संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०६८

खण्डः १ - अध्यायः ०६८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच ॥
एवमुक्तस्तदा रामो देवदेवेन शम्भुना॥
प्रणम्य शिरसा देवं पार्वतीं वरदां तथा ॥१॥
प्रमथैश्च परिष्वक्तस्सोत्कण्ठेनान्तरात्मना॥
जगामाश्रममुद्दिश्य पितुः परबलार्दनः ॥२॥
सोऽचिरेणैव संप्राप्य ददर्शाश्रममण्डले॥
वयोवृद्धं तपोवृद्धं पितरं दीप्ततेजसम् ॥३॥
सोऽभिवाद्य पितुः पादौ मातुश्च परवीरहा॥
भ्रातॄणामानुपूर्व्येण धर्मनित्यो जितेन्द्रियः ॥४॥
तैश्च मूर्धन्युपाघ्रातः सान्त्वितस्स महातपाः॥
स मत्प्रसादं पृष्टश्चेत्युक्त्वा सर्वमशेषतः ॥५॥
आख्यातवाँस्ततः पश्चात्पातालगमनं तदा॥
आसन्नं देवकार्यं च चापरत्नं च वैष्णवम् ॥६॥
जमदग्निर्महातेजाः श्रुत्वा रामवचस्तदा॥
चापरत्नं च रामाय प्रददौ देवपूजितम् ॥७॥
दत्त्वोवाच स तं रामं हुताशनसमप्रभम्॥
पश्चिमेन समुद्रेण प्रविश्य वरुणालयम् ॥९॥
संपूज्य वरुणं रामस्तस्यैवानुमते तदा॥
शक्रशत्रून्दुराचारान्पातालनिलयञ्जहि॥
अनेन चापरत्नेन वैष्णवेन महाबल॥
दैतेयान्समरे हत्वा गत्वा च वरुणालयम् ॥१०॥
प्रष्टव्यो वरुणो देवस्त्वया धर्मान्सनातनान्॥
स पुत्र वरुणाद्धर्माञ्छ्रुत्वा राम यथाविधि ॥११॥
आगच्छेथा यथाकालं मत्समीपं महाभुज॥
एवमुक्तस्तदा रामः पित्रा धर्मभृतां वरः ॥१२॥
पितरं मातरं भ्रातॄनभिवाद्य यथाविधि॥
जगाम वरुणावासं रामो वैश्वानरद्युतिः ॥१३॥
स प्रविश्य समुद्रेण महादेवप्रसादतः॥
ततोऽश्म नगरं रामो ददर्श पुरमुत्तमम् ॥१४॥
मनोऽभिरामं स्फटिकाश्मचित्रं तुरङ्गनागेन्द्रकुलाकुलं च॥
विभूषितं पन्नगदैत्यनाथैरुद्यानवापीशत संकुलं च ॥१५॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० रामस्याश्मनगरदर्शनं नामाष्टषष्टितमोऽध्यायः ॥६८॥

N/A

References : N/A
Last Updated : December 02, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP