संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथचतुर्दशीनिर्णयः

धर्मसिंधु - अथचतुर्दशीनिर्णयः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

चतुर्दशितुशुक्लापराकृष्णापूर्वा यत्तुप्रतिमासं

कृष्णचतुर्दश्यांशिवरात्रिव्रतंकाम्यमनुष्ठीयतेतत्रमहाशिवरात्रिवन्निशीथव्यापिन्येवग्राह्या

उभयत्रनिशीथव्याप्तौपरा प्रदोषव्याप्तेराधिक्यात् कैश्चित्प्रदोषमात्रव्यापिनीगृहाते

तत्रमूलंचिन्त्यम् यत्तुचतुर्दश्यांदिवाभोजननिषेधएवनित्यत्वात्पाल्यतेतत्रभोजनकालव्यापिनीचतुर्दशीत्यक्त्वात्रयोदश्यांपञ्चदश्यां

भोक्तव्यम् शिवरात्रिव्रतिभिस्तुचतुर्दश्यामेवपारनाकर्तव्यानतत्रचतुर्दश्यष्टमीदिवेतिभोजननिषेधप्राप्तिः विधिप्राप्तेनिषेधाप्रवेशात्

इतिचतुर्दशीनिर्णयोद्देशः ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP