हिंदी सूची|पूजा एवं विधी|पूजा विधी|प्रकार १|
पंचलोकपाल पूजनम्

पूजा विधी - पंचलोकपाल पूजनम्

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान , पूजा , संध्या , देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


" पंचलोकपाल पूजनम् "

ॐ ब्रह्म यज्ञानंम्प्रथमं पुरस्ताद् द्विसी मत : सुरुचो व्वेन आव : सबुघ्न्या उपमा अस्य विष्ठा : सतश्च योनि मसतश्च व्विव : । ॐ भू र्भुव : स्व : ब्रह्मन्निहागच्छ इहतिष्ठ । ॐ ब्रह्मणे नम : ॥ आ० स्था० पूज०

ॐ विष्णो रराट मसि विष्णो : श्नप्प्त्रोस्थो विष्णो : स्य़ूरसि विष्णोर्ध्रुवोसी । वैष्णवमसि विष्णवेत्वा । ॐ भू भुर्व : स्व : विष्णोइहागच्छ इहतिष्ठ । ॐ विष्णवेनमः । आ० स्था० पूज०

ॐ नमः शंभवाय च मयो भवाय च नमः शंकराय च मयस्कराय च नमः शिवाय शिव तराय च । ॐ भू र्भुव : स्व : शिवाय इहागच्छ इहतिष्ठा । ॐ शिवाय नमः । आ० स्था० पूजयामि ।

ॐ श्रीश्चते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् । इष्णत्रिषाणा मुम्मऽइषाण सर्वलोकम्मऽइषाण । ॐ भू र्भुव : स्व : महालक्ष्म्यै इहागच्छ इहतिष्ठ । ॐ महालक्ष्म्यै नमः । आ० स्था० पूज०

ॐ पंच नद्य : सरस्वती मपि यन्ति सस्त्रो तस : सरस्वती पंचधा देशे भवत् सरित । ॐ भुः र्भुव : स्व : सरस्वतै इहागच्छ इहतिष्ठ

ॐ सरस्वतै नमः । आ० स्था० पूज०

प्रतिष्ठा

ॐ मनोजूतिर्जुषता माज्यस्य बृहस्पति र्यज्ञमिमं तन्नोत्वरिष्टं यज्ञॅं , समिमं दधातु । विश्वे देवास इह मादयन्तामो३प्रतिष्ठा : ॥

अस्मिन् पंचलोकपाल देवता आवाहिता : देवा : सुप्रतिष्ठता वरदा भवन्तु ।

ॐ आवाहित पंचलोकपाल देवेभ्यो नमः । आ० स्था० पूज०

पंचलोक पाल देवताओं की षोडषोपचार पूजन करें ।

पंचलोक पाल देवेभ्यो नमः आसनार्थे पुष्पाक्षतान् समर्पयामि । पादयो पाघं , हस्त्योरर्घ्यं , अर्घ्याङ्ग - माचनीयं , स्नानं , आचमनं , वस्त्रं , यज्ञोपवीतं , गन्धं , अक्षतं , पुष्पं , पुष्पमालां , दुर्वाङ्कुरं , धूपमाघ्रापयामि , दीपं दर्शयामि , हस्तप्रक्षालनं , नैवेधं निवेदयामि , आचमन , फलं , ताम्बूलं , दक्षिणा द्रव्यं , नीराजनं समर्पयामि ॥ मन्त्र पुष्पाञ्जलिं समर्पयामि । नमस्कारम् करोमि ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP