संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः १८

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥बृहस्पतिरुवाच॥
अतः परं प्रवक्ष्यामि दानानि च फलानि च ।
तारणं सर्व्वभूतानां स्वर्गमार्गं सुखावहम् ॥१॥

लोके श्रेष्ठतमं स्वर्ग्यमात्मन् श्चापि यत् प्रियम् ।
सर्व्वं पितॄणां दातव्यं तेषामेवाक्षयार्थिना ॥२॥

जाम्बूनदमयं दिव्यं विमानं सूर्य्यसन्निभम् ।
दिव्याप्सरोभिः सङ्कीर्णमन्नदो लभते फलम् ॥३॥

आच्छादनन्तु यो दद्यादाहतं श्राद्धकर्म्मणि ।
आयुः प्रकाममैश्वर्य्यं रूपञ्च लभते सुतम् ॥४॥

उपवीतन्तु यो दद्याच्छ्राद्धकालेषु धर्मवित्  ।
पानञ्च सर्वविप्राणां ब्रह्मदानस्य यत् फलम् ॥५॥

कृतं विप्रेषु यो दद्याछ्राद्धकाले कमण्डलुम् ।
मधुक्षीरस्रवा धेनुर्दातारमुपतिष्ठति ॥६॥

चक्राविद्धं तु यो दद्याच्छ्राद्धकाले कमण्डलुम् ।
धेनुं स लभते दिव्यां पयोदां काम्यदोहिनीम् ॥७॥

पूर्णसय्यां तु यो दद्यात् पुष्पमालाविभूषिताम् ।
प्रासादो ह्युत्तमो भूत्वा गच्छन्तमनुगच्छति ॥८॥

भवनं रत्नसम्पूर्णं सशय्यासनभोजनम् ।
श्राद्धे दत्त्वा यतिभ्यस्तु नाकपृष्ठे स मोदते ॥९॥

मुक्ता वैढूर्य्यवासांसि रत्नानि विविधानि च ।
वाहनानि च दिव्यानि अयुतान्यर्ब्बुदानि च ॥१०॥

सुमहज्ज्वलनप्रख्यं रत्नकामसमन्वितम्  ।
सूर्य्यचन्द्र प्रभं दिव्यं विमानं लभतेऽक्षयम् ॥११॥

अप्सरोभिः परिवृतं कामगं तु मनोजवम् ।
वसते स विमानाग्रे स्तूयमानः समन्ततः ॥१२॥

दिव्यैर्गन्धैः प्रसिञ्चन्ति पुष्पवृष्टिभिरेव च ।
गन्धर्वाप्सरसस्तत्र गायन्ते वादयन्ति च ॥१३॥

कन्या युवतयो मुख्याः सहिताश्चाप्सरोगणैः ।
सुस्वरैस्तं विबुध्यन्ते सततं हि मनोरमैः ॥१४॥

अश्वदानसहस्रेण रथदानशतेन च ।
दन्तिनां च सहस्रेण योगिन्या वसते नरः ॥१५॥

दद्यात् पितृभ्यो योगिभ्यो यस्तूज्ज्वलनमम्भसि ।
अथ निष्कसहस्राणां फलं प्राप्नोति मानवः ॥१६॥

जीवितस्य प्रदानाद्धि नान्यद्दानं विशिष्यते ।
तस्मात् सर्वप्रयत्नेन देयं प्राणाभिरक्षणम् ॥१७॥

अहिंसा सर्व्वदेवेभ्यः पवित्रा सर्व्वदायिनी ।
दानं हि जीवितस्याहुः प्राणिनां परमं बुधाः ॥१८॥

लक्षणानि सुवर्णानि श्राद्धे पात्राणि दापयेत् ।
रसास्तमुपतिष्ठन्ति गवां पुष्टिस्तथैव च ॥१९॥

पात्रं वै तैजसं दद्यान्मनोज्ञं श्राद्धभोजने ।
पात्रं भवति कामानां रूपस्य च धनस्य च ॥२०॥

राजतं काञ्चनं वापि दद्याच्छ्राद्धे तु कर्म्मणि ।
दत्त्वा तु लभते दाता प्रकामं धर्म्ममेव च ॥२१॥

धेनुं श्राद्धे तु यो दद्यात् वृष्टि कुम्भोपदोहनाम् ।
गावस्तमुपतिष्ठन्ति गवां पुष्टिस्तथैव च ॥२२॥

शिशिरेषु तथा त्वग्निं बहुकाष्ठं तथैव च ।
इन्धनानि तु यो दद्याद्द्विजेभ्यः शिशि रागमे ॥२३॥

नित्यं जयति संग्रामे श्रिया युक्तश्चदीप्यते ।
सुरभीणि च माल्यानि गन्धवन्ति तथैव च ॥२४॥

पूजयित्वा तु पात्राणि श्राद्धे सत्कृत्य दापयेत् ।
गन्धवाहा महानद्यः सुखानि विविधानि च ॥२५॥

दातारमुपतिष्ठन्ति युवत्यश्च मनोरमाः ।
शयनासनानि रम्याणि भूमयो वाहनानि च ॥२६॥

श्राद्धेऽप्येतानि यो दद्यादश्वमेधफलं लभेत् ।
श्राद्धकालेनिवेद्यं च दर्शश्राद्ध उपस्थिते ॥२७॥

विप्राणां गुणयुक्तानां स्मृतिं मेधां च विन्दति ।
सर्पिष्पूर्णानि पात्राणि श्राद्धे सत्कृत्य दापयेत् ॥२८॥

कुम्भदोहनधेनूनां बह्वीनां च फलं लभेत् ।
अस्मिस्तु मोदते लोके स्यन्दनैश्च सुवाहनैः ॥२९॥

श्राद्धे यथेप्सितं दत्त्वा पुण्डरीकस्य यत्फलम् ।
रम्यमावसथं दत्त्वा राजसूयफलं लभेत् ॥३०॥

वनं पुष्पफलोपेतं दत्त्वा सौरभमश्नुते ।
कूपारामतडागानि क्षेत्रघोषगृहाणि च ॥३१॥

दत्त्वैतान् मोदते स्वर्गे नित्यमाचन्द्रतारकम् ।
आस्तीर्णशयनं दत्त्वा श्राद्धे रत्नविभूषितम् ॥३२॥

पितरस्तस्य तुष्यन्ति स्वर्गं चानन्त्यमश्नुते ।
राजभिः पूज्यते चापि धनधान्यैश्च वर्द्धते ॥३३॥

ऊर्णाकौशेयवस्त्राणि तथा प्रवरकम्बलौ ।
अजिनं काञ्चनं पट्टं प्रवेणी मृगलोमकम् ॥३४॥

दानान्यतानि विप्रेभ्यो भोजयित्वा यथाविधि ।
प्राप्नोति श्रद्दधानस्तु वाजपेयशतं फलम् ॥३५॥

बह्वयो नार्य्यः सुरूपास्तु पुत्रा भृत्याश्च किङ्कराः ।
वशे तिष्ठन्ति भूतानि अस्मिँल्लोके त्वनामयम् ॥३६॥

कौशेयं क्षौमकार्पासं दुकूलसहितं तथा ।
श्राद्धेष्वेतानि यो दद्यात् कामानाप्नोति पुष्कलान् ॥३७॥

अलक्ष्मीं विनुदत्याशु तमः सूर्य्योदये यथा ।
भ्राजते स विमानाग्रे नक्षत्रेष्विव चन्द्रमाः ॥३८॥

वासो हि सर्वदैवत्यं सर्वदेवैस्त्वभिष्टुतम् ।
वस्त्राभावे क्रिया नास्ति यज्ञा वेदास्तपांसि च ॥३९॥

तस्माद्वस्त्राणि देयानि श्राद्धकाले विशेषतः ।
तानि सर्वाण्यवाप्नाप्नोति यज्ञवेदतपांसि च ॥४०॥

नित्यं श्राद्धेषु यो दद्यात् प्रयतस्तत्परायणः  ।
सर्वान् कामानवाप्नोति सर्वं राज्यं तथैव च ॥४१॥

सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।
भक्ष्यान् धानाः करम्भांश्च पिष्टकान् घृतशर्कराः ॥४२॥

कृशरान्मधु कर्कञ्च पयः पायसमेव च ।
स्निग्धांश्च पूपान् यो दद्यादग्निष्टोमस्य यत् फलम् ॥४३॥

दधि गव्यमसंसृष्टं भक्ष्या नानाविधास्तथा ।
तदन्नं शोचति श्राद्धे वर्षासु च मघासु च ॥४४॥

घृतेन भोजयेद्विप्रान् घृतं भूमौ समुत्सृजेत् ।
गयायां हस्तिनश्चैव दत्त्वा श्राद्धे न शोचति ॥४५॥

ओदनं पायसं सर्पिर्मधुमूलफलानि च ।
भक्ष्यांश्च विविधान्दत्त्वा प्रेत्य चेह च मोदते ॥४६॥

शर्कराक्षीरसंयुक्तं पृथुकं नित्यमक्षयम् ।
यश्च संवत्सरं प्रीत्या कृसरैर्मसुरेण च ॥४७॥

सक्तुलाजास्तथा पूपाः कुल्माषव्यञ्जनैस्तथा ।
सार्पेःस्निग्धानि हृद्यानि दध्ना सक्तूंस्तु भोजयेत् ।
श्राद्धेष्वेतानि यो दद्यात् पझानि लभते निधिम् ॥४८॥

नवसस्यानि यो दद्याच्छ्राद्धे सत्कृत्य यत्नतः ।
सर्वभोगानवाप्नोति पूज्यते च दिवं गतः ॥४९॥

भक्ष्यभोज्यानि चोष्याणि पेयलेह्यवराणि च ।
सर्वश्रेष्ठानि यो दद्यात् सर्व्वश्रेष्ठो भवेन्नरः ॥५०॥

वैश्वदेवं च सौम्यं च खाड्गमांसं परं हविः ।
विषाणं वर्ज्जयेत् खाड्गमसूयां नाशयामहे ॥५१॥

भोजनेऽग्रासनं दद्यादतिथिभ्यः कृताञ्जलिः  ।
सर्वयज्ञक्रियाणां स फलं प्राप्नोत्यनुत्तमम् ॥५२॥

क्षिप्रमत्युष्ण मक्लिष्टं दद्याच्चान्नं बुभुक्षते ।
वयञ्जनं च तथा स्निग्धं भक्त्या सत्कृत्य यत्नतः ॥५३॥

तरुणादित्यसङ्काशं विमानं हंसवाहनम् ।
अन्नदो लभते तिस्रः कल्पकोटीस्तथैव च ॥५४॥

अन्नदानात्परं दानं विद्यते नेह किञ्चन ।
अन्नाद्भूतानि जायन्ते जीवन्ति च न संशयः ॥५५॥

जीवदानात् परं दानं न किञ्चिदिह विद्यते ।
अन्नैर्जीवति त्रैलोक्यमन्नस्यैव हि तत्फलम् ॥५६॥

अन्ने लोकाः प्रतिष्ठन्ति लोकदानस्य तत्फलम्  ।
अन्नं प्रजापतिः साक्षात्तेन सर्व्वमिदं ततम् ।
तस्मादन्नसमं दानं न भूतं न भविष्यति ॥५७॥

यानि रत्नानि मेदिन्यां वाहनानि स्त्रियस्तथा ।
क्षिप्रं प्राप्नोति तत् सर्वं पितृभक्तो हि मानवः ॥५८॥

प्रतिश्रयं सदा दद्यादतिथिभ्यः कृताञ्जलिः ।
देवास्ते संप्रतीक्षन्ते दिव्यातिथ्यैः सहस्रशः ॥५९॥

सर्वाण्येतानि यो दद्यात् पृथिव्यामेकराड् भवेत् ।
त्रिभिर्द्वाभ्यामथैकेन दानेन तु सुखी भवेत् ॥६०॥

दानानि परमो धर्म्मः सद्भिः सत्कृत्य पूजितः ।
त्रैलोक्यस्याधिपत्यं हि दानादेव व्यवस्थितम् ॥६१॥

राजा तु लभते राज्यमधनश्चोत्तमं धनम् ।
क्षीणायुर्लभते चायुः पितृभक्तः सदा नरः ।
यान् कामान् मनसाऽर्थेत तांस्तस्य पितरो विदुः ॥६२॥

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पे दानफलं नामाष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP