संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८| सूक्तं ६५ मण्डल ८ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ मण्डल ८ - सूक्तं ६५ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ६५ Translation - भाषांतर यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।आ याहि तूयमाशुभिः ॥१॥यद्वा प्रस्रवणे दिवो मादयासे स्वर्णरे ।यद्वा समुद्रे अन्धसः ॥२॥आ त्वा गीर्भिर्महामुरुं हुवे गामिव भोजसे ।इन्द्र सोमस्य पीतये ॥३॥आ त इन्द्र महिमानं हरयो देव ते महः ।रथे वहन्तु बिभ्रतः ॥४॥इन्द्र गृणीष उ स्तुषे महाँ उग्र ईशानकृत् ।एहि नः सुतं पिब ॥५॥सुतावन्तस्त्वा वयं प्रयस्वन्तो हवामहे ।इदं नो बर्हिरासदे ॥६॥यच्चिद्धि शश्वतामसीन्द्र साधारणस्त्वम् ।तं त्वा वयं हवामहे ॥७॥इदं ते सोम्यं मध्वधुक्षन्नद्रिभिर्नरः ।जुषाण इन्द्र तत्पिब ॥८॥विश्वाँ अर्यो विपश्चितोऽति ख्यस्तूयमा गहि ।अस्मे धेहि श्रवो बृहत् ॥९॥दाता मे पृषतीनां राजा हिरण्यवीनाम् ।मा देवा मघवा रिषत् ॥१०॥सहस्रे पृषतीनामधि श्चन्द्रं बृहत्पृथु ।शुक्रं हिरण्यमा ददे ॥११॥नपातो दुर्गहस्य मे सहस्रेण सुराधसः ।श्रवो देवेष्वक्रत ॥१२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP