संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|प्रथम परिच्छेदः|
मंगलेषु संक्रान्तित्याज्यघटिका

धर्मसिंधु - मंगलेषु संक्रान्तित्याज्यघटिका

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


मंगलकृत्येषु सर्वसंक्रातिष्वविशेशेण पूर्वतः परतश्चषोडशषोडशघटिकास्त्याज्याः चन्द्रादिसंक्रान्तिषुतुपूर्वत्रपरत्रचमिलित्वाक्रमेणद्वेनवद्वेचतुरशीतिःषट्‌सार्धशतंचघटिकास्त्याज्याःरात्रौसंक्रमणेग्रहणवद्रात्रावेवस्नानदानादिकंकर्तव्यमितिकेचित् रात्रौसंक्रमणेपिदिवैवस्नानादिकंनतुरात्रावितितुसर्वसंमत बहुदेशाचारश्चैवम् यस्यजन्मर्क्षेरविसंक्रमस्तस्य

धनक्षयादिपिडातत्परिहारार्थपद्मपत्रादियुक्तजलेनस्नानम् विषुवायनयोरह्निसंक्रमेपूर्वापररात्रौतदन्हिचाध्यापनाध्यायनेवर्जयेत्

रात्रिसंक्रमे पूर्वापरदिनयोस्तद्रात्रौचवर्जयेत् एवंपक्षिणिसंक्रान्तिः द्वादशप्रहरपर्यन्तमनध्यायादिकमितितात्पर्यम्

अन्योपिविशेषोऽयनसंक्रान्तौवक्ष्यते इतिसंक्रांत्युद्देशोद्वितीयः

N/A

References : N/A
Last Updated : April 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP