संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८| सूक्तं ४९ मण्डल ८ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ मण्डल ८ - सूक्तं ४९ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ४९ Translation - भाषांतर अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥१॥शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥२॥आ त्वा सुतास इन्दवो मदा य इन्द्र गिर्वणः ।आपो न वज्रिन्नन्वोक्यं सरः पृणन्ति शूर राधसे ॥३॥अनेहसं प्रतरणं विवक्षणं मध्वः स्वादिष्ठमीं पिब ।आ यथा मन्दसानः किरासि नः प्र क्षुद्रेव त्मना धृषत् ॥४॥आ न स्तोममुप द्रवद्धियानो अश्वो न सोतृभिः ।यं ते स्वधावन्स्वदयन्ति धेनव इन्द्र कण्वेषु रातयः ॥५॥उग्रं न वीरं नमसोप सेदिम विभूतिमक्षितावसुम् ।उद्रीव वज्रिन्नवतो न सिञ्चते क्षरन्तीन्द्र धीतयः ॥६॥यद्ध नूनं यद्वा यज्ञे यद्वा पृथिव्यामधि ।अतो नो यज्ञमाशुभिर्महेमत उग्र उग्रेभिरा गहि ॥७॥अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः ।येभिरपत्यं मनुषः परीयसे येभिर्विश्वं स्वर्दृशे ॥८॥एतावतस्त ईमह इन्द्र सुम्नस्य गोमतः ।यथा प्रावो मघवन्मेध्यातिथिं यथा नीपातिथिं धने ॥९॥यथा कण्वे मघवन्त्रसदस्यवि यथा पक्थे दशव्रजे ।यथा गोशर्ये असनोरृजिश्वनीन्द्र गोमद्धिरण्यवत् ॥१०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP