संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०५६

खण्डः १ - अध्यायः ०५६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


राम उवाच॥
तस्य देवातिदेवस्य विष्णोरमिततेजसः॥
त्वत्तोऽहं श्रोतुमिच्छामि दिव्या आत्मविभूतयः ॥१॥
शङ्कर उवाच॥
न शक्या विस्तराद्वक्तुं देवदेवस्य भूतयः॥
प्राधान्यतस्ते वक्ष्यामि शृणुष्वैकमना द्विज ॥२॥
सर्गे ब्रह्मा स्थितौ विष्णुः संहारे च तथा हरः॥
वरुणो वायुराकाशो ज्योतिश्च पृथिवी तथा ॥३॥
दिशश्च विदिशश्चाऽपि तथा ये च दिगीश्वराः॥
आदित्या वसवो रुद्रा भृगवोंऽगिरसस्तथा ॥४॥
साध्याश्च मरुतो देवा विश्वेदेवास्तथैव च॥
अश्विनौ पुरुहूतश्च गन्धर्वाप्सरसां गणाः ॥५॥
पर्वतोदधिपाताला लोका द्वीपाश्च भार्गव॥
तिर्यगूर्ध्वमधश्चैव त्विङ्गितं यश्च नेङ्गते ॥६॥
सच्चाऽसच्च महाभाग प्रकृतिर्विकृतिश्च यः॥
कृमिकीटपतङ्गानां वयसां योनयस्तथा ॥७॥
विद्याधरास्तथा यक्षा नागाः सर्पाः सकिन्नराः॥
राक्षसाश्च पिशाचाश्च पितरः कालसंधयः ॥८॥
धर्मार्थकाममोक्षाश्च धर्मद्वाराणि यानि च॥
यज्ञाङ्गानि च सर्वाणि भूतग्रामं चतुर्विधम् ॥९॥
जरायुजाण्डजाश्चैव संस्वेदजमथोद्भिजम्॥
एकज्योतिः स मरुतां वसूनां स च पावकः ॥१०॥     
अहिर्बुध्न्यश्च रुद्राणां नादैवाश्विनयोस्तथा॥
नारायणश्च साध्यानां भृगूणाञ्च तथा क्रतुः ॥११॥
आदित्यानां तथा विष्णुरायुरङ्गिरसां तथा॥
विश्वेषाञ्चैव देवानां रोचमानः स कीर्तितः ॥१२॥
वासवः सर्वदेवानां ज्योतिषां च हुताशनः॥
यमः संयमशीलानां विरूपाक्षः क्षमाभृताम् ॥१३॥
यादसां वरुणश्चैव पवनः प्लवतां तथा॥
धनाध्यक्षश्च यक्षाणां रुद्रो रौद्रस्तथान्तरः ॥१४॥
अनन्तः सर्वनागानां सूर्यस्तेजस्विनां तथा॥
ग्रहाणाञ्च तथा चन्द्रो नक्षत्राणाञ्च कृत्तिका ॥१५॥
कालः कलयतां श्रेष्ठो युगानां च कृतं युगम्॥
कल्पं मन्वन्तरेशाश्च मनवश्च चतुर्दश ॥१६॥
स एव देवः सर्वात्मा ये च देवेश्वरास्तथा॥
संवत्सरस्तु वर्षाणां चायनानां तथोत्तरः ॥१७॥
मार्गशीर्षस्तु मासानां ऋतूनां कुसुमाकरः॥
शुक्लपक्षस्तु पक्षाणां तिथीनां पूर्णिमा तिथिः ॥१८॥
कारणानां वधः प्रोक्तो मुहूर्त्तानां तथाऽभिजित्॥
पातालानां सुतलश्च समुद्राणां पयोदधिः ॥१९॥
जम्बूद्वीपश्च द्वीपानां लोकानां सत्य उच्यते॥
मेरुः शिलोच्चयानां च वर्षेष्वपि च भारतम् ॥२०॥
हिमालयः स्थावराणां जाह्नवी सरितां तथा॥
पुष्करः सर्वतीर्थानां गरुडः पक्षिणां तथा ॥२१॥
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः॥
ऋषीणाञ्च भृगुर्देवो देवर्षीणां च नारदः ॥२२॥
तथा ब्रह्मऋषीणाञ्च अंगिराः परिकीर्तितः॥
विद्याधराणां सर्वेषां देवश्चित्रांगदस्तथा ॥२३॥
कंबरः किन्नराणां च सर्पाणामथ वासुकिः॥
प्रह्रादः सर्वदैत्यानां रम्भा चाप्सरसां तथा ॥२४॥
उच्चैःश्रवसमश्वानां धेनूनां चैव कामधुक्॥
ऐरावतो गजेन्द्राणां मृगाणां च मृगाधिपः ॥२५॥
आयुधानां तथा वज्रो नराणाञ्च नराधिपः॥
क्षमा क्षमावतां देवो बुद्धिर्बुद्धिमतामपि ॥२६॥
धर्माविरुद्धः कामश्च तथा धर्मभृतां नृणाम्॥
धर्म्मो धर्मभृतां देवस्तपश्चैव तपस्विनाम् ॥२७॥
यज्ञानां जपयज्ञश्च सत्यः सत्यवतां तथा॥
वेदानां सामा वेदश्च अंशूनां ज्योतिषां पतिः ॥२८॥
गायत्री सर्वमंत्राणां वाचः प्रवदतां तथा॥
अक्षराणामकारश्च यन्त्राणाञ्च तथा धनुः ॥२९॥
अध्यात्मविद्या विद्यानां कवीनामुशना कविः॥
चेतना सर्वभूतानामिन्द्रियाणां मनस्तथा ॥३०॥
ब्रह्मा ब्रह्मविदां देवो ज्ञानं ज्ञानवतां तथा॥
कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा तथा क्षमा ॥३१॥
आश्रमाणां चतुर्थश्च वर्णानां ब्राह्मणस्तथा॥
स्कन्दः सेनाप्रणेतॄणां सदयश्च दया वताम् ॥३२॥
जयश्च व्यवसायश्च तथोत्साहवतां प्रभुः॥
अश्वत्थः सर्ववृक्षाणामोषधीनां तथा यवः ॥३३॥
मृत्युः स एव म्रियतामुद्भवश्च भविष्यताम्॥
झषाणां मकरश्चैव द्यूतं छलयतां तथा ॥३४॥
मानश्च सर्वगुह्यानां रत्नानां कनकं तथा॥
धृतिर्भूमौ रसस्तेजस्तेजश्चैव हुताशने ॥३५॥
वायुः स्पर्शगुणानां च खञ्च शब्दगुणस्तथा॥
एवं विभूतिभिः सर्वं व्याप्य तिष्ठति भार्गव ॥३६॥
एकांशेन भृगुश्रेष्ठ तस्यांशत्रितयं दिवि॥
देवाश्च ऋषयश्चैव ब्रह्मा चाऽहं च भार्गव ॥३७॥
चक्षुषा यन्न पश्यंति विना ज्ञानगतिं द्विज॥
ज्ञाता ज्ञेयस्तथा ध्याता ध्येयश्चोक्तो जनार्दनः ॥३८॥
यज्ञो यष्टा च गोविन्दः क्षेत्रं क्षेत्रज्ञ एव च॥
अन्नमन्नाद एवोक्तः स एव च गुणत्रयम् ॥३९॥
गामाविश्य च भूतानि धारयत्योजसा विभुः॥
पुष्णाति चौषधीः सर्वा सोमो भूत्वा रसात्मकः ॥४०॥
प्राणिनां जठरस्थोऽग्निर्भुक्तपाची स भार्गव॥
चेष्टाकृत्प्राणिनां ब्रह्मन्स च वायुः शरीरगः ॥४१॥
यथादित्यगतं तेजो जगद्भासयतेऽखिलम्॥
यच्चन्द्रमसि यच्चाऽग्नौ तत्तेजस्तत्र कीर्तितम् ॥४२॥
सर्वस्य चाऽसौ हृदि सन्निविष्टस्तस्मात्स्मृतिर्ज्ञानमपोहनञ्च॥
सर्वैश्च देवैश्च स एव वन्द्यो वेदान्तकृद्वेदकृदेव चाऽसौ ॥४३॥
इति श्रीविप्णुधर्मोऽत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु विभूतिवर्णनं नाम षट्पञ्चाशत्तमो ऽध्यायः ॥५६॥

N/A

References : N/A
Last Updated : December 02, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP