हिंदी सूची|पूजा एवं विधी|पूजा विधी|प्रकार १|
दीप पूजनम् आदि

पूजा विधी - दीप पूजनम् आदि

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान , पूजा , संध्या , देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


॥ दीप पूजनम् ॥

हाथ में अक्षत पुष्प लेकर पूजन करें ।

ॐ अग्नि र्ज्योति ज्योतिरग्नि : स्वाहा । सूर्यो ज्योति र्ज्योति : सूर्यः स्वाहा । अग्निर्वर्चो ज्योतिर्वर्च : स्वाहा : सूर्यो वर्चो ज्योतिर्वर्च : स्वाहा ।

ॐ दिवे दिवि सदृशी रन्यमध्य कृष्ण अब्रधदप्सघ्न ओजा । अहं दासा वृषभों वस्नपम् तोदव्रजे वार्तिनं शं वरं च ॥

पाधं , अर्घं , आच . स्नानं , वस्त्रम् , गन्धम् , कुंकुम , अक्षतम् , पुष्पम् सौभाग्य द्रव्यम , धूपम् , दीपम् , नैवेधम् , आचमनीयमं , फलम् , दक्षिणां ।

प्रार्थना

भो दी देवस्वरूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत् । यावत्पूजा समाप्ति : स्यात्तावदत्र स्थिरो भव : ।

दीपक की ज्योति में सूर्य की १२ कलाओं का ध्यान करें ।

कं भं तपिन्यै नमः , खं बं तापिन्यै नमः , गं फं धूम्रायै नमः , घं णं मरीच्यै नमः , ड नं ज्वलिन्यै नमः , च घं रुच्यै नमः , छं द सुषुम्नायै नमः , जं थं भोगदायै नमः , झ तं विश्वायै नमः , ञं णं बाधिन्यै नमः , टं ढं धारिण्यै नमः , ठं डं क्षमायै नमः , ॐ हीं हंस : मार्तण्ड भैरवाय नमः । आग्नेयादि कोणेषु - धंधर्माय नमः , ज्ञां ज्ञानाय नमः , वैं वैराग्याय नमः ऐं ऐश्वर्याय नमः ।

सांध्यदीप प्रार्थना

दीपो ज्योति : परं ब्रह्म दीपो ज्योतिर्जनार्दन : । दीपो हरतु में पापं सांध्यदीप ! नमोऽस्तु ते ॥

शुभं करोतु कल्याणमारोग्यं सुखसम्पदाम् । शत्रु बुद्धिविनाशं च दीप ज्योति र्नमोऽस्तु ते ॥

॥ शंङ्ख पूजनम् ॥

ॐ अग्निऋषि : पवमानः पाञ्चजन्न्य पुरोहितः । तमीमहे महागयम् । उपयाम गृहीतोस्यग्नये त्वावर्चस ऽएषते योनिरग्नये त्वावर्चसे ॥

ॐ शंङ्ख चन्द्रार्क दैवत्यं वरुणं चाधिदैवतम् । पृष्ठे प्रजापति विधादग्रे गंगा सरस्वती ॥

त्र्यैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया । शङ्खे तिष्ठति वैनित्यं तस्माच्छंखं प्रपूजयेत ॥

शंङ्ख की प्रार्थना करें : -

त्वं पुरा सागरोत्पन्नो विष्णुना विधृत : करे । नमित : सर्व देवैश्च पाञ्चजन्य नमोस्तुते ॥

॥ घण्टा पूजनम् ॥

ॐ सुपर्णोसि गुरुत्कमां स्त्रिवृत्ते शिरो गायत्रञ्चक्षुर्बहदथंतरे पक्षौ । स्तोम आत्क्माच्छन्दा र्ठ स्यङ्गा नियजू र्ठ षिनाम ॥

सामते त नूर्वाम देव्यं यज्ञा यज्ञि यम्पुच्छन्धिष्ण्या : शफा : । सुपर्णो सिगरुत्क्मान्दि वङ्गच्छस्व : पत ॥

ध्यान ( प्रार्थना )

आजानोस्तप्त हेमप्रभममलहिमं प्रख्य मानहितस्मा दकर्ण कुङ्कमाभं भ्रमररकुलभि वस्यामलं मूहिर्त केशम् ।

ब्रह्माण्ड व्याप्त देहं भुजमिह प्रवरैभूषणैर्भूषि ताङ्गं पिङ्घाक्षं तार्क्ष्य द्रंष्टै : वरदमभयदं तार्क्ष्य मुग्रं नमामि ॥

पूजन करने के बाद घंटा बजायें ।

आगमनार्थं तु देवानां गमनार्थन्तु राक्षसाम् । कुरु घण्टे वरं नादं देवता स्थान सन्निधौ ॥

देवता के स्नान , नैवेध तथा आरती समय घंटा वादन करें ।

स्नाने धूपे च नैवेधे दीपे वस्त्रे च भूषणे । घण्टानादं प्रकुर्वीत तता नीराजनेपि च ॥

॥ गणपति पूजनम् ॥

हाथ में अक्षत पुष्प लेकर गणेश जी का ध्यान करें

गजाननं भूत गणादिसेवितं कपित्थजम्बूफलचारुभक्षणम् । उमा सुतं शोक विनाश कारकं नमामि विघ्नेश्वर पाद पङ्कजम् ।

भगवती गौरी का ध्यान -

नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियता : प्रणता : स्मताम् ॥ श्री गणेशाम्बिकाभ्यां नमः , ध्यानं समर्पयामि ।

भगवान गणेश का आवाहन -

ॐ गणानां त्वा गणपति हवामहे प्रियाणां त्वा प्रियपति हवामहे निधीनां त्वा निधिपति हवामहे वसोमम । आहमजानि गर्भधमा त्वमजासि गर्भधम् ॥

ॐ नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्चवो नमो नमो ग्रत्सेभ्यो गृत्सपतिभ्यश्च वो नमो , नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमः ॥

एह्मेहि हेरम्ब महेश पुत्र समस्त विघ्नौघ विनाशदक्ष । माङ्गल्य पूजा प्रथम प्रधान गृहाण पूजां भगवन् ‍ नमस्ते ॥

ॐ भू र्भुवः स्व : सिद्धि बुद्धि सहिताय गणपतये नमः , गणपति मावाहयामि , स्थापयामि , पूजयामि च ।

भगवती गौरी का आवाहन ---

ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन । ससस्त्यश्वक : सुभद्रिकां काम्पील वासिनीम् ॥

हेमाद्रि तनयां देवीं वरदां शङ्करप्रियाम् । लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ॥

ॐ भू र्भुव : स्वः गौर्यैं नम :, गौरीमावाहयामि , स्थापयामि , पूजयामि च ।

प्रतिष्ठा

ॐ मनोजूतिर्जुषतामाज्यस्यबृहस्पति र्यज्ञ मिमं तनोत्वरिष्टं यज्ञ समिमं दधातु । विश्वे देवास इह मादयन्तामो ३ म्प्रतिष्ठ ॥

( यजुवेंद २ / १३ ) अक्षत पुष्प भगवान् को चढावें । अस्यै प्राणा : प्रतिष्ठन्तु अस्यै प्राणा : क्षरन्तु च ।

अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥ गणेशाम्बिके ! सुप्रतिष्ठिते वरदे भवेतात् ?

प्रतिष्ठा पूर्वकम् आसनार्थे अक्षतान् समर्पयामि गेणशाम्बिकाभ्यां नमः ।

अक्षत भगवान को समर्पित करें ।

आसनम्

ॐ वर्स्मोऽस्मि समानानामुधता मिव सूर्यः । इमन्तमभितिष्ठामि यो माकबूचाभि दासति ॥

ॐ पुरुष एवेदःर्ठ सर्वयद्भूतंयच्च भाटयम् । उतामृतत्व - स्येशानो यदत्रे नातिरोहति ॥

विचित्र रत्न खचितं दिव्यास्तरण संयुक्तम् । स्वर्ण - सिंहासनं चारु गृहाण गृहाग्रज : ॥

ॐ सिद्धि बुद्धि सहिताय श्री महागण पतये आसनं समर्पयामि ॥

पाद्यम्

ॐ एतावानस्य महिमातो ज्ज्यायांश्च पुरुष : । पादोस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि ॥ उष्णोदकं निर्मलं च सर्व सौगन्ध्य संयुतम् । पाद प्रक्षालनार्थायदत्तं ते प्रतिगृह्यताम् ।

अर्घ्यम्

ॐ त्रिपादूर्ध्व ऽ उदैत्पुरुष : पादोस्येहा भवत्पुनः । ततो व्विष्ष्वङ् व्यक्रामत्साशनानशने ऽअभि ॥

गणाध्यक्ष नमस्तेस्तु गृहाण करुणाकर । अर्घ्य च फल संयुक्तं गंधमाल्याक्षतैर्युतम् ॥ अर्घ्यम् समर्पयामि ॥

आचमनीयम्

ॐ इमम्मे वरुण श्रुधीहवमदधाच मृडय । त्वामवस्युराचके । कर्पूर वासितं तोयं मंदाकिन्या :

समाहृतम् । आचम्यतां जगन्त्राथ मयादत्तं प्रयत्नत : ॥ आचमनीयम् समर्पयामि ॥

स्नानम्

तस्माद यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् । पंशूस्तां श्चक्रे वायव्यान् आरण्यान् ग्राम्यांश्च ये ॥

पुष्कराधानि तीर्थानि गङ्गाधा सरितास्थता । आवाहिता मया तुभ्यं कुरु स्नानं गणेश्वर ॥ स्नानं समर्पयामि ॥

पयस्नानम्

ॐ पयः पृथिव्यां पयऽओषधीषुपयो दिव्यन्तरिक्षे पयोधा : । पयस्वती : प्रदिशः सन्तु मह्यम् ॥

कामधेनु समुद्भूतं सर्वेषां जीवनं परम् । पावनं यज्ञ हेतुश्च पय : स्नानार्थमर्पितम् ॥

ॐ भू र्भुव स्व : गणेशाम्बिकाभ्यां नमः , पय़ः स्नानं समर्पयामि ॥

दधिस्नानं

ॐ दधिक्क्राव्णोऽअकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत्प्रण आयू षि तारिषत् ॥

पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ॥

ॐ भू र्भुव : स्व गणेशाम्बिकाभ्यां नमः , दधिस्नानं समर्पयामि ।

घृत स्नानं

ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम । अनुष्वधमा वह मादयस्व स्वहाकृतं वृषभ वक्षि हव्यम् ॥

नवनीत समुत्पन्नं सर्व संतोष कारकम् । घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥ घृत स्नानं समर्पयामि ।

मधु स्नानं

ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धव : । माध्वीर्न सन्त्वोषधि ॥

मधु नक्त मुतोषसो मधुमत्पार्थिवॅं , रज : । मधु धौरस्तु नः पिता ॥

पुष्परेणु समुद्भूतं सुस्वादु मधुरं मधु । तेज : पुष्टिकरं दिव्यं स्नानार्थ प्रतिगृह्यताम् ॥

मधु स्नानं समर्पयामि ।

शर्करास्नानं

ॐ अपा रसमुद्वयस सूर्य्ये सन्त समाहितम् । अपा रसस्य यो रसस्तं गृह्माम्युत्तम मुपयाम गृहितोऽसीन्द्राय त्वा जुष्टं गृहाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥

इक्षुर ससमुद्भूतां शर्करां पुष्टिदां शुभाम् । मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ॥

शर्करा स्नानं समर्पयामि ।

पञ्चामृत स्नानं

ॐ पञ्च नध : सरस्वतीमपि यन्ति सस्त्रोतसः । सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥

पञ्चामृतं मयानीतं पयो दधि घृतं मधु । शर्करया समायुक्तं स्नानार्थ प्रतिगृह्यताम् ॥

पंञ्चामृतं स्नानं पमर्पयामि ।

गन्धोदक स्नानं

ॐ अ शुना ते अं शुः पृच्यतां परुषा परूः । गन्धस्ते सोममवतु मदाम रसो अच्युत : ॥

मलयाचल सम्भूत चन्दनेन विनिः सृतम् । इदं गन्धोदकं स्नानं कुङ्कुमाक्तं च गृह्यताम् ॥

गन्धोदक स्नानं समर्पयामि ।

शुद्धोदक स्नानं

ॐ शुद्धवाल : सर्वशुद्धवालो मणिवालस्त आश्विना : स्येत : स्येताक्षोऽरूणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपा : पार्जन्या : ॥

गङ्गा च यमुना चैव गोदावरी सरस्वती । नर्मदा सिन्धु कावेरी स्नानार्थं प्रतिगृह्यताम् ॥

ॐ भू र्भुव स्व : गणेशाम्बिकाभ्यां नमः

आचमनम्

शुद्धोदक स्नानान्ते आचमनीयम जलं समर्पयामि ।

वस्त्र

ॐ युवा सुवासा : परिवीत आगात् स उ श्रेयान् भवति जायमान : । तं धीरास : कवय उन्नयन्ति स्वाध्यो ३ मनसा देवयन्त : ॥

शीत वातोष्ण संत्राणं लज्जाया रक्षणं परम् । देहालङ्करणं वस्त्रमत : शान्ति प्रयच्छ में ॥ वस्त्र समर्पयामि ।

आचमनम्

वस्त्रान्ते आचमनीयं जलं समर्पयामि ।

उपवस्त्रम्

ॐ सुजातो ज्योतिषा सह शर्म वरूथमाऽसदत्स्व : । वासो अग्ने विश्वरूपं सं व्ययस्व विभावसो ॥

यस्या भावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति । उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम् ॥

ॐ भू भुर्व स्व गणेशाम्बिकाभ्यां नमः , उपवस्त्र समर्पित करें । उपवस्त्रम् समर्पयामि ।

यज्ञोपवीत

ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्रयं प्रति मुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥

यज्ञोपवीतमसियज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि । नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् । उपवीतं मया द्त्तं गृहाण परमेश्वर ॥

ॐ भू र्भुव स्व : गणेशाम्बिकाभ्यां , यज्ञोपवीतं समर्पयामि ।

चन्दन

ॐ त्वां गन्धर्वा अखनँ स्त्वा मिन्द्रस्त्वां बृहस्यतिः । त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत ॥

श्री खण्डं चन्दनं दिव्यं गन्धाढयं सुमनोहरं । विलेपनं सुरश्रेष्ठ । चन्दनंप्रतिगृह्यताम् ॥

चन्दानुलेपनम् समर्पयामि

अक्षतम्

ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजान्विन्द्रते हरी ॥

अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ता : सुशोभिता : । मया निवेदिता भक्त्या ग्रहाण परमेश्वर ॥

अक्षतान् समर्पयामि ।

पुष्पमाला

ॐ ओषधि : प्रति मोदध्वं पुष्पवती : प्रसूवरी : । अश्वा इव सजित्वरी र्वीरुध : पारयिष्णवः ॥

माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो । महाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ॥

पुष्पमाला समर्पयामि ।

दुर्वाङ्कर

ॐ काण्डात्काण्डात्प्ररोहन्ती परुष : परुषस्परि । एवा नो दूर्वे प्र तनु सहस्त्रेणशतेन च ॥

दुर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान् । आनीतांस्तव पूजार्थं गृहाण गणनायक ॥

दुर्वाङ्कुरान् समर्पयामि ।

सिन्दूर

ॐ सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वा : । घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभि : पिन्वमान : ॥

सिन्दूरं शोभनं रक्त सौभाग्यं सुखवर्धनम् । शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ॥

सिन्दूरं समर्पयामि ।

अबीर - गुलाल

ॐ अहिरिव भोगै : पर्येति बाहुं ज्याया हेतिं परिबाधमान : । हस्तघ्नो विश्वावयुनानि विद्वान् पुमान् पुमा सं परि पातु विश्वतः ॥

अबीरं च गुलालं च हरिद्रादि समन्वितम् । नाना परिमलं द्रव्यं गृहाण परमेश्वर । नानापरिमल द्रव्याणि समर्पयामि ।

सुगंधित द्रव्यं

ॐ अहिरिव भोगै : पर्य्येति बाहुंञ्जयाया परिबाधमान : हस्तघ्नो विश्वावयुनानि विद्वान् पुमानपुमा संपरिपातु विश्वत : ॥

दिव्य गन्ध समायुक्तं महापरिमलाद्भुतम् ।

गन्द्य द्रव्यमिदं भक्त्या द्त्तं वै परिगृह्यताम् ॥ सुगन्धि द्रव्यं समर्पयामि ।

धूपं

ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामः । देवानामसि वह्रितम सस्नि तमं पप्रितमं जुष्टतंम देवहूतमम् ॥

वनस्पतिरसोद्भूतो गन्धाढयो गन्ध उत्तम : । आघ्रेय सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥

धूपमाघ्रापयामि ( धूप दिखायें )

दीपं

ॐ दिवे दिवी सदृशी रन्यमध्य कृष्ण : अब्रध दप्सनहन ओजा । अहं दासा वृषभो वस्नपम् तोद - व्रजे वार्तिनं शं वरं च ॥

ॐ अग्नि र्ज्योति र्ज्योति रग्नि : स्वाहा सूर्यो र्ज्योति र्ज्योति : सूर्य : स्वाहा । अग्निर्वर्चो ज्योतिर्वर्च : स्वाहा सूर्यो वर्चो ज्योति र्वर्च : स्वाहा ॥

ज्योति : सूर्य : सूर्यो र्ज्योति : स्वाहा ॥

साज्यं चवर्ति संयुक्तं वह्यिना योजितं मया । दीपं गृहाण देवेश त्रेलोक्यति मिरापहम् ॥

भक्त्या दीपं प्रयच्छामि देवाय परमात्मने । त्राहि मां निरयाद् घोराद् दीप ज्योति र्नमोऽस्तु ते ॥

ॐ भू र्भुव : स्व : गणेशाम्बिकाभ्यां नमः , दीपं दर्शयामि ।

हस्त प्रक्षालनम्

ॐ हृषीकेशाय नमः , कहकर हाथ धो लें ।

नैवेद्यम्

ॐ अन्नपते ऽत्रस्य नो देह्मनमीवश्य शुष्मिण : । प्रप्रदातारं तारिख उर्जनो धेहि द्दिपदे चतुष्पदे ॥

ॐ नाभ्या आसीदन्तरिक्ष र्ठ शीर्ष्णो धौ : समवर्तत । पद्‌भ्यां भूमिर्दिश : श्रोत्रात्तथा लोकां २ अकल्पयन् ॥

अन्नं चतुर्विधं स्वादु रसै : समन्वितम् । नैवेद्यं गृह्यता देव : भक्तिं में ह्यचला कुरु ॥

ॐ अमृतोपस्तरण मसि स्वाहा ! ॐ प्राणाय स्वाहा : ।

ॐ अपानाय स्वाहाः ॐ उपानाय स्वाहाः

ॐ व्यानाय स्वाहा : ॐ समानाय स्वाहाः

ॐ उदानाय स्वाहाः ॐ अमृता पिधान मसि स्वाहा :

शर्करा खण्ड खाधानि दधिक्षीर घृतानि च । आहारं भक्ष्य भोज्यं च नैवेधं प्रतिगृह्यताम् ॥

नैवेधं निवेदयामि ।

आचमनीयम्

ॐ इममे वरुण श्रुघी हवमधा च मृडय त्वामवस्युराचके ॥ शीतलं , निर्मलं तोयं कर्पूरेण सुवासितम् । आचम्यतां सुरश्रेष्ठ मयादत्तं च भक्तित : । आचमनीय समर्पयामि । पुनः नैवेधं पुनराचमनीयं समर्पयामि नम : ।

ॐ यत्पुरुषेण हविषा देवा यज्ञ मतन्वत । वसन्तोऽस्यासीदाज्यं ग्रीष्मइध्म : शरद्धवि : ॥

ऋतुफल

ॐ या : फलिनीर्या अफला अपुष्पा याश्च पुष्पिणी : । बृहस्पति प्रसूतास्ता नो मुञ्चन्त्व हस : ॥

द्राक्षा खर्जूर कदली पनसाम्र कपित्थकम् । नारिकेलेक्षु जंवादि फलानि प्रतिगृह्यताम् ॥

इदं फल मया देव स्थापितं पुरतस्तव । तेन में सफला वाप्ति र्भवेज्जन्मनि जन्मनि ॥

ऋतुफलानि समर्पयामि ।

आचमनीयम्

फलान्ते आचमनीयं । जलं समर्पयामि ।

करोद्वर्तन

ॐ अ शुना ते अ शुः पृच्यतां परुषा परूः । गन्द्यस्ते सोममवतु मदाय रसो अच्युत् : ॥

करोद्वर्तनकं देव : सुगन्धै : परिवासितै । ईप्सितं में वरं देहि परत्र च पराङ्गतिम् । चन्दनं मलयोद्भूतं कस्तूर्यादि समन्वितम् । करोद्वर्तनकं देव गृहाण परमेश्वर ॥

करोद्वर्तनकं चन्दन समर्पयामि । ( चन्दन युक्त जल चढावें । )

पूंगीफलम् ताम्बूल

ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । बसन्तोऽस्या सीदाज्यं ग्रीष्म इध्म : शरद्धवि : ॥

ॐ या फलानिर्या अफला अपुष्पा याश्च पुष्पिणी : । बृहस्पति प्रसूतास्तानो मुञ्चंत्व र्ठ हस : ॥

पूंगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । एलादिचूर्ण संयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥

मुख वासार्थं एलालंवग पूंगीफल सहितं ताम्बूल समर्पयामि , इलायची , लौंग , सुपारी के साथ ताम्बूल अर्पित करें ।

दक्षिणा

ॐ हिरण्य गर्भ : समवर्तताग्रे भूतस्य जात : पतिरेक आसीत । स दाधार पृथिवीं धामुतेमां कस्मै देवाय हविषा विधेम ॥

हिरण्य गर्भ गर्भस्थं हेमबीज विभावसो : । अनन्त पुण्य फलद मत : शान्तिं प्रयच्छ में ॥

ॐ भू र्भुव : स्व : गणेशाम्बिकाभ्यां नमः कृताया : पूजाया : । साद्रुण्यार्थे द्रव्य दक्षिणां समर्पयामि ।

आरती

ॐ इदँ , हवि : प्रजननं में अस्तु दशवीर सर्वगण स्वस्तये । आत्मसनि प्रजासनि पशुसनि लोक सन्य भय सनि । अग्निं प्रजां बहुलां में करोत्वन्नं पयो रेतो अस्मासु धत्त ॥

चन्द्रादित्यौ च धरणी विधुदग्नि स्तथैव च । त्वमेव सर्व ज्योतिषि आर्तिक्यं प्रति गृह्यताम् ॥

कदली गर्भ सम्भूतं कर्पूरं तु प्रदीपितम् । आरार्ति कमहं कुर्वे पश्य में वरदोभव ॥

आरार्तिकं समर्पयामि ।

पुष्पाञ्जलि

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन देहं नाकं महिमान : सचन्त यत्र पूर्वे साध्या : सन्ति देवा : ॥

ॐ मालती मल्लिका जाती - शत पत्रादि संयुताम् । पुष्पाञ्जलिं गृहाणेश तव पादयुगार्पितम् ॥

नाना सुगन्धि पुष्पाणि यथाकालोद्भवानि च । पुष्पाञ्जलिर्मया दत्तौ गृहाण परमेश्वर : ॥

ॐ भू र्भुवः स्व गणेशाम्बिकाभ्यां नमः , पुष्पाञ्जलि समर्पयामि ॥

प्रदक्षिणा

ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिण : । तेषां सहस्त्र योजनेऽव धन्वानि तन्मसि ॥

यानि कानि च पापानि जन्मान्तर कृतानि च । तानि सर्वाणि नश्यन्तु प्रदक्षिण पदे पदे ॥

प्रदक्षिणां समर्पयामि नम : ।

विशेषार्ध्य

ताम्रपात्र में जल , चन्दन , अक्षत , फल , फूल , दूर्वा और दक्षिणा रखकर अर्घ देवें ।

रक्ष - रक्ष गणाध्यक्ष रक्ष त्रेलोक्यरक्षक । भक्ता नाम भयं कर्त्ता त्राता भव भवार्णवात् ॥

द्दैमातुरं कृपासिन्धो षाण्मातुराग्रज प्रभो । वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद । अनेन सफलार्घ्येण वरदोऽस्तु सदा मम ।

विशेषार्घ्यं समर्पयामि ॥

प्रार्थना

" विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय । नागाननाय सित सर्प ( श्रुति यज्ञ ) विभूषिताय , गौरीसुताय गणनाथ नमो नमस्ते ॥ "

" भक्तार्तिनाशन पराय गणेश्वराय , सर्वेश्वराय शुभदाय सुरेश्वराय ॥ "

" विधाधराय विकटाय व वामनाय , भक्त प्रसन्न वरदाय नमो नमस्ते । "

" नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः , नमस्ते रुद्र रुपाय करिरूपाय ते नमः । "

" विश्वरूप स्वरूपाय नमः ब्रह्मचारिणे , भक्त प्रियाय देवाय नमस्तुभ्यं विनायकं ॥ "

" त्वं विघ्न शत्रुदल नेति च सुन्दरेति , भक्तप्रियेति सुखदेति फल प्रदेति । विद्या प्रदेत्यघहरेति च ये स्तुवन्ति , तेभ्यो गणेश वरदो भव नित्यमेव ॥ "

" त्वं वैष्णवी शक्ति रनन्त वीर्या , विश्वस्य बीजं परमासि माया । सम्मोहितं देवि समस्त मेतत् त्वं वै प्रसन्ना भूवि मुक्तिहेतु : ॥ "

नमस्ते मूषिकारूढ शुभकरायवै नमः , नमः कात्यायनी पुत्र लम्ब कर्णायवै नमः । गजदंत विरूपात्मन् विद्या बुद्धि विचक्षण : देहि में पुत्र सौभाग्यं देहि में सुख सम्पद : ॥

इच्छा समधिपं देवं वरं विनायकेश्वरम् । शत्रु दुष्टाश्च ये केचिद् दुर्जनांश्चैव ये ऽखिला ॥

तेषा दंड हितार्थाय प्रार्थये त्वां गणेश्वरम् । नाशयेत् सर्व विघ्नानि कल्याणं में प्रदेत् सदा ॥

लम्बोदर नमस्तुभ्यं सततं मोदक प्रिय , निर्विघ्नं कुरु में देव सर्वकार्येषु सर्वदा ॥

प्रार्थना पूर्वकं नमस्कारान् समर्पयामि । गणेश पूजने कर्म यन्न्यूनमधिकं कृतम् । तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम् ॥

अनया पूजया गणेशाम्बिके प्रीयन्ताम् न मम् ।

( ऐसा कहकर समस्त पूजन कर्म भगवान को समर्पित कर दें )

तथा पुन : नमस्कार करें ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP