संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः ३२

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥सूर्य उवाच॥
यदोर्वंशं प्रवक्ष्यामि श्रेष्ठस्योत्तमतेझसः ।
विस्तरेणानुपूर्व्येण गदतो मे निबोधत ॥१॥

यदोः पुत्रा बभूवुर्हि पञ्च देवसुतोपमाः ।
सहस्रजिदथ श्रेष्ठः क्रोष्टुर्नीलो जितो लघुः ॥२॥

सहस्रजित्सुतः श्रीमाञ्छतजिन्नाम पार्थिवः ।
सतजित्सुता विख्या तास्त्रयः परमधार्मिकाः ॥३॥

हैहयश्च हयश्चैव राजा वेणुहयश्च यः ।
हैहयस्य तु दायादो धर्म्मतत्त्व इति श्रुतिः ॥४॥

धर्म्मतन्त्रस्तु कीर्त्तिस्तु संज्ञेयस्तस्य चात्मजः ।
संज्ञेयस्य तु दायादो महिष्मान्नाम पार्थिवः ॥५॥

आसीन्महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान् ।
वाराणस्यधिपो राजा कथितः पूर्व एव हि ॥६॥

भद्रश्रेण्यस्य दायादो दुर्मदो नाम पार्थिवः ।
दुर्मदस्य ततो धीमान् कन्को नाम विश्रुतः ॥७॥

कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः ।
कृत वीर्यः कार्तवीर्यः कृतवर्मा तथैव च ॥८॥

कृतो जातश्चतुर्थोऽभूत्कृतविर्यात्ततोऽर्जुनः ।
जज्ञे बाहुसहस्रेण सप्तद्वीपेश्वरो नृपः ॥९॥

स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम् ।
दत्तमाराधयामास कार्त्तवीर्योऽत्रिसम्भवम् ॥१०॥

तस्मै दत्तो वरान् प्रादाच्चतुरो भूरितेजसः ।
पूर्व्वं बाहुसहस्रन्तु स वव्रे प्रथमं वरम् ॥११॥

अधर्म्मे दीयमानस्य सद्भिस्तस्मान्निवारणम् ।
धर्म्मेण पृथिवीञ्जित्वा धर्म्मेणैवानुपालनम् ॥१२॥

संग्रामांस्तु बहून् जित्त्वा हत्वा चारीन् सहस्रशः ।
संग्रामे युद्धयमानस्य वधः स्यादधिकाद्रणे ॥१३॥

तेनेयं पृथिवी कृत्स्ना सप्तद्वीपा सपत्तना  ।
सप्तोदधिपरिक्षिप्ता क्षात्रेण विधिना जनाः ॥१४॥

तस्य बाहुसहस्रन्तु युद्ध्यतः किल धीमतः ।
यौद्धो ध्वजो रथश्चैव प्रादुर्भवति मायया ॥१५॥

दशयज्ञसहस्राणि तेषु द्वीपेषु सप्तसु ।
निरर्गलाः स्म निर्वृत्ताः श्रूयन्ते तस्य धीमतः ॥१६॥

सर्वे यज्ञा महाबाहोस्तस्यासन् भूरितेजसः ।
सर्वे काञ्चनवेदीकाः सर्वे यूपैश्च काञ्चनैः ॥१७॥

सर्वे देवैर्म्माहाभागैर्विमानस्थैरलंकृताः ।
गन्धर्व्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ॥१८॥

तस्य राज्ञो जगौ गाथां गन्धर्वो नारदस्तथा ।
चरितं तस्य राजर्षेर्महिमानं निरीक्ष्य च ॥१९॥

न नूनं कार्त्तवीर्यस्य गतिं यास्यन्ति मानवाः ।
यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ॥२०॥

द्वीपेषु सप्तसु स वै खड्गी वरशरासनी ।
रथी राजाप्यनुचरोऽन्योऽगाच्चैवानुदृश्यते ॥२१॥

अनष्टद्रव्यश्चैवासीन्न शोको न च विभ्रमः ।
प्रभावेण महाराज्ञः प्रजा धर्म्मेण रक्षतः ॥२२॥

पञ्चाशीतिसहस्राणि वर्षाणां स नराधिपः ।
सप्त सप्त वारान् सम्राट् चक्रवर्त्ती बभूव ह ॥२३॥

स एव पशुपालोऽभूत् क्षेत्रपालस्तथैव च ।
स एव वृष्ट्या पर्जन्यो योगित्वादर्ज्जुनोऽभवत् ॥२४॥

स वै बाहुसहस्रेण ज्याघातकठिनेन च  ।
भाति रश्मिसहस्रेण शारदेनेव भास्करः ॥२५॥

स हि नागसहस्रेण माहिष्मत्यां नराधिपः ।
कर्कोटकसभाञ्जित्वा पुरीं तत्र न्यवेशयत् ॥२६॥

स वै वेगे समुद्रस्य प्रावृट्कालाम्बुजेक्षणः  ।
क्रीडन्निव सुखोद्विग्नः प्रावृट्कालञ्चकार ह ॥२७॥

लुलिता क्रीडता तेन हेमस्रग्दाममालिनी ।
ऊर्म्मिभ्रूकुटिसन्नादा शङ्किताभ्येति नर्मदा ॥२८॥

पुरा स तामनुसरन्नवगाढो महार्णवम् ।
चकारोद्धृत्त्य वेलान्तं स कालः प्रावृणोद्वनम् ॥२९॥

तस्य बाहु सहस्रेण क्षोभ्यमाणे महादधौ ।
भवन्ति लीना निश्चेष्टाः पातालस्था महासुराः ॥३०॥

चूर्णीकृतमहावीचिलीनमीनमहाविषाः ।
पतिता विद्धफेनौघमावर्त्तक्षिप्तदुस्सहम् ॥३१॥

चकार क्षोभयन्राजा दोःसहस्रेण सागरम् ।
देवासुरपरिक्षिप्तं क्षीरोदमिव सागरम् ॥३२॥

मन्दरक्षोभणकृता ह्यमृतोदकशङ्कि ताः ।
सहसोत्पादिता भीता भीमं दृष्ट्वा नृपोत्तमम् ॥३३॥

नतनिश्चलमूर्द्धानो बभूवुश्च महोरगाः ।
सायाह्ने कदलीषण्डा निर्वातस्तिमिता इव ॥३४॥

स वै बद्ध्वा धनुर्यान उत्सिक्तः पञ्चभिः शतैः ।
लङ्कायां मोहयित्वा तु सबलं रावणं बलात् ।
निर्जित्य बद्ध्वा चानीय माहिष्मत्यां बबन्ध तम् ॥३५॥

ततो गत्वा पुलस्त्यस्तु अर्जुनं च प्रसादयत् ।
मुमोच राजा पौलस्त्यं पुलस्त्येनानुपालितम् ॥३६॥

तस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः ।
युगान्तेऽम्बुदवृक्षस्य स्फुटितस्याशनेरिव ॥३७॥

अहो मृधे महावीर्यं भार्गवो यस्य सोऽच्छिनत् ।
मृधे सहस्रं बाहूनां हेमतालवनं यथा ॥३८॥

तृषितेन कदाचित्स भिक्षितश्चित्रभानुना ।
सप्त द्वीपांश्चित्रभानोः प्रादाद्भिक्षां विशाम्पतिः ॥३९॥

पुराणि घोषान् ग्रामांश्च पत्तनानि च सर्व्वशः॥
जज्वाल तस्य बाणेषु चित्रभानुर्दिधक्षया ॥४०॥

स तस्य पुरुषेन्द्रस्य प्रभावेण महायशाः ।
ददाह कार्तवीर्यस्य शैलांश्चापि वनानि च ॥४१॥

स शून्यमाश्रमं सर्वं वरुणस्यात्मजस्य वै ।
ददोह सवनद्वीपांश्चित्रभानुः सहैहयः ॥४२॥

संलेभे वरुणः पुत्रं पुरा भास्विनमुत्तमम् ।
वसिष्ठनामा स मुनिः ख्यातश्चापः श्रितः श्रुतः ॥४३॥

तत्रापदस्तदा क्रोधादर्जुनं शप्तवान्विभुः ।
यस्मान्न वर्जितमिदं वनं ते मम हैहय ॥४४॥

तस्मात् ते दुष्करं कर्म्म कृतमन्यो हनिष्यति ।
अर्जुनो नाम कौन्तेयो न च राजा भविष्यति ॥४५॥

अर्जुन त्वां महावीर्यो रामः प्रहरतां वरः ।
छित्त्वा बाहुसहस्रं वै प्रमथ्य तरसा बलीं ॥४६॥

तपस्वी ब्राह्मणश्चैव वधिष्यति महाबलः ।
तस्य रामस्तदा ह्यासीन्मृत्युशापेन धीमतः ॥४७॥

राज्ञा तेन वरश्चैव स्वयमेव वृतः पुरा ।
तस्य पुत्रशतं ह्यासीत् पञ्च तत्र महारथाः ॥४८॥

कृतास्त्रा बलिनः शूरा धर्म्मात्मानो यशस्वनः  ।
शूरश्च शूरसेनश्च वृष्ट्याद्यं वृष एव च ॥४९॥

जयध्वजश्च वै पुत्रा अवन्तिषु विशांपतेः ।
जयध्वजस्य पुत्रस्तु तालजङ्घः प्रतापवान् ॥५०॥

तस्य पुत्रशतं ह्येव तालजङ्घा इति श्रुतम् ।
तेषां पञ्च गणाः ख्याता हैहयानां महात्मनाम् ॥५१॥

वीरहोत्रा ह्यसङ्ख्याता भोजाश्चावर्तयस्तथा ।
तुण्डिकेराश्च विक्रान्तास्तालजङ्घास्तथैव च ॥५२॥

वीरहोत्रसुतश्चापि अनन्तो नाम पार्थिवः ।
दुर्जयस्तस्य पुत्रस्तु बभूवामित्रदर्शनः ॥५३॥

अनष्टद्रव्यता चैव तस्य राज्ञो बभूव ह ।
प्रभावेण महाराजः प्रजास्ताः पर्य्यपालयत् ॥५४॥

न तस्य वित्तनाशश्च नष्टं प्रतिलभेत सः ।
कार्तवीर्यस्य यो जन्म कथयेदिह धीमतः ॥५५॥

वित्तवान् भवत्यत्रैव धर्म्मश्चास्य विवर्द्धते ।
यथा त्वष्टा यथा दाता तथा स्वर्गे महीयते ॥५६॥

इति श्रीमहापुराणे वायुप्रोक्ते कार्त्तवीर्य्यार्जुनोत्पत्तिविवरणं नाम द्वात्रिंशोऽध्यायः ॥३२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP