संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
अथव्रतप्रयोगः

धर्मसिंधु - अथव्रतप्रयोगः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

उपवासात्पूर्वदिनेप्रातःकृतनित्यक्रियःउपवासात्पूर्वदिनेप्राथ्कृतनित्यक्रियः दशमीदिनमारभ्यकरिष्येहंव्रतंतव ।

त्रिदिनंदेवदेवेशनिर्विघ्नंकुरुकेशव इतिसंकल्प्यमध्याह्ने एकभुक्तंकुर्यात

तत्रनियमाःकांस्यमांसमसूरदिवास्वापातिभोजनात्यम्बुपानपुनर्भोजनमैथुनक्षौद्रानृतभाशणचणककोद्रवशाकपरान्नद्यूततैलतिलपिष्टताम्बूलवर्जनादयः

एकभुक्तानन्तरंकाष्टेनदन्तधावनं कुर्यात निशिभूतलेशयित्वाप्रातरेकादश्यांपर्णादिनादन्तधावनंकार्यं नतुकाष्ठेन

स्नानादिनित्यक्रियान्तेपवित्रपाणिरुदङ्मुखः

वारिपूर्णताम्रपात्रमादायसंकल्पंकुर्यात । एकादश्यांनिराहारोभूत्वाहमपरेहनि । भोक्ष्यमिपुण्डकारीकाक्षशरणंमेभवाच्युत

इत्यनेनमन्त्रेणपुष्पाञ्जलिंवाहरौदद्यात् अशक्तस्यतुएकादश्यांजलाहारएकादश्यांक्षीरभक्षएकादश्यां

फलाहाराएकादश्यांनक्तभोजीत्याद्यूहेनशक्त्यनुसारेणसंकल्पः शैवानांरुद्रगायत्र्यासंकल्पः

सौराणांनित्यगायत्र्यानाम्नावासंकल्पः अयंसंकल्पः सूर्योदयोत्तरंदशमीसत्वेस्मार्तैरेकादश्यांरात्रौकार्यः

अर्धरात्रादुपरिदशम्यनुवृत्तौसर्वैरेवैकादश्यांमाध्याह्नोत्तरंकार्यः संकल्पोत्तरमष्टाक्षरमन्त्रेणत्रिरभिमन्त्रितंतज्जलं पिबेत्

ततःपुष्पमण्डपंकृत्वातत्र । पुष्पैर्गन्धैस्तथाधूपैर्दीपैर्नैवेद्यकैःपरैः । स्तोत्रैर्नानाविधैर्दिव्यैर्गीतवाद्यैर्मनोहरैः ॥१॥

दण्डवत्प्रणिपातैश्चजयशब्दैस्तथोत्तमैः । हरिंसंपूज्य विधिवद्रात्रौकुर्यात्प्रजागरन् ॥२॥

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP