हिंदी सूची|पूजा एवं विधी|पूजा विधी|प्रकार १|
वरुण पूजा

पूजा विधी - वरुण पूजा

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान , पूजा , संध्या , देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


॥ वरुण पूजा ॥

पृथ्वी पर अष्ट कमल बनाकर अक्षत रख कर उस पर वरुण पात्र रखें ।

ॐ महीधौ : पृथ्वी च न ऽइमं यज्ञं मिमिक्षताम् । पिपृतान्नों भरीमभि : ।

कलश के हाथ लगावें या अनामिका से स्पर्श करें ।

ॐ आजिघ्र कलशं मह्मात्वा विशंत्विन्दव : ।

पुनरुर्जा निवर्त्त स्वसान : सहस्त्रं धुक्ष्वोरुधारा पयस्वती पुनर्मा विशाताद्रयि : ॥

जल में अक्षत छोडें

ॐ तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भि : । अहेऽमानो वरुणेहवोध्युरूश र्ठ समान आयु : प्रमोषी : ॥

मकर स्थं पाश हस्तमम्भसां पतिमीश्वरम् । आवाहये प्रतीचीशं वरुणं यादसां पतिम् ॥

ॐ भू र्भुवस्व : अस्मिन् कलशे वरुण साङ्गं सपरिवारं सायुधंसशक्तिकम् आवाहयामि स्थापयामि ।

स्नानः - ॐ वरुणस्योत्तंभनमसि वरुणस्य स्कंभ सर्जनीस्थो । वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमासीद ॥

पंचामृतः - ॐ पंचनध : सरस्वती मपियन्ति सस्त्रोतस : । सरस्वती तु पंचधासोदेशे भवत्‌सरित् ॥

गंगाजलः - नमामि गंगे तव पादपंकजं , सुरासुरैर्वदित दिव्य रुपम् । भुक्तिं च मुक्तिं प्रददासि नित्यं , भावानुसारेण सदा नराणाम ॥

वस्त्रम् : - सर्वभूषाधिके शुद्धे लोक लज्जा निवारणे । मयोपपादिते वस्त्रे गृहाण परमेश्वर : ॥

मोलीबांधेः - ॐ सुजातो ज्योतिषा सहशर्म वरुथ मा सदत्स्व : । वासो अग्नेविश्वरूपर्ठ संव्ययस्व विभावसो ॥

गंधम् : - गंधद्दारां दुराधर्षां नित्यं पुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥

ॐ त्वा गंधर्वा अखनंस्त्वामिन्द्र - स्त्वाम् बृहस्पतिः । त्वामोषधे सोमोराजा विद्वान यक्ष्मादमुच्यत ॥

अक्षतः - अक्षत धवला : शुभ्रा : कुंकुमेन विराजिता : । मया निवेदिता भक्त्या गृहाण परमेश्वर : ॥

पुष्पः - पत्रं पुष्पं फलं तौयं रत्नानि विविधानि च । गृहाणार्घ्यं मयादत्तं देहिमे वाछितं फलम् ॥

धूपं : - वनस्पतिरसोद्भूतो गंधाढयं सुमनो हर : । आघ्रेय : सर्वं देवानां धूपोऽयं प्रतिगृह्यताम् ॥

दीपं : - ॐ चन्द्रमा अप्सन्तरा सुपर्णो धावते दिवि । रयिम्पिशङ्कम्बहुलं पुरुस्पृह र्ठ हरिरेति कनिक्रदत् ॥

साज्यं च वर्ति संयुक्तं वह्विना योजितं मया । दीपं ग्रहाण देवेश त्रेलोक्य तिमिरापह ॥

सुगन्धितद्रव्यं : - ॐ अ र्ठ शुनाते अ र्ठ शुःपृच्यताभ्यरूषापरू : । गंधस्ते सोममवतु मदाय रसोऽअच्युतः ॥

नैवेधं : - शर्करा खण्ड खाधानि दधिक्षीर घृतानि च । आहारं भक्ष्यभोज्यञ्च नैवेधं प्रतिगृह्मताम् ॥

आचमनीयम् : - शीतलं निर्मलं तोयं कर्पूरेण सुवासितम् । आचम्यतां सुरेश्रेष्ठ मयादत्तं च भक्तित : ॥

ताम्बूल सम० : - नागवल्लीदलं चैव पूगीफलं समन्वितम् । कर्पूरेण समायुक्तं ताम्बूलं प्रतिगृह्यताम् ॥

पूंगीफलं : - समुद्रतीर सम्भूतं नानारोग निवारणम् । पूंगीफलं मया दत्तं गृहाण परमेश्वरम् ॥

दक्षिणा सम० : - हिरण्यगर्भ गर्भस्थं हेमबीजं विभावसो । अनन्तपुण्यफलदमत : शांतिं प्रयच्छ में ॥

विशेष आवाहन : - गङ्गे च यमुने चैव गोदावरि सरस्वति। नर्मदे सिन्धो कावेरि जलेऽस्मिन् संनिधिं कुरु ॥

ब्रह्माण्डोदर तीर्थानि करै : स्पृष्टानि ते रवे । तेन सत्येन मे देव तीर्थ देहि दिवाकर ॥

पूर्वे ऋग्वेदाय नमः , दक्षिणे यजुर्वेदाय नम :, पश्चिमे सामवेदाय नमः , उत्तरे अथर्वण वेदाय नमः ।

पुष्पाञ्जलि मादायः - नमो नमस्ते स्फटिक प्रभाय , सुश्वेत हाराय सुमंगलाय । सुपाशहस्ताय झषासनाय , जलाधिनाथाय नमो नमस्ते ॥

पाश पाणि नमस्तुभ्यं पधनी जीवनायकम् । यावत्कर्म समापयेत् तावत् त्वं स्थिरो भव : ॥

इसके बाद जल से पूजा सामग्री का प्रोक्षण करें ।

ॐ आपोहिष्ठा मयोभुवस्तान ऊर्जेदधातन । महेरणाय चक्षसे । योव : शिव तमोरसस्तस्य भाजयतेहनः । उशतीरिवमातर : ॥

इसके बाद भूमि पर जल छोडें ।

तस्मा अरङ्गमामवो यस्य क्षमाय जिन्वथ । ( पुन : प्रोक्षण ) आपोजन यथाचनः ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP