संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८| सूक्तं ६० मण्डल ८ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ मण्डल ८ - सूक्तं ६० ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ६० Translation - भाषांतर अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे ।आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥१॥अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे ।ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥२॥अग्ने कविर्वेधा असि होता पावक यक्ष्यः ।मन्द्रो यजिष्ठो अध्वरेष्वीड्यो विप्रेभिः शुक्र मन्मभिः ॥३॥अद्रोघमा वहोशतो यविष्ठ्य देवाँ अजस्र वीतये ।अभि प्रयांसि सुधिता वसो गहि मन्दस्व धीतिभिर्हितः ॥४॥त्वमित्सप्रथा अस्यग्ने त्रातरृतस्कविः ।त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ॥५॥शोचा शोचिष्ठ दीदिहि विशे मयो रास्व स्तोत्रे महाँ असि ।देवानां शर्मन्मम सन्तु सूरयः शत्रूषाहः स्वग्नयः ॥६॥यथा चिद्वृद्धमतसमग्ने संजूर्वसि क्षमि ।एवा दह मित्रमहो यो अस्मध्रुग्दुर्मन्मा कश्च वेनति ॥७॥मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः ।अस्रेधद्भिस्तरणिभिर्यविष्ठ्य शिवेभिः पाहि पायुभिः ॥८॥पाहि नो अग्न एकया पाह्युत द्वितीयया ।पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥९॥पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव ।त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥१०॥आ नो अग्ने वयोवृधं रयिं पावक शंस्यम् ।रास्वा च न उपमाते पुरुस्पृहं सुनीती स्वयशस्तरम् ॥११॥येन वंसाम पृतनासु शर्धतस्तरन्तो अर्य आदिशः ।स त्वं नो वर्ध प्रयसा शचीवसो जिन्वा धियो वसुविदः ॥१२॥शिशानो वृषभो यथाग्निः शृङ्गे दविध्वत् ।तिग्मा अस्य हनवो न प्रतिधृषे सुजम्भः सहसो यहुः ॥१३॥नहि ते अग्ने वृषभ प्रतिधृषे जम्भासो यद्वितिष्ठसे ।स त्वं नो होतः सुहुतं हविष्कृधि वंस्वा नो वार्या पुरु ॥१४॥शेषे वनेषु मात्रोः सं त्वा मर्तास इन्धते ।अतन्द्रो हव्या वहसि हविष्कृत आदिद्देवेषु राजसि ॥१५॥सप्त होतारस्तमिदीळते त्वाग्ने सुत्यजमह्रयम् ।भिनत्स्यद्रिं तपसा वि शोचिषा प्राग्ने तिष्ठ जनाँ अति ॥१६॥अग्निमग्निं वो अध्रिगुं हुवेम वृक्तबर्हिषः ।अग्निं हितप्रयसः शश्वतीष्वा होतारं चर्षणीनाम् ॥१७॥केतेन शर्मन्सचते सुषामण्यग्ने तुभ्यं चिकित्वना ।इषण्यया नः पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥१८॥अग्ने जरितर्विश्पतिस्तेपानो देव रक्षसः ।अप्रोषिवान्गृहपतिर्महाँ असि दिवस्पायुर्दुरोणयुः ॥१९॥मा नो रक्ष आ वेशीदाघृणीवसो मा यातुर्यातुमावताम् ।परोगव्यूत्यनिरामप क्षुधमग्ने सेध रक्षस्विनः ॥२०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP