हिंदी सूची|पूजा एवं विधी|पूजा विधी|प्रकार १|
स्विष्टकृ आहुतियाँ

पूजा विधी - स्विष्टकृ आहुतियाँ

जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान , पूजा , संध्या , देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है ।


स्विष्टकृ आहुतियाँ

ॐ अग्नये स्विष्टकृते स्वाहा , इदमग्नये स्विष्टकृते न मम् ।

ॐ भू स्वाहा , इदमऽग्नये , इदमग्नये न मम् ।

ॐ भुव : स्वाहा , इदमवायवे , इदमग्नये न मम् ।

ॐ स्व : सूर्याय इदं सूर्याय न मम् । ततो ।

ॐ त्वन्नो अग्ने इति पंचवारुणीहोमवत् ॥

ॐ प्रजापतये स्वाहा । इदं प्रजापतये ॥

सूर्यादि नवग्रहेभ्य : सांगेभ्य : सपरिवारेभ्य : सायुधेभ्य : सशक्तकेभ्य : अधिदेवता प्रत्यधिदेवता गणपत्यादि पंचलोकपाल वाष्तोष्पति सहितेभ्य : एतं सदीपमाषभक्त बलिंसमर्पयामि ॥ भो भो : सूर्यादिग्रहा : सांगा : सपरिवारा : सायूधा : सशक्तिका : अधिदेवता प्रत्यधिदेवता :- गणपत्यादि पंचलोकपल - वास्तोष्पति सहिता : मम सकुटुम्बस्य सपरिवारस्य आयु : कर्तार : क्षेमकर्तार : शांति कर्तार : पुष्टिकर्तारो वरदा भवेत् । अनेन बलिदानेन सूर्यादिग्रहादय : प्रीयन्ताम् ।

अथ दशदिक्पालादीनां बलिदानम्

तधथा पूर्वे इन्द्राय सांगाय सपरिवाराय सायुधाय सशक्तिकाय एतं सदीपं दधिमाष भक्त बलिं समर्पयामि । भो इन्द्र दिशंरक्ष बलिंभक्ष अस्य सकुटुम्बस्य : यजमानस्य : आयु : कर्ता क्षेमकर्ता शांतिकर्ता तुष्टिकर्तां पुष्टिकर्ता वरदो भव ॥१॥

आग्नेय्यां अग्नये सांगाय सपरिवाराय सायुधाय सशक्तिकाय एतं सदीपं दधि माषभक्त बलिं समर्पयामि । भौ अग्ने दिशंरक्ष बलिंभक्ष यजमानस्य सकुटुम्बस्य आयु : कर्त्ता क्षेमकर्ता शांतिकर्ता तुष्टिकर्ता पुष्टिकर्ता वरदो भव ॥२॥

दक्षिणे यमाय सांगाय सपरिवाराय सासुधाय सशक्तिकाय एतं सदीपं दधिमाषभक्त बलिं समर्पयामि । भो यम दिशंरक्ष बलिंभक्ष यजमानस्य सकुटुम्बस्य आयु : कर्ता क्षेमकर्ता तुष्टिकर्ता पुष्टिकर्ता वरदो भव ॥३॥

नैऋत्या , निऋतये सांगांय सपरिवाराय सायुधाय सशक्तिकाय एतं सदीपं दधिमाषभक्त बलिं समर्पयामि । भो निऋते दिशं रक्ष बलिंभक्ष अस्य यजमानस्य सकुटुम्बस्य आयु : कर्ता क्षेमकर्ता शांतिकर्ता तुष्टिकर्ता पुष्टि वरदोभव ॥४॥

पश्चिमायां वरुणाय सांगाय सपरिवाराय सायुधाय सशक्तिकाय एतं सदीपं दधिमाषभक्त बलिं समर्पयामि । भो वरुण दिशंरक्ष बलिंभक्ष अस्य यजमानस्य सकुटुम्बस्य आयु : कर्ता क्षेमकर्ता शांतिकर्ता तुष्टिकर्ता वरदो भव ॥५॥

वायव्यां , वायवे सांगाय सपरिवाराय सायुधाय सशक्तिकाय एतं सदीपं दधिमाष भक्त बलिं समर्पयामि । भो वायो दिशंरक्ष बलिंभक्ष अस्य यजमानस्य सकुटुम्बस्य आयु : कर्त्ता क्षेमकर्ता शांतिकर्ता तुष्टिकर्ता पुष्टिकर्ता वरदो भव ॥६॥

उत्तरस्यां कुबेराय सांगाय सपरिवाराय सायुधाय सशक्तिकाय एतं सदीपं दधिमाषभक्तबलिं समर्पयामि । भो : कुबेर दिशं रक्ष बलिं भक्ष अस्य यजमानस्य सकुटुम्बस्य आयु : कर्ता क्षेमकर्ता शांतिकर्ता तुष्टिकर्ता पुष्टिकर्ता वरदो भव ॥७॥

ऐशान्यामीशानाय सांगाय सपरिवाराय सशक्तिकाय एतं सदीपं दधिमाषभक्तबलिं समर्पयामि । भो ईशान दिशं रक्ष बलिं भक्ष अस्य यजमानस्य सकुटुम्बस्य आयुकर्ता क्षेमकर्ता शांतिकर्ता तुष्टिकर्ता पुष्टिकर्ता वरदो भव ॥८॥

ईशान पूर्वयोर्मघ्ये ब्रह्मणे सांगाय सपरिवाराय सायुधाय सशक्तिकाय एतं सदीपं दक्षिमाषभक्त बलिं समर्पयामि भो ब्रह्मन दिशं रक्ष बलिं भक्ष अस्य यजमानस्य सकुटुम्बस्य आयुकर्ता क्षेमकर्ता शांतिकर्ता तुष्टिकर्ता पुष्टिकर्ता वरदो भव ॥९॥

निऋति पश्चिमयोर्मध्ये , अंनताय सांगाय सपरिवाराय सायुधाय सशक्तिकाय एतं संदीपं दधिमाष भक्त बलिं समर्पयामि । भो अनंत दिशं रक्ष बलिं भक्ष अस्य यजमानस्य सकुटुम्बस्य आयु : कर्त्ता क्षेमकर्ता शांतिकर्ता तुष्टिकर्ता वरदो भव ॥१०॥

॥ इति दशदिक्पाल बलि : ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP