संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः ७

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥सूत उवाच॥
अत ऊर्द्ध्वं प्रवक्ष्यामि दनुपुत्रान्निबोधत ।
अभवन् दनुपुत्रास्तु वंशे ख्याता महासुराः ॥१॥

विप्रचित्तिप्रधानास्ते शतं तीव्रपराक्रमाः ।
सर्वे लब्धवराश्चैव सुतप्ततपसस्तथा ॥२॥

सत्यसन्धाः पराक्रान्ताः क्रूरा मायाविनश्च ते  ।
महाबला अयज्वानो ह्यब्रह्मण्याश्च दानवाः  ।
कीर्त्त्यमानान्मया सर्वान् प्राधान्येन निबोधत ॥३॥

द्विमूर्द्धा शङ्कुवर्णश्च तथा शङ्कुनिरामयः ।
शङ्कुकर्णो महाविश्वो गवेष्ठिर्दुन्दुभिस्तथा ॥४॥

अजामुखोऽथ भगवान् शिलो वामनसस्तथा ।
मरीचिरक्षकश्चैव महागार्ग्योऽङ्गिरावृतः ॥५॥

विक्षोभ्यश्च सुकेतुश्च सुवीर्यः सुहृदस्तथा ।
इन्द्रजिद्विश्वजिच्चैव तथासुर विमर्द्दनः ॥६॥

एकचक्रः सुबाहुश्च तारकश्च महाबलः ।
वैश्वानरः पुलोमा च प्रवीणोऽथ महाशिराः ॥७॥

स्वर्भानुर्वृषपर्वा च मुण्डकश्च महासुरः ।
धृतराष्ट्रश्च सूर्यश्च चन्द्र इन्द्रश्च तापिनः ॥८॥

सूक्ष्मश्चैव निचन्द्रश्च ऊर्णनाभो महागिरिः ।
असिलोमा सुकेशश्च सदश्च बलको दश ॥९॥

तथा गगनमूर्द्धा च कुम्भनाभा महोदरः ।
प्रमोदाहश्च कुपथो हयग्रीवश्च वीर्यवान् ॥१०॥

असुरश्च विरुपाक्षः सुपथोऽथ महासुरः ।
अजो हिरण्मयश्चैव शतमायुश्च शम्बरः ॥११॥

शरभः शलभश्चैव सूर्याचन्द्रमसावुभौ ।
असुराणां सुरावेतौ सुराणां साम्प्रताविमौ ॥१२॥

इति पुत्रा दनोर्वंशाः प्रधानाः परिकीर्तिताः ।
तेषामपरिसङ्ख्येयं पुत्रपौत्राद्यनन्तकम् ॥१३॥

इत्येते त्वसुराः प्रोक्ता दैतेया दानवाश्च ये ।
स्वर्भानुस्तु स्मृतो दैत्यो ह्यनुभानुर्दनोः सुतः ।
इमे तु वंशानुगता दनोः पुत्रास्तु ये स्मृताः ॥१४॥

एकाक्ष ऋषभोऽरिष्टः प्रबन्धनरकावपि ।
इन्द्रबाधनकेशी च मेरुः शम्बोऽथ धेनुकः ॥१५॥

गवेष्ठिश्च गवाक्षश्च तालकेतुश्च वीर्यवान् ।
एते मनुष्यधर्मास्तु दनोः पुत्रा मया स्मृताः ॥१६॥

दैत्यदानवसंहर्षे जाता भीमपराक्रमाः ।
सिंहिकायामथोत्पन्ना विप्रचित्तिसुतास्त्विमे ॥१७॥

सैंहिकेया इति ख्याताश्चतुर्द्दश महासुराः ।
शतगालश्च बलवान्न्यासः शाम्बस्तथैव च  । ७.१८॥

अनुलोमः शुचिश्चैव वातापिश्च सितांशुकः ।
हरः कल्पः कालनाभो भौमश्च नरकस्तथा ॥१९॥

राहुर्ज्यष्ठस्तु तेषां वै चन्द्रसूर्यप्रमर्दनः ।
इत्येते सिंहिकापुत्रा देवैरपि दुरासदाः ॥२०॥

दारुणाभिजनाः क्रूराः सर्वे ब्रह्मद्विषश्च ते ।
दशान्यानि सहस्राणि सैंहिकेयो गणः स्मृतः ॥२१॥

निहतो जामदग्न्येन भार्गवेण बलीयसा ।
स्वर्भानोस्तु प्रभा कन्या पुलोम्नोऽथ शची तथा ॥२२॥

उपदानवी यमस्यापि शर्मिष्ठा वार्ष पर्वणी ।
पुलोमा कालिका चैव वैश्वानरसुते उभे ॥२३॥

प्रभाया नहुषः पुत्रो जयन्तश्च शचीसुतः ।
पुरुंजज्ञेऽथ शर्मिष्ठा दुष्मन्तमुपदानवी ॥२४॥

वैश्वानरसुते ह्येते पुलोमा कालिका उभे  ।
उभे ह्यपि तु ते कन्ये मारीचस्य परिग्रहे  । ७.२५॥

ताभ्यां पुत्रसहस्राणि षष्टिर्दानवपुङ्गवाः ।
चतुर्दश तथान्यानि हिरण्यपुरवासिनाम् ॥२६॥

पौलोमाः कालकेयाश्च दानवाः सुमहाबलाः ।
अवध्या दानवानां ते निहताः सव्यसाचिना ॥२७॥

मयस्य जाता ये पुत्राः सर्वे वीरपराक्रमाः ।
मायावी दुन्दुभिश्चैव वृषश्च महिषस्तथा ॥२८॥

बालिको वज्रकर्णश्च कन्या मन्डोदरी तथा ।
दैत्यानां दानवानाञ्च सर्ग एष प्रकीर्त्तितः ॥२९॥

दनायुषायाः पुत्रास्तु स्मृताः पञ्च महाबलाः ।
अरूरुर्बालिजम्भौ च विरक्षश्च विषस्तथा ॥३०॥

अरुरो स्तनयः क्रूरो धुन्दुर्नाम महासुरः ।
निहतः कुवलाश्वेन उत्तङ्कवचनात् किल ॥३१॥

बलेः पुत्रौ महावीर्यौ तेजसाप्रतिमावुभौ ।
कुभिलश्च वर्मा च स कर्णः पूर्वजन्मनि ॥३२॥

विरक्षस्यापि पुत्रौ द्वौ कालकश्च वरश्च तौ ।
विषस्य त्वभवन् पुत्राश्चत्वारः क्रूरकर्मणः ।
श्राद्धहा यज्ञहा चैव ब्रह्महा पशुहा तथा ॥३३॥

क्रान्ता दनायुषापुत्रा वृत्रस्यापि निबोधत ।
जज्ञिरे श्वसनाद्धोराद्वृत्रस्येन्द्रेण युध्यतः ॥३४॥

भर्त्तारो मनसा ख्याता राक्षसाः सुमहाबलाः  ।
शतं तानि सहस्राणि महेन्द्रानुचराः स्मृताः ॥३५॥

सर्वे ब्रह्मविदः सौम्या धार्मिकाः सूक्ष्ममूर्त्तयः ।
प्रजास्वन्तर्गताः सर्वे निवसन्ति सुधार्मिकाः ॥३६॥

दैत्यानां दानवानाञ्च सर्ग एष प्रकीर्त्तितः ।
प्रवाह्यजनयत् पुत्रान् यज्ञे वै गायनोत्तमान् ॥३७॥

सत्त्वनः सत्वात्मकश्चैव कलापश्चैव वीर्यवान्  ।
कृतवीर्यो ब्रह्मचारी सुपाण्डुश्चैव सप्तमः ॥३८॥

पनश्चैव तरण्यश्च सुचन्द्रो दशमस्तथा ।
इत्येते देवगन्धर्वा विज्ञेयाः परिकीर्त्तिताः ॥३९॥

इति श्रीमहापुराणे वायुप्रोक्ते कश्यपीयप्रजासर्गो नाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP