर्पयामि ।

ॐ पञ्चलोक पालेभ्यो नमः रक्षा सूत्रं समर्पयामि ।

ॐ दशदिक्‌पालेभ्यो नमः रक्षा सूत्रं समर्पयामि ।

ॐ षोडश मातृकाभ्यो नमः रक्षा सूत्रं समर्पयामि ।

ॐ सर्व देवाताभ्यो नमः रक्षा सूत्रं समर्पयामि ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP