हिंदी सूची|पूजा एवं विधी|पूजा विधी|प्रकार १|
ध्यान

पूजा विधी - ध्यान

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान , पूजा , संध्या , देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


अथ पूजन प्रारम्भ :

हाथ में पुष्प अक्षत पुन : लेकर गणेश जी का ध्यान करें -

ध्यान

सुमुखश्चैकदन्तश्च कपिलो गजकर्णक : । लंबोदरश्च विकटो विघ्ननाशो विनायक ॥१॥

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजानन : । द्वादशैतानि नामानि य : पठेच्छृणुयादपि ॥२॥

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥३॥

अभीप्सितार्थ सिद्धयर्थं पूजितो य : सुरासुरै : । सर्व विघ्नहरस्तस्मै गणाधिपतये नमः ॥४॥

वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ । अविघ्नं कुरु में देव सर्वकार्येषु सर्वदा ॥५॥

सर्वमंगल मांगल्ये शिवे सवार्थ साधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ॥६॥

शुक्लाम्बरधरं देवं शशिवर्ण चतुर्भुजम् । प्रसन्न वदनं ध्यायेत् सर्व विघ्नोपशान्तये ॥७॥

सर्वदा सर्व कार्येषु नास्ति तेषाममंगलम् । येषां हदिस्थो भगवान् मंगलायतनो हरि : ॥८॥

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजय : । येषामिन्दीवर श्यामो हृदयस्थो जनार्दन : ॥९॥

तदैव लग्नं सुदिनं तदैव विद्याबलं दैव बलं तदैव । ताराबलं चन्द्रबलं तदैव लक्ष्मीपतेस्तेऽङिघ्रुयुगं स्मरामि ॥१०॥

यत्र योगेश्वर : कृष्ण यत्र पार्थो धनुर्धर : । तत्र श्री र्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥१०॥

सर्वेष्वारम्भ कार्येषु त्रयस्त्रि भुवनेश्वरा : । देवादिशन्तु न : सिद्धीं बह्मेशान जनार्दना : ॥११॥

विनायकं गुरुं भानुं ब्रह्म विष्णु महेश्वरान् । सरस्वतीं प्रणौम्यादौ सर्व कार्यार्थ , सिद्धये ॥१२॥

विश्वेशं माधवं ढुण्डिं दण्ड पाणिं च भैरवम् । वन्दे काशीं गुहां गङ्गां भवानी मणि कर्णिकाम् ॥१३॥

वक्रतुण्ड महाकाय कोटी सूर्य समप्रभ : । निर्विघ्नं कुरु में देव सर्वकार्येषु सर्वदा ॥१४॥

गणेशाम्बिकाभ्यां नम :

श्री लक्ष्मीनारायणाभ्यां नम :, उमामहेश्वराभ्यां नमः । शची पुरन्दरा भ्यां नमः । वाणी हिरण्य गर्भाभ्याम् नमः । इष्ट देवताभ्यो नमः। वास्तुदेवता भ्यो नमः कुलदेवताभ्यो नमः । स्थान - देवताभ्यो नमः । वास्तुदेवताभ्यो नमः ग्राम देवता भ्यो नमः । मातापितृभ्यां नमः । सर्वेभ्यो देवेभ्यो नमः सर्वेभ्यो ब्राह्मणेभ्यो नमः । एतत्कर्म प्रधान देवतायै नमः ।

श्रीमन्ममहा गणाधिपतये नमः ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP