संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः २४

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥सूत उवाच॥
निसर्गं मनु पुत्राणां विस्तरेण निबोधत ।
पृषध्रो हिसयित्वा तु गुरोर्गावमभक्षयत् ॥१॥

शापाच्छूद्रत्वमापन्नश्च्यवनस्य महात्मनः ।
करूषस्य तु कारूषः क्षत्रियो युद्धदुर्मदः ॥२॥

सहस्रक्षत्रियगणविक्रान्तः संबभूव ह ।
नाभागारिष्टपुत्रस्तु विद्वानासीद्भलन्दनः ॥३॥

भलन्दनस्य पुत्रोऽभूत् प्रांशुर्नाम महाबलः ।
प्रांशोरेकोऽभवत् पुत्रः प्रजानिरिति विश्रुतः ॥४॥

प्रजानेरभवत् पुत्रः खनित्रो नाम वीर्यवान् ।
तस्य पुत्रोऽभवच्छ्रीमान् क्षुपो नाम महायशाः ॥५॥

क्षुपस्य विंशः पुत्रस्तु प्रतिमा न बभूव ह ।
विंशपुत्रस्तु कल्याणो विविंशो नाम धार्मिकः ॥६॥

विविंशपुत्रो धर्मात्मा खनिनेत्रः प्रतापवान् ।
करन्धमस्तस्य पुत्रस्त्रेतायुगमुखेऽभवत् ॥७॥

करन्धमसुतश्चापि आविक्षिन्नाम वीर्यवान् ।
आविक्षितो व्यतिक्रामत् पितरं गुणवत्तया ॥८॥

मरुत्तो नाम धर्मात्मा चक्रवर्त्तिसमो नृपः ।
संवर्त्तेन दिवं नीतः ससुहृत् सह बान्धवैः ॥९॥

विवादोऽत्र महानासीत् संवर्त्तस्य बृहस्पतेः ।
ऋद्धिं दृष्ट्वा तु यज्ञस्य क्रुद्धस्तस्य बृहस्पतिः ॥१०॥

संपर्त्तेन हृते यज्ञे चुकोप सुभृशन्तदा ।
लोकानां स हि नाशय दैवतैर्हि प्रसादितः ॥११॥

मरुत्तश्चक्रवर्त्ती स नरिष्यन्तमवाप्तवान् ।
नरिष्यन्तस्य दायादो राजा दण्डधरो दमः ॥१२॥

तस्य पुत्रस्तु विक्रान्तो राजासीद्राष्ट्रवर्द्धनः  ।
सुधृती तस्य पुत्रस्तु नरः सुधृतिनः सुतः ॥१३॥

केवलस्तस्य पुत्रस्तु बन्धुमान् केवलात्मजः ।
अथ बन्धुमतः पुत्रो धर्मात्मा वेगवान् नृपः ॥१४॥

बुधो वेगवतः पुत्र स्तृणबिन्दुर्बुधात्मजः ।
त्रेतायुगमुखे राजा तृतीये संबभूव ह ॥१५॥

कन्या तु तस्य द्रविडा माता विश्रवसो हि सा ।
पुत्रश्चास्य विशालोऽभूद् राजा परमधार्मिकः ॥१६॥

विशालस्य समुत्पन्ना विशाला नयनिर्मिता ।
विशालस्य सुतो राजा हेमचन्द्रो महाबलः ॥१७॥

सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरम् ।
सुचन्द्रतनयो राजा धूम्राश्च इति विश्रुतः ॥१८॥

धूम्राश्वतनयो विद्वान् सृञ्जयः समपद्यत ।
सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान् ॥१९॥

कृशाश्वः सहदेवस्य पुत्रः परमधार्मिकः ।
कृशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् ॥२०॥

सोमदत्तस्य राजर्षेः सुतोभूज्जनमेजयः ।
जनमेजयात्मजश्चैव प्रमतिर्नाम विश्रुतः ॥२१॥

तृणबिन्दुप्रसादेन सर्वे वैशालका नृपाः  ।
दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः ॥२२॥

शर्यातेर्मिथुनं त्वासीदानार्तो नाम विश्रुतः ।
पुत्रः सुकन्या कन्या न भार्याया च्यवनस्य तु ॥२३॥

आनार्त्तस्य तु दायादो रेवो नाम्ना तु वीर्यवान् ।
आनर्त्तो विषयो यस्य पुरी चापि कुशस्थली ॥२४॥

रेवस्य रैवतः पुत्रः ककुझी नाम धार्मिकः ।
ज्येष्ठो भ्रातृशतस्यासीद्राजा प्राप्य कुशस्थलीम् ॥२५॥

कन्यया सह श्रुत्वा च गन्धर्वं ब्रह्मणोऽन्तिके ।
मुहूर्त्तं देवदेवस्य मार्त्यं बहुयुगं विभोः ॥२६॥

आजगाम युवा चैव स्वां पुरीं यादवैर्वृताम् ।
कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् ॥२७॥

भोजवृष्ट्यन्धकैर्गुप्तां वसुदेवपुरोगमैः ।
ताङ्कथां रैवतः श्रुत्वा यथातत्त्वमरिन्दमः ॥२८॥

कन्या तु बलदेवाय सुव्रतां नाम रेवतीम् ।
दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः ॥२९॥

रेमे रामश्च धर्मात्मा रेवत्या सहितः किल ।
तां कथामृषयः श्रुत्वा पप्रच्छुस्तदनन्तरम् ॥३०॥

॥ऋष्य ऊचुः॥

कथं बहुयुगे काले व्यतीते॥सूतनन्दन ।
न जरां रेवती प्राप्ता पलितञ्च कुतः प्रभो ॥३१॥

मेरुं गतस्य वा तस्य शर्य्यातेः सन्ततिः कथम् ।
स्थिता पृथिव्यामद्यापि श्रोतुमिच्छामि तत्त्वतः ॥३२॥

कियन्तो वा सुरगणा गन्धर्व्वास्तत्र कीदृशाः ।
यच्छ्रुत्वा रैवतः कालान् मुहूर्त्तमिव मन्यते ॥३३॥

॥सूत उवाच॥
न जरा क्षुत्पिपासा वा न च मृत्युभयं ततः ।
न च रोगः प्रभवति ब्रह्मलोकगतस्य हि ॥३४॥

गान्धर्व्वं प्रति यच्चापि पृष्टस्तु मुनिसत्तमाः ।
ततोऽहं संप्रवक्ष्यामि याथातथ्येन सुव्रताः ॥३५॥

सप्त स्वरास्त्रयो ग्रामा मूर्च्छनास्त्वेकविंशतिः ।
तालाश्चैकोनपञ्चाशदित्येतत् स्वरमण्डलम् ॥३६॥

षड्जर्षभौ च गान्धारो मध्यमः पञ्चमस्तथा ।
धैवतश्चापि विज्ञेयस्तथा चापि निषादवान् ॥३७॥

सौवीरी मध्यमग्रामो हरिणास्या तथैव च ।
स्यात्कलोपबलोपेता चतुर्थी शुद्धमध्यमा ॥३८॥

शार्ङ्गी च पावनी चैव दृष्टाका च यथाक्रमम् ।
म्ध्यमग्रामिकीः ख्याताः षड्जग्रामं निबोधत ॥३९॥

उत्तरमन्द्रा रजनी तथा या चोत्तरायता ।
शुद्धषड्जा तथा चैव जानीयात् सप्तमां च ताम् ॥४०॥

गान्धारग्रामि कांश्चान्यान् कीर्त्यमानान् निबोधत ।
आग्निष्टोमिकमाद्यन्तु द्वितीयं वाजपेयिकम् ॥४१॥

तृतीयं पौण्ड्रकं प्रोक्तं चतुर्थं चाश्वमेधिकम् ।
पञ्चमं राजसूयं व षष्ठं चक्रसुवर्णकम् ॥४२॥

सप्तमं गोसवं नाम महावृष्टिकमष्टमम् ।
ब्रह्मदानञ्च नवमं प्राजापत्यमनन्तरम् ॥४३॥

नागपक्षाश्रयं विद्याद्गोतरञ्च तथैव च ।
हयक्रान्तं मृगक्रान्तं विष्णुक्रान्तं मनोहरम् ॥४४॥

सूर्य्यक्रान्तं वरेण्यञ्च मत्तकोकिलवादिनम् ।
सावित्रमर्द्धसावित्रं सर्व्वतो मद्रमेव च ॥४५॥

सुवर्णञ्च सुतन्द्रञ्च विष्णुवैष्णुवरावुभौ ।
सागरं विजयञ्चैव सर्वभूतमनोहरम् ॥४६॥

हंसं ज्येष्ठं विजानीमस्तुम्बुरुप्रियमेव च ।
मनोहरमधात्र्यञ्च गन्धर्वानुगतश्च यः ॥४७॥

अलम्बुषेष्टश्च तथा नारदप्रिय एव च ।
कथितो भीमसेनेन नागराणां यथा प्रियः ॥४८॥

करोपनीत विनता श्रीराख्यो भार्गवप्रियः ।
विंशतिर्मध्यमग्रामः षड्जग्रामश्चतुर्द्दश ॥४९॥

तथा पञ्चदशेच्छन्ति गान्धारग्रामसंस्थितान्  ।
ससौवीरा तु गान्धारी ब्रह्मणा ह्युपगीयते ॥५०॥

उत्तरादिस्वरस्यैव ब्रह्मा वै देवताऽत्र च ।
हरिदेशसमुत्पन्ना हरिणास्या व्यजायत ।
मूर्च्छना हरिणास्यैव अस्या इन्द्रोऽधिदैवतम् ॥५१॥

करोपनीतवितता मरुद्भिः स्वरमण्डले ।
सा कलोपनता तस्मान्मारुतश्चात्र दैवतम् ॥५२॥

मनुदेशसमुत्पन्ना मूर्च्छना शुद्धमध्यम् ।
मध्यमोऽत्र स्वरः शुद्धो गन्धर्व्वश्चात्र देवता ॥५३॥

मृगैः सह सञ्चरते सिद्धानां मार्गदर्शने ।
यस्मात्तस्मात् स्मृता मार्गी मृगेन्द्रोऽस्याश्च देवता ॥५४॥

सा चाश्रमसमायुक्ता अनेकान् पौरवान् रवान् ।
मूर्च्छना योजना ह्येषा रजसा रजनी ततः ॥५५॥

ताल उत्तरमन्द्रांशः षड्जदैवतकां विदुः ।
तस्मादुत्तरतालञ्च प्रथमं स्वायतं विदुः ।
तस्मादुत्तरमन्द्रोऽयं देवतास्य ध्रुवो ध्रुवम् ॥५६॥

अपानादुत्तरत्वाच्च धैवतस्योत्तरायणः ।
स्यादियं मूर्च्छना ह्येवं पितरः श्राद्धदेवताः ॥५७॥

शुद्धषड्जस्वरं कृत्वा यस्मादग्निं महर्षयः ।
उपतिष्ठन्ति तस्मात्तं जानीयाच्छुद्धषड्‌जिकम् ॥५८॥

यः सतां मूर्च्छनां कृत्वा पञ्चमस्वरको भवेत्  ।
यक्षीणां मूर्च्छना सा तु याक्षिका मूर्च्छना स्मृता ॥५९॥

नागदृष्टिर्विषा गीता नोपसर्पन्ति मूर्च्छनाम् ।
भवन्तीव हृता ह्येते ब्रह्मणा नागदेवताः ।
अहीनां मूर्च्छना ह्येषा वरुणश्चात्र देवता ॥६०॥

शकुन्तकानां कृत्वा च उपमां यान्ति किन्नराः  ।
उत्तमां मूर्च्छना तस्मात् पक्षिराजोऽत्र देवता ॥६१॥

गान्धाररागशब्देन गां च धारयतेऽर्थतः ।
तस्माद्विशुद्धगान्धारी गन्धर्वश्चाधिदैवतम् ॥६२॥

गान्धारानन्तरं गत्वा सृष्टेयं मूर्च्छना यतः ।
तस्मादुत्तरगान्धारी वसवश्चात्र देवताः ॥६३॥

सेयं खलु महाभूता पितामह मुपस्थिता ।
षड्जेयं मूर्च्छना तस्मात् स्मृता ह्यनलदेवता ॥६४॥

दिव्येयं चायता तेन मन्दषष्ठा च मूर्च्छने ।
निवृत्तगुणनामानं पञ्चमञ्चात्र धैवतम् ॥६५॥

पूर्णाः सप्तस्वरा ह्येवं मूर्च्छनाः संप्रकीर्त्तिताः ।
नानासाधारणाश्चैव षडेवानुविदस्तथा ॥६६॥

इति श्रीमहापुराणे वायुप्रोक्ते वैवस्वत मनुवंशगान्धर्व्वमूर्च्छनालक्षणकथनं नाम चतुर्विंशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP