संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथसिंहस्थापवादः

धर्मसिंधु - अथसिंहस्थापवादः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91

मघानक्षत्रगतोसिंहांशगतेचगुरौसर्वदेशेषुसर्वमाङ्गलिककर्मणांनिषेधःसिंहांशोत्तरंगोदादक्षिणेभागीरथ्युत्तरेसिंहस्थेदोषोनास्तिगङ्गोदामध्यदेशेतुसर्वसिम्हस्थे

विवाहव्रतबन्धयोर्दोषः अन्यकर्माणिसिंहांशोत्तरंसर्वदेशेषुकर्तव्यानि मेषस्थेसूर्येसर्वदेशेषुसर्वमाङ्गलिककर्मणांसर्वासिंहस्थेनदोषः

क्वचिद्‌वृषस्थितेऽर्केपिदोषाभावउक्तः अत्रसिंहस्थेगुरौगोदावरीस्नानंकन्यागतेकृष्णास्नानंमहापुण्यम् गोदावर्यांयात्रिकाणांमुण्डनोपवासावावश्यकौ

नतुतत्तीरवासिनाम् गर्भिण्यामपिभार्यायांविवाहादिमङ्गलोत्तरमापगोदावर्यामुण्डने दोषोनास्ति गयागोदावरीयात्रायांमलमासगुरुशुक्रास्तादिदोषोनास्ति

मलमासेव्रतविशेषोऽन्यत्रज्ञेयः इतिमलमासगुरुशुक्रास्तसिंहस्थगुरुवर्ज्यावर्ज्यनिर्णयस्तृतीय उद्देशः ।

N/A

References : N/A
Last Updated : April 20, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP