संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८| सूक्तं ६३ मण्डल ८ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ मण्डल ८ - सूक्तं ६३ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ६३ Translation - भाषांतर स पूर्व्यो महानां वेनः क्रतुभिरानजे ।यस्य द्वारा मनुष्पिता देवेषु धिय आनजे ॥१॥दिवो मानं नोत्सदन्सोमपृष्ठासो अद्रयः ।उक्था ब्रह्म च शंस्या ॥२॥स विद्वाँ अङ्गिरोभ्य इन्द्रो गा अवृणोदप ।स्तुषे तदस्य पौंस्यम् ॥३॥स प्रत्नथा कविवृध इन्द्रो वाकस्य वक्षणिः ।शिवो अर्कस्य होमन्यस्मत्रा गन्त्ववसे ॥४॥आदू नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः ।श्वात्रमर्का अनूषतेन्द्र गोत्रस्य दावने ॥५॥इन्द्रे विश्वानि वीर्या कृतानि कर्त्वानि च ।यमर्का अध्वरं विदुः ॥६॥यत्पाञ्चजन्यया विशेन्द्रे घोषा असृक्षत ।अस्तृणाद्बर्हणा विपोऽर्यो मानस्य स क्षयः ॥७॥इयमु ते अनुष्टुतिश्चकृषे तानि पौंस्या ।प्रावश्चक्रस्य वर्तनिम् ॥८॥अस्य वृष्णो व्योदन उरु क्रमिष्ट जीवसे ।यवं न पश्व आ ददे ॥९॥तद्दधाना अवस्यवो युष्माभिर्दक्षपितरः ।स्याम मरुत्वतो वृधे ॥१०॥बळृत्वियाय धाम्न ऋक्वभिः शूर नोनुमः ।जेषामेन्द्र त्वया युजा ॥११॥अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः ।यः शंसते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्माँ अवन्तु देवाः ॥१२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP