संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः १२

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥बृहस्पतिरुवाच॥
सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते ।
रजतं रजताक्तं वा पितॄणां पात्रमुच्यते ॥१॥

रजतस्य तथा चापि दर्शनं दानमेव च ।
अनन्तमक्षयं स्वर्ग्यं पितॄणां दानमुच्यते ।
पितॄनेतेन दानेन सत्पुत्रास्तारयन्त्युत ॥२॥

राजते हि स्वधा दुग्धा पात्रेऽस्मिन्पितृभिः पुरा ।
स्वधादायार्थिभिस्तात तस्मिन्दत्ते तदक्षयम् ॥३॥

कृष्णाजिनस्य सान्निध्यं दर्शनं दानमेव वा ।
रक्षोघ्नं ब्रह्मवर्च्चस्यं पितॄंस्तत्तद्वितारयेत् ॥४॥

काञ्चनं राजतं ताम्रं दौहित्रं कुतपस्तिलाः ।
वस्त्रञ्च पावनीयानि त्रिदण्डो योगमेव च ॥५॥

श्राद्धकर्मण्ययं श्रेष्ठो विधिर्ब्राह्यः सनातनः ।
आयुः कीर्त्तिः प्रजाश्चैव प्रज्ञासन्ततिवर्द्धनः ॥६॥

दिशि दक्षिणपूर्वस्यां विदिकूस्थानं विशेषतः ।
सर्वतोरत्निमात्रन्तु चतुरस्रं सुसंहितम् ॥७॥

वक्ष्यामि विधिवत्स्थानं पितॄणामनुशासनात् ।
धन्यमारोग्यमायुष्यं बलवर्णविवर्द्धनम् ॥८॥

तत्र गर्त्तास्त्रयः कार्य्यास्त्रयो दण्डाश्च खादिराः ।
रत्निमात्रास्तु ते कार्य्या रजतेन विभूषिताः ।
तेवितस्त्यायताः कार्य्याः सर्व्वतश्चतुरङ्गुलाः ॥९॥

प्राग्दक्षिणमुखान्भूमौ स्थितानसुषिरंस्तथा ।
अद्भिः पवित्रपूताभिः प्लावयेत्सततं शुचिः ॥१०॥

पयसा ह्याजगव्येन शोधनं वाग्भिरेव तु ।
तर्पणात्सततं ह्येवं तृप्तिर्भवति शाश्वती ॥११॥

इह चामुत्र च श्रीमान्सर्वकर्मसमन्वितः ।
एवं त्रिषवणस्नातो योऽर्चयेत पितॄन्सदा  ।
मन्त्रेण विधिवत्सम्यगश्वमेधफलं लभेत् ॥१२॥

तत्स्थापयेदमावास्यां गर्त्ते भूचतुरङ्गुले  ।
त्रिःसप्तसंज्ञास्ते यज्ञास्त्रैलोक्यं धार्य्यते तु वै ॥१३॥

तस्य पुष्टिरथैश्वर्य्यमायुः सन्ततिरेव च ।
विचित्रा भजते लक्ष्मीर्मोक्षं च लभते क्रमात् ॥१४॥

पाप्मापहं पावनीयमश्वमेधफलं तथा ।
अश्वमेधफलं ह्येतद्द्विजैः सत्कृत्य पूजितम् ।
मन्त्रं वक्ष्याम्यहं तस्मादमृतं ब्रह्मनिर्मितम् ॥१५॥

देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वधायै स्वाहायै नित्यमेव भवन्त्युत ॥१६॥

आद्यावसाने श्राद्धस्य त्रिरावर्त्तं जपेत्सदा ।
पिण्डनिर्वपणे चैव जपेदेतत्समाहितः ।
पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ॥१७॥

पितॄंस्तत्र्त्रिषु लोकेषु मन्त्रोऽयं तारयत्युत ।
पठ्यमानः सदा श्राद्धे नियतं ब्रह्‌मवादिभिः ॥१८॥

राज्यकामो जपेदेनं सदा मन्त्रमतन्द्रितः ।
वीर्य्यशौचार्थसत्त्वञ्च श्रीरायुर्बलवर्द्धनम् ॥१९॥

प्रीयन्ते पितरो येन जप्येन नियमेन च ।
सप्तार्च्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम् ॥२०॥

अमूर्तानां समूर्तानां पितॄणां दीप्त तेजसाम् ।
नमस्यामि सदा तेभ्यो ध्यानिभ्यो योगचक्षुषा ॥२१॥

इन्द्रादीनां जनयितारो भृगुमारीचयोस्तथा ।
सप्तर्षीणां पितॄणाञ्च तान्नमस्यामि कामदान् ॥२२॥

मन्वादीनां सुरेशानां सूर्य्याचन्द्रमसोस्तथा ।
तान्नमस्कृत्य सर्वान्वै पितॄन्कुशलदायकान् ॥२३॥

नक्षत्राणां चरादीनां पितॄनथ पितामहान् ।
द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥२४॥

देवर्षीणाञ्जनयितॄंश्च सर्वलोकनमस्कृतान् ।
अभयस्य सदा दातॄन्नमस्येऽहं कृताञ्जलिः ॥२५॥

प्रजा पतेः कश्यपाय सोमाय वरुणाय च ।
योगयोगेश्वरेभ्यश्च नमस्यामि कृताञ्जलिः ॥२६॥

पितृगणेभ्यः सप्तभ्यो नमो लोकेषु सप्तसु ।
स्वयम्भुवे नमश्चैव ब्रह्मणे योगचक्षुषे ॥२७॥

एतदुक्तं ससप्तर्षिब्रह्मर्षिगणपूजितम्  ।
पवित्रं परमं ह्येतच्छ्रीमद्रक्षोविनाशनम् ॥२८॥

अनेन विधिना युक्तस्त्रीन्वरान् लभते नरः ।
अन्नमायुः सुतांश्चैव ददते पितरो भुवि ॥२९॥

भक्त्या परमया युक्तः श्रद्दधानो जितेन्द्रियः ।
सप्तार्च्चिषं जपेद्यस्तु नित्यमेव समाहितः ।
सप्तद्वीपसमुद्रायां पृथिव्यामेकराड्भवेत् ॥३०॥

यत्किंचित्पच्यते गेहे भक्ष्यं वा भोज्यमेव च ।
अनिवेद्य न भोक्तव्यं तस्मिन्नायतने सदा ॥३१॥

क्रमशः कीर्त्तयिष्यामि बलिपात्राण्यतः परम् ।
येषु यच्च फलं प्रोक्तं तन्मे निगदतः श्रृणु ॥३२॥

इति श्रीमहापुराणे वायुप्रोक्ते श्राद्धकल्पो नाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP