संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८| सूक्तं ७२ मण्डल ८ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ मण्डल ८ - सूक्तं ७२ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ७२ Translation - भाषांतर हविष्कृणुध्वमा गमदध्वर्युर्वनते पुनः ।विद्वाँ अस्य प्रशासनम् ॥१॥नि तिग्ममभ्यंशुं सीदद्धोता मनावधि ।जुषाणो अस्य सख्यम् ॥२॥अन्तरिच्छन्ति तं जने रुद्रं परो मनीषया ।गृभ्णन्ति जिह्वया ससम् ॥३॥जाम्यतीतपे धनुर्वयोधा अरुहद्वनम् ।दृषदं जिह्वयावधीत् ॥४॥चरन्वत्सो रुशन्निह निदातारं न विन्दते ।वेति स्तोतव अम्ब्यम् ॥५॥उतो न्वस्य यन्महदश्वावद्योजनं बृहद् ।दामा रथस्य ददृशे ॥६॥दुहन्ति सप्तैकामुप द्वा पञ्च सृजतः ।तीर्थे सिन्धोरधि स्वरे ॥७॥आ दशभिर्विवस्वत इन्द्रः कोशमचुच्यवीत् ।खेदया त्रिवृता दिवः ॥८॥परि त्रिधातुरध्वरं जूर्णिरेति नवीयसी ।मध्वा होतारो अञ्जते ॥९॥सिञ्चन्ति नमसावतमुच्चाचक्रं परिज्मानम् ।नीचीनबारमक्षितम् ॥१०॥अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु ।अवतस्य विसर्जने ॥११॥गाव उपावतावतं मही यज्ञस्य रप्सुदा ।उभा कर्णा हिरण्यया ॥१२॥आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियम् ।रसा दधीत वृषभम् ॥१३॥ते जानत स्वमोक्यं सं वत्सासो न मातृभिः ।मिथो नसन्त जामिभिः ॥१४॥उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि ।इन्द्रे अग्ना नमः स्वः ॥१५॥अधुक्षत्पिप्युषीमिषमूर्जं सप्तपदीमरिः ।सूर्यस्य सप्त रश्मिभिः ॥१६॥सोमस्य मित्रावरुणोदिता सूर आ ददे ।तदातुरस्य भेषजम् ॥१७॥उतो न्वस्य यत्पदं हर्यतस्य निधान्यम् ।परि द्यां जिह्वयातनत् ॥१८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP