संस्कृत सूची|संस्कृत साहित्य|पुराण|वायुपुराणम्|उत्तरार्धम्|

उत्तरार्धम् - अध्यायः ३३

वायुपुराणात खगोल, भूगोल, सृष्टिक्रम, युग, तीर्थ, पितर, श्राद्ध, राजवंश, ऋषिवंश, वेद शाखा, संगीत शास्त्र, शिवभक्ति, इत्यादिचे सविस्तर निरूपण आहे.


॥ऋषय ऊचुः॥
किमर्थं भुवनं दग्धमपवस्यं महात्मनाम् ।
कार्तवीर्येण विक्रम्य तन्नः प्रब्रूहि पृच्छताम् ॥१॥

रक्षिता स तु राजर्षिः प्रजानामिति नः श्रुतम् ।
कथं स रक्षिता भूत्वानाशयत्तत्तपोवनम् ॥२॥

॥सूत उवाच॥
आदित्यो विप्ररूपेण कार्तवीर्यमुपस्थितः ।
तृप्तिकामः प्रयच्छान्नमादित्योऽहं न संशयः ॥३॥

  राजोवाच॥
भगवन् केन ते तुष्टिर्भवेद्ब्रूहि दिवाकर ।
कीदृशं भोजनं दझि श्रुत्वा च विदधाम्यहम् ॥४॥

  सूर्य उवाच॥
स्थावरं देहि मे सर्वमाहारं ददतां वर ।
तेन तृप्तो भवेयं वै न तुष्येऽन्येन पार्थिव ॥५॥

राजोवाच॥

न शक्यं स्थावरं सर्व्वं तेजसा मानुषेण तु ।
निर्द्दग्धुं तपतां श्रेष्ठ त्वामेव प्रणमाम्यहम् ॥६॥

आदित्य उवाच॥
तुष्टस्तेऽहं शरान् दझि अक्षयान् सर्वतः सुखान् ।
प्रक्षिप्ताः प्रज्वलिष्यन्ति मम तेजःसमन्विताः ॥७॥

आदिष्टं तेजसा मेघसागरं शोषयिष्यति ।
शुष्कं भस्म करिष्यामि तेन प्रीतो नराधिप ॥८॥

ततः शरानथादित्यस्त्वर्जुनाय प्रयच्छति ।
ततः संप्राप्य सुमहत्स्थावरं सर्व्वमेव हि ॥९॥

आश्रमानथ ग्रामांश्च घोषांश्च नगराणि च ।
तपोवनानि रम्याणि वनान्युपवनानि च ॥१०॥

एवं प्राचीनमदहत्ततः सूर्य्यप्रदक्षिणम् ।
निर्वृक्षा निस्तृणा भूमिर्दग्धा सूर्येण तेजसा ॥११॥

एतस्मिन्नेव काले तु अपो निलयमाश्रितः ।
दशवर्षसहस्राणि जलवासा महानृषिः ॥१२॥

पूर्णे व्रते महातेजा उदतिष्ठत्तपोधनः ।
सोऽपश्यदाश्रमं दग्धमर्जुनेन महानृषिः ।
क्रोधाच्छशाप राजर्षिं कीर्त्तितं वो यथा मया ॥१३॥

॥सूत उवाच॥
क्रोष्टोः श्रृणुत राजर्षेर्वंशमुत्तमपूरुषम् ।
यस्यान्ववाये संभूतो वृष्णिर्वृष्णिकुलोद्वहः ॥१४॥

क्रोष्टोरेकोऽभवत् पुत्रो वृजिनीवान् महायशाः ।
वार्जिनीवतमिच्छन्ति स्वाहिं स्वाहोवतां वरम् ॥१५॥

स्वाहेः पुत्रोऽभवद्राजा रशादुर्ददतां वरः ।
घृतम्प्र॥सूतमिच्छन्ति रशादोरग्र्यमात्मजम् ॥१६॥

महाक्रतुभिरीजे स विविधैराप्तदक्षिणैः ।
चित्रैश्चित्ररथस्तस्य पुत्र कर्म्मभिरन्वितः ॥१७॥

एवं चित्ररथो वीरो यज्ञान् विपुलदक्षिणान् ।
शशबिन्दुः परं वृत्तो राजर्षीणामनुष्ठितः ॥१८॥

चक्रवर्त्ती महासत्त्वो महावीर्यो बहुप्रजः ।
तत्रानुवंशश्लोकोऽयं यस्मिन् गीतः पुराविदैः ॥१९॥

शशबिन्दोस्तु पुत्राणां शतानामभवच्छतम् ।
धीमतामनुरूपाणां भूरिद्रविणतेजसाम् ॥२०॥

तेषां षट् च प्रधानास्तु पृथुषाट्का महाबलाः ।
पृथुश्रवा पृथुयशाः पृथुधर्म्मा पृथुञ्जयः ॥२१॥

पृथुकीर्त्तिः पृथुन्दाता राजानः शाशिबिन्दवाः ।
शंसन्ति च पुराणानि पार्थश्रवसमन्तरम् ।
अन्तरः स पुरा यस्तु यज्ञस्य तनयोऽभवत् ॥२२॥

उशना सुतधर्म्मात्मा अवाप्य पृथिवीमिमाम् ।
आजहाराश्वमेधानां शतमुत्तमधार्म्मिकः ॥२३॥

मरुत्तस्तस्य तनयो राजर्षीणामनुष्ठितः ।
वीरः कम्बलबर्हिस्तु मरुत्ततनयः स्मृतः ॥२४॥

पुत्रस्तु रुक्मकवचो विद्वान् कम्बलवर्हिषः ।
निहत्य रुक्मकवचः पुरा कवचिनो रणे ॥२५॥

धन्विनो निशितैर्बाणैरवाप श्रियमुत्तमाम् ।
ब्राह्मणेभ्यो ददौ वित्तमश्वमेधमहायशाः ॥२६॥

राज्ञस्तु रुक्मकवचादपरावृत्त्य वीरहाः ।
जज्ञिरे पञ्च पुत्रास्तु महासत्त्वा महाबलाः ॥२७॥

रुक्मेषुः पृथुरुक्मश्च ज्यामघः परिघो हरिः ।
परिघञ्च हरिञ्चैव विदेहे स्थापयत्पिता ॥२८॥

ब्रह्मेषुरभवद्राजा पृथुरुक्मस्तदाश्रयः ।
तेभ्यः प्रव्रजितो राज्या ज्ज्यामघोऽभवदाश्रमे ॥२९॥

प्रशान्तस्तु वने घोरे ब्राह्मणेनावबोधितः ।
जगाम धनुरादाय देशमध्यं रथी ध्वजी ॥३०॥

नर्म्मदानूप एकाकी मेकलावृत्तिका अपि ।
ऋक्षवन्तं गिरिं गत्वा शुक्तिमन्यामथाविशत् ॥३१॥

ज्यामघस्याभवद्भार्या शैभ्या बलवती भृशम् ।
अपुत्रोऽपि स वै राजा भार्यामन्यां न विन्दति ॥३२॥

तस्यासीद्विजयो युद्धे ततः कन्यामवाप सः ।
भार्यामुवाच राजा स स्नुषेति तु नरेश्वरः ॥३३॥

एवमुक्ताब्रवीदेवं काम्ये यन्ते स्नुषेति सा ।
यस्ते जनिष्यते पुत्रस्तस्य भार्या भविष्यति ॥३४॥

तस्य सा तपसोग्रेण शैब्या वैशं प्रसूयत  ।
पुत्रं विदर्भं सुभगा शैब्या परिणता सती ॥३५॥

राजपुत्रौ तु विद्वांसौ स्नुषायां क्रथुकौशिकौ ।
पुत्रौ विदर्भोऽजनयच्छूरौ रणविशारदौ ॥३६॥

लोमपादं तृतीयन्तु पश्चाज्जज्ञे सुधार्मिकः ।
लोम पादात्मजोवस्तुराहृतिस्तस्य चात्मजः ॥३७॥

कौशिकस्य चिदिः पुत्रस्तस्माच्चैद्या नृपाः स्मृताः  ।
क्रथोर्विदर्भपुत्रस्तु कुन्तिस्तस्यात्मजोऽभवत् ॥३८॥

कुन्तेर्धृष्टसुतो जज्ञे पुरोधृष्टः प्रतापवान्  ।
धृष्टस्य पुत्रो धर्मात्मा निर्वृतिः परवीरहा ॥३९॥

तस्य पुत्रो दशार्हस्तु महाबलपराक्रमः ।
दशर्हस्य सुतो व्योमा ततो जीमूत उच्यते ॥४०॥

जीमूतपुत्रो विकृतिस्तस्य भीमरथः सुतः.
अथ भीमरथस्यासीत् पुत्रो रथवरः किल ॥४१॥

दाता धर्म्मरतो नित्यं शीलसत्यपरायणः ।
तस्य पुत्रो नवरथस्ततो दशरथः स्मृतः ॥४२॥

तस्य चैकादशरथः शकुनिस्तस्य चात्मजः ।
तस्मात् करम्भको धन्वी देवरातोऽभवत्ततः ॥४३॥

देवक्षत्रोऽभवद्राजा देवरातिर्म्महायशाः ।
देवक्षत्रसुतो जज्ञे देवनः क्षत्रनन्दनः ॥४४॥

देवनात् स मधुर्जज्ञे यस्य मेधार्थसम्भवः ।
मधोश्चापि महातेजा मनुर्मनुवशस्तथा ॥४५॥

नन्दनश्च महातेजा महापुरुवशस्तथा ।
आसीत् पुरुवशात् पुत्रः पुरुद्वान् पुरुषोत्तमः ॥४६॥

जज्ञे पुरुद्वतः पुत्रो भद्रवत्यां पुरूद्वहः ।
ऐक्षाकी त्वभवद्भार्या सत्त्वस्तस्यामजायत ।
सत्त्वात् सत्त्वगुणो पेतः सात्त्वतः कीर्तिवर्द्धनः ॥४७॥

इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः ।
प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः ॥४८॥

इति श्रीमहा पुराणे वायुप्रोक्ते ज्यामघवृत्तान्तकथनं नाम त्रयस्त्रिंशोऽध्यायः ॥३३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP