संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथवेदभेदाः

धर्मसिंधु - अथवेदभेदाः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

अत्रार्धरात्रोत्तरंदशमीसत्वेकपालवेधोद्विपञ्चाशद्‌घटिकादशमीसत्वेछायावेधस्त्रिपञ्चाशद्‌घटीत्वे

दशम्याग्रस्ताख्योवेधश्चतुःपञ्चाशत्वे संपूर्णाख्यः पञ्चपञ्चाशत्त्वेवेधःषट्‌पञ्चाशत्त्वेमहावेधः

सप्तपञ्चाशत्त्वेप्रलयाख्योऽष्टपञ्चाशत्त्वेमहाप्रलय एकोनषष्टित्वेघोराख्यः षष्टिघटित्वेराक्षसाख्य

इतिवेधभेदानारदेनोक्ता मध्वादिमतानुसारिभिःकैश्चिदेवकेचिदेवानुसृताः

माधवाचार्यदिसर्वसंमतस्तुषट्‌पञ्चाशद्‌घटिवेधएवेतिज्ञेयम्

दशमीपञ्चदशघटीभिरेकादशीदूषिकेतितूपवासातिरिक्तव्रतेव्रताङ्गेसंकल्पार्चनादौ

तत्रापितद्दोषेणनसर्वथात्यागः किंतुप्रातःकर्तव्यंसंकल्पार्चनादिमध्याह्नोत्तरंकार्यमितिध्येयम् ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP