संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथव्रतपरिभाषा

धर्मसिंधु - अथव्रतपरिभाषा

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

तत्रस्त्रीशूद्राणांद्विरात्रधिकोपवासेनाधिकारः स्त्रीणामपिभर्त्रनुज्ञांविनाव्रतोपवासादौनाधिकारः

उपवासदिनेश्राद्धदिनेचकाष्ठेनदन्तधावनंनकार्य पर्णादिनाद्वादशगण्डूषैर्वाकार्यम्

जलपूर्णताम्रपात्रंगृहीत्वोदङ्‌मुखः प्रातरुपवासादिव्रतसंकल्पयेत् अपूर्वव्रतारम्भोव्रतोद्यापनंच

मलमासेगुर्वाद्यस्ते वैधृतिव्यतिपातादिदुर्योगेविष्टौक्रूरवारेनिषिद्धेदर्शादितिथौ

न भवति एवं खण्डतिथावपिनभवति उदयस्थातिथिर्याहिनभवेदिनमध्यभाक्‍ ।

साखण्डानव्रतानांस्यादारम्भश्चसमापनम् ॥१॥

इतिसत्यव्रतोक्तेः क्षमासत्यंदयादानंशौचमिन्द्रियनिग्रहः । देवपूजाचहवनंसंतोषास्तेयवर्जनम् ॥१॥

सर्वव्रतेष्वयंधर्मः अत्रहोमो व्याह्रतिभिःकाम्यव्रतविशेषेज्ञेयः

यद्देवतायाउपोषणव्रतंतद्देवताजपस्तद्ध्यानंतत्कथाश्रवणंतदर्चनंतन्नामश्रवणकिर्तानादिकंकार्यम् ॥

उपवासेऽन्नावलोकनगन्धादिकमभ्यङ्गताम्बूलमनुलेपनंचत्यजेत् सभर्तृकस्त्रीणासौभाग्यव्रतेऽभ्यङ्गं

ताम्बूलादिनवर्ज्यम् अष्टैतान्यव्रतघ्नानिआपोमूलंफलंपयः । हविर्ब्राह्मणकाम्याचगुरोर्वचनमौषधम् ॥१॥

प्रमादादिनाव्रतभङ्गेदिनत्रयमुपोष्यक्षौरंकृत्वा पुनर्व्रतंकुर्यात् अशक्तस्योपवासप्रतिनिधिरेकब्राह्मणभोजनंतावद्धनादिदानं

वासहस्त्रगायत्रीजपोवाद्वादशप्राणायामावाप्रायश्चित्तम् स्वीकृतंव्रतंकर्तुमशक्तः प्रतिनिधिनाकारयेत्

पुत्रःपत्नीभर्ताभ्रातापुरोहितःसखाचेतिप्रतिनिधयः पुत्रादिःपित्राद्युद्देशेनव्रतंकुर्वनस्वयमपिव्रतफलंलभते

असकृज्जलपानाच्च सकृत्ताम्बूलचर्वणात । उपवासःप्रणश्येतदिवास्वापाच्चमैथुनात् ॥१॥

स्मरणं कीर्तनंकेलिःप्रेक्षणंगुह्यभाषणम् । संकल्पोनिश्चयोमैथुनक्रियाचेत्यष्टविधंमैथुनम् प्राणसंकटेष्वसकृज्जलपानेदोषोनास्ति

चर्मस्थंजलंगोभिन्नक्षीरंमसूरंजंबीरफलंशुक्तिचूर्णमित्यामिषगणोव्रतेवर्ज्यः अश्रुपातकोधादिनासद्योव्रतनाशः

परान्नभोजनेचापि यस्यान्नंतस्यतत्फलम् ।

तिलमुद्गभिन्नचणकादिकोशीधान्यंमाषादिकंमूलकंचेत्येवमादिक्षारगणंलवणमधुमांसादिकंचवर्जयेत्

श्यामाकाश्चैव नीवारागोधूमाश्चव्रतेहिताः ।

व्रीहिमुद्गयवतिलकङ्गुकलायादिधान्यंतरक्तेतरमूलकं सूरणादिकन्दः सैन्धवसामुद्रलवणे गव्यदधिसर्पिर्दुग्धानि

पनसफलमाम्रफलनारीकेलंहरीतकीपिप्पलीजीरकंशुण्ठीतिन्तिणीकदलीलवलीधात्रीफलानिगुडेतरेक्षुविकारइत्येतानि

अतैलपक्वानि हविष्याणि गव्यंतक्रंमाहिषंघृतमपिक्वचित् अनुक्तव्रतविधिस्थलेमाषादिपरिमितसुवर्णरजतादिप्रतिमापूज्या

द्रव्यानुक्तावाज्यहोमः देवतानुक्तौप्रजापतिः मंत्रानुक्तौसमस्तव्याह्रतिभिः संख्यानुक्तावष्टोत्तरशतमष्टाविंशतिरष्टौवाहोमसंख्या

उपवासेकृतेब्राह्मणभोजनतत्साङ्गतार्थम् उद्यापनानुक्तौगांसुवर्णंवादद्यात् विप्रवचनाद्रुतसाङ्गता विप्रवचनंचदक्षिणां

दत्वैवग्राह्यंसर्वत्र गृहीतव्रतत्यागेचाण्डालतुल्यत्वम् विधवाभिर्व्रतादौचित्ररक्तादिवस्त्रंनधार्यंश्वेतमेवधार्यम्

सूतकादौस्त्रीणांरजोदोषादौज्वरादौचगृहीतव्रतादौ शारीरनियमानस्वयंकुर्यात् पूजादिकमन्यद्वाराकारयेत् अपूर्वारम्भस्तुसूतकादौनभवति

काम्ये प्रतिनिधिर्नास्तिनित्येनैमित्तिकेचसः ।

काम्येप्युपक्रमादूर्ध्वकेचित्प्रतिनिधिविदुः १

नस्यात्प्रतिनिधिर्मन्त्रस्वामिदेवाग्निकर्मसु ।

नापिप्रतिनिधातव्यंनिषिद्धंवस्तुकुत्रष्वित् १

व्रतादिसन्निपातेदानहोमाद्यविरुद्धंक्रमेणकार्यम्

विरुद्धेतुनक्तभोजनोपवासादावेकंस्वयंकृत्वान्यत्पुत्रभार्यादिनाकारयेत्

यत्रचतुर्दश्यष्टम्यादौदिवाभोजननिषेधोव्रतान्तरपारणाचप्राप्ता तत्रभोजनमेवकार्यम् पारणायविधिप्राप्तत्वात्

निषेधस्तुरागप्राप्त भोजनपरः एवंरविवारादौ संकटचतुर्थ्यादिव्रतेरात्रिभोजनमेवकार्यम्

यत्राष्टम्यादौदिवाभोजननिशेधोरात्रौतुरविवारादिप्रयुक्तभोजननिषेधस्तत्रार्थप्राप्तउपवासः

यत्रतुपुत्रवद्‌गृहस्थस्यसंक्रान्त्यादावुपवासोपिनिषिद्धोभोजनस्याव्यष्टम्यादिप्रयुक्तनिषेधस्तत्रकिञ्चिद्भक्ष्यंप्रकल्प्योपवासएवकार्यः

चान्द्रायणमध्येएकादश्यादिप्राप्तौग्राससंख्यानियमेनभोजनमेवकार्यम् एवंकृच्छ्रादिव्रतेपि

एवंद्वादश्यांमासोपवासश्राद्धप्रदोषादिप्रयुक्तपारणप्रतिबन्धेजलपारणंकार्यम् एकादश्यादौसंक्रमे

पुत्रवद्‌गृहस्थस्योपवासनिषेधएकादश्युपवासश्चप्राप्तस्तत्रापिकिंचिदापो मूलंपत्रंफलंपयोवाभक्ष्यंकल्प्यम्

द्वयोरुपवासयोर्नक्तयोरेकभुक्तयोर्वैकस्मिन्दिनेप्रासौ

अमुकोपवासमनुकोपवासंचोभयंतत्रेणकरिष्यइत्यादिसंकल्प्यसहैवोपवासपूजाहोमानामनुष्ठानम्

यत्रोपवासौकभुक्तयोरेकादिनेप्राप्तिस्तत्रतिथिद्वैधेगौनकाव्याप्तिमाश्रित्यएकंपूर्वतिथौद्वितीयंशेषतिथौकार्यम्

अखण्डतिथावेकंपुत्रादिनाकारयेदित्युक्तम् एवंकाम्यंनित्यस्थबाधकमित्यादिवाक्यैः काम्यनित्यादि

बलाबलबाधाबाधसंभवासंभवादिविचार्यानुष्ठानमूह्यम् । इतिसामान्यव्रतपरिभाषोद्देशः षष्ठः ६

N/A

References : N/A
Last Updated : April 20, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP