संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८| सूक्तं ७७ मण्डल ८ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ मण्डल ८ - सूक्तं ७७ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ७७ Translation - भाषांतर जज्ञानो नु शतक्रतुर्वि पृच्छदिति मातरम् ।क उग्राः के ह शृण्विरे ॥१॥आदीं शवस्यब्रवीदौर्णवाभमहीशुवम् ।ते पुत्र सन्तु निष्टुरः ॥२॥समित्तान्वृत्रहाखिदत्खे अराँ इव खेदया ।प्रवृद्धो दस्युहाभवत् ॥३॥एकया प्रतिधापिबत्साकं सरांसि त्रिंशतम् ।इन्द्रः सोमस्य काणुका ॥४॥अभि गन्धर्वमतृणदबुध्नेषु रजस्स्वा ।इन्द्रो ब्रह्मभ्य इद्वृधे ॥५॥निराविध्यद्गिरिभ्य आ धारयत्पक्वमोदनम् ।इन्द्रो बुन्दं स्वाततम् ॥६॥शतब्रध्न इषुस्तव सहस्रपर्ण एक इत् ।यमिन्द्र चकृषे युजम् ॥७॥तेन स्तोतृभ्य आ भर नृभ्यो नारिभ्यो अत्तवे ।सद्यो जात ऋभुष्ठिर ॥८॥एता च्यौत्नानि ते कृता वर्षिष्ठानि परीणसा ।हृदा वीड्वधारयः ॥९॥विश्वेत्ता विष्णुराभरदुरुक्रमस्त्वेषितः ।शतं महिषान्क्षीरपाकमोदनं वराहमिन्द्र एमुषम् ॥१०॥तुविक्षं ते सुकृतं सूमयं धनुः साधुर्बुन्दो हिरण्ययः ।उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिदृदूवृधा ॥११॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP