संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८| सूक्तं ९३ मण्डल ८ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ मण्डल ८ - सूक्तं ९३ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ९३ Translation - भाषांतर उद्घेदभि श्रुतामघं वृषभं नर्यापसम् ।अस्तारमेषि सूर्य ॥१॥नव यो नवतिं पुरो बिभेद बाह्वोजसा ।अहिं च वृत्रहावधीत् ॥२॥स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् ।उरुधारेव दोहते ॥३॥यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य ।सर्वं तदिन्द्र ते वशे ॥४॥यद्वा प्रवृद्ध सत्पते न मरा इति मन्यसे ।उतो तत्सत्यमित्तव ॥५॥ये सोमासः परावति ये अर्वावति सुन्विरे ।सर्वाँस्ताँ इन्द्र गच्छसि ॥६॥तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।स वृषा वृषभो भुवत् ॥७॥इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।द्युम्नी श्लोकी स सोम्यः ॥८॥गिरा वज्रो न सम्भृतः सबलो अनपच्युतः ।ववक्ष ऋष्वो अस्तृतः ॥९॥दुर्गे चिन्नः सुगं कृधि गृणान इन्द्र गिर्वणः ।त्वं च मघवन्वशः ॥१०॥यस्य ते नू चिदादिशं न मिनन्ति स्वराज्यम् ।न देवो नाध्रिगुर्जनः ॥११॥अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः ।उभे सुशिप्र रोदसी ॥१२॥त्वमेतदधारयः कृष्णासु रोहिणीषु च ।परुष्णीषु रुशत्पयः ॥१३॥वि यदहेरध त्विषो विश्वे देवासो अक्रमुः ।विदन्मृगस्य ताँ अमः ॥१४॥आदु मे निवरो भुवद्वृत्रहादिष्ट पौंस्यम् ।अजातशत्रुरस्तृतः ॥१५॥श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनाम् ।आ शुषे राधसे महे ॥१६॥अया धिया च गव्यया पुरुणामन्पुरुष्टुत ।यत्सोमेसोम आभवः ॥१७॥बोधिन्मना इदस्तु नो वृत्रहा भूर्यासुतिः ।शृणोतु शक्र आशिषम् ॥१८॥कया त्वं न ऊत्याभि प्र मन्दसे वृषन् ।कया स्तोतृभ्य आ भर ॥१९॥कस्य वृषा सुते सचा नियुत्वान्वृषभो रणत् ।वृत्रहा सोमपीतये ॥२०॥अभी षु णस्त्वं रयिं मन्दसानः सहस्रिणम् ।प्रयन्ता बोधि दाशुषे ॥२१॥पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये ।अपां जग्मिर्निचुम्पुणः ॥२२॥इष्टा होत्रा असृक्षतेन्द्रं वृधासो अध्वरे ।अच्छावभृथमोजसा ॥२३॥इह त्या सधमाद्या हरी हिरण्यकेश्या ।वोळ्हामभि प्रयो हितम् ॥२४॥तुभ्यं सोमाः सुता इमे स्तीर्णं बर्हिर्विभावसो ।स्तोतृभ्य इन्द्रमा वह ॥२५॥आ ते दक्षं वि रोचना दधद्रत्ना वि दाशुषे ।स्तोतृभ्य इन्द्रमर्चत ॥२६॥आ ते दधामीन्द्रियमुक्था विश्वा शतक्रतो ।स्तोतृभ्य इन्द्र मृळय ॥२७॥भद्रम्भद्रं न आ भरेषमूर्जं शतक्रतो ।यदिन्द्र मृळयासि नः ॥२८॥स नो विश्वान्या भर सुवितानि शतक्रतो ।यदिन्द्र मृळयासि नः ॥२९॥त्वामिद्वृत्रहन्तम सुतावन्तो हवामहे ।यदिन्द्र मृळयासि नः ॥३०॥उप नो हरिभिः सुतं याहि मदानां पते ।उप नो हरिभिः सुतम् ॥३१॥द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः ।उप नो हरिभिः सुतम् ॥३२॥त्वं हि वृत्रहन्नेषां पाता सोमानामसि ।उप नो हरिभिः सुतम् ॥३३॥इन्द्र इषे ददातु न ऋभुक्षणमृभुं रयिम् ।वाजी ददातु वाजिनम् ॥३४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP