संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः ४७

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥.नारद उवाच॥
कथं व्यक्तस्वरूपेण स्थितश्चादिगदाधरः ।
कथं व्यक्तस्वरूपेण व्यक्ताव्यक्तात्मना स्थितः ॥१॥

कथं गदा समुत्पन्ना यथा ह्यादिगदाधरः ।
गदालोलं कथं चासीत् सर्व्वपापक्षयङ्करम् ॥२॥

॥सनत्कुमार उवाच॥
गदो नामासुरो ह्यासीद्वज्राद्वज्रतरो दृढः ।
तपसा दारुणेनासौ ब्रह्मलब्धवरः पुरा ।
प्रार्थितो ब्रह्मणे प्रादात्स्वशरीरास्थि दुस्त्यजम् ॥३॥

ब्रह्मोक्तो विश्वकर्म्मापि गदां चक्रेऽद्बुतां तदा ।
तदस्थि वज्रनिष्पेषैः कुन्दैः स्वर्गे ह्यधारयत् ॥४॥

अथ कालेन महाता मनौ स्वायम्भुवे क्वचित ।
हेती रक्षो ब्रह्मपुत्रः तपस्तेपे सुदारुणम् ॥५॥

दिव्यवर्षसहस्राणां शतं वायुमभक्षयत् ।
उन्मुखश्चोर्द्ध्वबाहुश्च पादाङ्गुष्ठभरेण ह ॥६॥

एकेनातिष्टदव्यग्रः शीर्णपर्णानिलाशनः ।
ब्रह्मादींस्तपसा तुष्टान्वरं वव्रे वरप्रदान् ॥७॥

देवैर्दैत्यैश्च शस्त्रैर्विविधैर्मनुजादिभिः ।
कृष्णेशानादिचक्राद्यैरवध्यः स्यां महाबलः ॥८॥

तथेत्युक्त्वान्तर्हितास्ते हेतिर्देवानथाजयत् ।
इन्द्रत्वमकरोद्धेतिर्भीता ब्रह्महरादयः ॥९॥

हरिं ते शरणं जग्मुरूचुर्हेतिं जहीति तान्  ।
ऊचे हरिरवध्योऽयं हेतिर्देवासुरैः सुराः ॥१०॥

महास्त्रं मे प्रयच्छध्वं हेतिं हन्मि हि येन तम् ।
इत्युक्तास्ते ततो देवा गदां तां हरये ददुः ॥११॥

दधार तां गदामादौ देवैरुक्तो गदाधरः  ।
गदया हेतिमाहत्य देवैः स त्रिदिवं ययौ ॥१२॥

गदामादाववष्टभ्य गयासुरशिरःशिलाम् ।
निश्चलार्थं स्थितो यस्मात्तस्मादादिगदाधरः ॥१३॥

शिलापर्वतरूपेण व्यक्त आदिगदाधरः  ।
शिलासौ मुण्डपृष्ठाद्रिः प्रभासो नामपर्व्वतः ॥१४॥

उद्यन्तो गीतनादश्च भस्मकूटो गिरिर्म्महान् ।
गृध्र कूटः प्रेतकूटश्चादिपालोऽरविन्दकः ॥१५॥

पञ्चलोकः सप्तलोको वैकुण्ठो लोहदण्डकः  ।
क्रौञ्चपादोऽक्षयवटः फल्गुतीर्थं मधुश्रवाः ॥१६॥

दधिकुल्या मधुकुल्या देविका च महानदी ।
वैतरण्यादिरूपेण व्यक्त आदिगदाधरः ॥१७॥

विष्णोः पदं रुद्रपदं ब्रह्मणः पदमुत्तमम् ।
काश्यपस्य पदं दिव्यं द्वौ हस्तौ यत्र निर्गतौ ॥१८॥

पञ्चाग्नीनां पदान्यत्र इन्द्रागस्त्यपदे परे ।
रवेश्च कार्त्तिकेयस्य क्रौञ्चमातङ्गयोरपि ॥१९॥

मुख्यलिङ्गानि सर्व्वाणि व्यक्ताव्यक्तात्मना स्थितः ।
आद्यो गदाधरश्चैव व्यक्तः श्रीमान् गदाधरः ॥२०॥

गायत्री चैव सावित्री सन्ध्या चैव सरस्वती  ।
गयादित्यश्चोत्तरार्को दक्षिणार्कोऽपि नैमिषः ॥२१॥

श्वेतार्को गणनाथश्च वसवोऽष्टौ मुनीश्वराः ।
रुद्राश्चैकादशैवाथ तथा सप्तर्षयोऽपरे ॥२२॥

सोमनाथश्च सिद्धेशः कपर्द्दीशो विनायकः ।
नारायणो महालक्ष्मीर्ब्रह्मा श्रीपुरुषोत्तमः ॥२३॥

मार्कण्डेयेशः कौटीशो ह्यङ्गिरेशः पितामहः ।
जनार्दनो मङ्गला च पुण्डरीकाक्ष उत्तमः ॥२४॥

इत्यादिव्यक्तरूपेण स्थितश्चादिगदाधरः ।
हेतिर्यो राक्षसस्तस्मिन्हते विष्णुः पुरं गतः ॥२५॥

ब्रह्मणा सह रुद्राद्यैः कारिते निश्चलेऽसुरे  ।
तुष्टावाद्यगदापाणिं वेधा हर्षेण निर्वृतः ॥२६॥

॥ब्रह्मोवाच॥
गदाधरं व्यपगतकालकल्मषं गयागतं विदितगुणं गुणातिगम् ।
गुहागतं गिरिवरगौरगेहगं गणार्च्चितं वरदमहं नमामि ॥२७॥

अहःश्रियं त्रिदशगणादिसुश्रियं भवश्रियं दितिभवदारणश्रियम् ।
कलिश्रियं कलिमलमर्दनश्रियं गदाधरं नौमि तमाश्रितश्रियम्  । ४७.२८॥

दृढादॄढं परिवृढगाढसंस्तुतं कामाद्भुतं सुदृढमरूढिरूढिगम् ।
तमाढ्यगं दृढदुरिताद्यढौकितं स्वढौकृतं दृढतरगोत्रसूक्तिभम् ॥२९॥

विदेहकं करणकलाविवर्जितं विजन्मकं दिवकरवेदिभूषितम् ।
गदाधरं ध्वनिमुखवर्जितं परं नमाम्यहं सतत मनादिमीश्वरं हरिम् ॥३०॥

मनोऽतिगं मतिगतिवर्जितं परं सदाद्वयं स्तुतिशिरसि संस्तुतं बुधैः ।
चिदात्मकं कलिगतकारणातिगं गदाधरं हृदयगतं नमामि तम् ॥३१॥

॥सनत्कुमार उवाच॥
देवैः सार्द्धं ब्रह्मणैवं स्तुतश्चादिगदाधरः  ।
ऊचे वरं वृणीष्व त्वं वरं ब्रह्मा तमब्रवीत् ॥३२॥

शिलायां देवरूपिण्यां न तिष्ठामस्त्वया विना ।
स्थास्यामोऽत्र त्वया सार्द्धं नित्यं व्यक्तादिरूपिणा ॥३३॥

एवमस्तु श्रिया सार्द्धं स्थितश्चादिगदाधरः ।
लोकानां रक्षणार्थाय जगतां मुक्तिहेतवे ।
सुव्यक्तः पुण्डरीकाक्षो जनार्दन इति श्रुतः ॥३४॥

वेदैरगम्या या मूर्त्तिरादिभूता सनातनी ।
सुव्यक्ता श्वेतकल्पे सा भविष्यति तथा पुनः ।
वाराहकल्पे ह्यव्यक्ता व्यक्तिमप्यगमत्पुरा ॥३५॥

सन्तारणाय लोकानां देवानां रक्षणाय च ।
गयाशिरसि सुव्यक्तो भविष्यति न संशयः ॥३६॥

ये द्रक्ष्यन्ति सदा भक्त्या देवमादिगदाधरम् ।
कुष्ठरोगादिनिर्म्मुक्ता यास्यन्ति हरिमन्दिरम् ॥३७॥

ये द्रक्ष्यन्ति सदा भक्त्या देवमादिगदाधरम् ।
ते प्राप्स्यन्ति धनं धान्यमायुरारोग्यमेव च ॥३८॥

कलत्रपुत्रपौत्रादिगुणकीर्त्तिसुखानि च ।
श्रद्धया ये नमस्यन्ति राज्यं ब्रह्मपुरं तथा ।
भुक्त्वा व्रजेयुः सततं पुण्यपुञ्जफलं नराः ॥३९॥

गन्धदानेन गन्धाढ्यः सौभाग्यं पुष्पदानतः ।
धूपदानेन राज्याप्तिर्दीपाद्दीप्तिर्भविष्यति ॥४०॥

ध्वजदानात्पापहानिर्यात्राकृद्ब्रह्मलोकभाक् ।
श्राद्धपिण्डप्रदो यस्तु विष्णुं नेष्यति वै पितॄन् ॥४१॥

श्रद्धया ये नमस्यन्ति सतोत्रेणादिगदाधरम् ।
स्तोष्यन्ति च समभ्यर्च्य पितॄन्नेष्यन्ति माधवम् ।
शिवोऽपि परया प्रीत्या तुष्टावादिगदाधरम् ॥४२॥

॥शिव उवाच॥
अव्यक्तरूपो यो देवो मुण्डपृष्ठादिरूपतः  ।
फल्गुतीर्थादिरूपेण नमाम्यादिगदाधरम् ॥४३॥

व्यक्ताव्यक्तस्वरूपेण पदरूपेण संस्थितः ।
मुखलिङ्गादिरूपेण नमाम्यादिगदाधरम् ॥४४॥

अव्यक्तरूपो यो देवो जनार्दनस्वरूपतः ।
मुण्डपृष्ठे स्वयं जातो नामाम्यादिगदा धरम् ॥४५॥

शिलायां देवरूपिण्यां स्थितं ब्रह्मादिभिः सुरैः ।
पूजितं सत्कृतं देवैस्तं नमामि गदाधरम् ॥४६॥

यं च दृष्ट्वा ततः स्पृष्ट्वा पूजयित्वा प्रणम्य च  ।
श्राद्धादौ ब्रह्मलोकाप्तिर्नमाम्यादिगदाधरम् ॥४७॥

महदादेश्च जगतो व्यक्तस्यैकं हि कारणम् ।
अव्यक्तज्ञानरूपं तं नमाम्यादिगदाधरम् ॥४८॥

देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम् ।
जाग्रत्स्वप्नविनिर्मुक्तं नमाम्यादिगदाधरम् ॥४९॥

नित्यानित्यविनिर्मुक्तं सत्यमानन्दमव्ययम् ।
तुरीयं ज्योतिरात्मानं नमाम्यादिगदाधरम् ॥५०॥

॥सनत्कुमार उवाच॥
एवं स्तुतो महेशेन प्रीतो ह्यादिगदाधरः ।
स्थितो देवः शिलायां स ब्रह्माद्यैर्दैवतैः सह ॥५१॥

संस्थितं मुण्डपृष्ठाद्रौ देवमादिगदाधरम् ।
स्तुवन्ति पूजयन्तीह ब्रह्मलोकं प्रयान्तु ते ॥५२॥

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात्  ।
कामानवाप्नुयात्कामी मोक्षार्थी मोक्षमाप्नुयात् ॥५३॥

वन्ध्या च लभते पुत्रं वेदवेदाङ्गपारगम् ।
राजा विजयमाप्नोति शूद्रश्च सुखमाप्नुयात् ॥५४॥

पुत्रार्थी लभते पुत्रानभ्यर्च्यादिगदाधरम् ।
मनसा प्रार्थितं सर्वं पूजाद्यैः प्राप्नुयाद्धरेः ॥५५॥

इति श्रीवायुपुराणे वायुप्रोक्ते गयामाहात्म्यं नाम सप्तचत्वारिंशोऽध्यायः ॥४७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP