संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
अध्यायः ०२५

खण्डः १ - अध्यायः ०२५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
ब्रह्मणोऽत्रिः सुतः श्रीमान्प्रभावाद्ब्रह्मणा समः॥
प्रभाकरस्तस्य सुतः पितामहसमो गुणैः ॥१॥
स्वर्भानुना हते सूर्ये पतमाने दिवो महीम्॥
तमोभिभूते तपसा प्रभा येन विवर्धिता ॥२॥
स्वस्त्यस्त्विति स होवाच पतमानं दिवाकरम्॥
वचनात्तस्य ब्रह्मर्षेः स पपात दिवो महीम् ॥३॥
अत्रिश्रेष्ठानि गोत्राणि यश्चकार महायशाः॥
यज्ञेष्वत्रिवनं यश्च सुरैर्यस्य प्रकीर्तितम् ॥४॥
तस्य पुत्रत्वमापन्नौ जनार्दनमहेश्वरौ॥
दत्तात्रेयोऽथ दुर्वासा लोके ख्यातिमुपागतौ ॥५॥
दत्तात्रेयत्वमासाद्य भगवान्मधुसूदनः॥
वेदानध्यापयामास ब्राह्मणांश्चरितव्रतान् ॥६॥
तेषु नष्टेषु वेदेषु क्रियासु च मखेषु च॥
चातुर्वण्ये समाकीर्णे धर्मे शिथिलतां गते ॥७॥
अभिवर्धति चाधर्मे सत्ये नष्टेऽनृते स्थिते॥
प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते ॥८॥
सयज्ञाः सक्रिया वेदाः प्रत्यानीता हि तेन वै॥
चातुर्वर्ण्यमसंकीर्ण कृतं तेन महात्मना ॥९॥
दुर्भिक्षमरकौ नष्टौ तस्मिञ्जाते महीतले॥
प्रववर्ष च देवेन्द्रः सहस्रनयनः क्षितौ ॥१०॥
भूय एव जगद्वृत्तं यथापूर्वं जगत्पते॥
प्रनष्टकलुषे लोके सन्मार्गस्थेषु राजसु ॥११॥
यजत्सु विप्रमुख्येषु तपस्यभिरतेषु च॥
वार्तासक्तेषु वैश्येषु शुश्रूषुष्वन्त्यजेषु च ॥१२॥
मुदितेषु च लोकेषु त्रैलोक्ये देवसाद्गते॥
विष्णोर्भागे क्षितिगते कार्तवीर्यार्जुनस्तदा ॥१३॥
दशवर्षसहस्राणि कृतवान्दुश्चरं तपः॥
प्रयागवनमासाद्य दत्तात्रेयाश्रमं प्रति ॥१४॥
आराधयामास तदा दत्तं शुश्रूषया नृप॥
तेन दत्तवरश्चक्रे सराज्यं हतकण्टकम् ॥१५॥
आर्यावर्तेषु निर्म्लेच्छा कृता तेन वसुन्धरा॥
तस्मिन्राजनि धर्मज्ञे दैत्यैर्देवनिपातितैः ॥१६॥
संप्राप्तैर्भूमिपालत्वं वसुधा भारपीडिता॥
नाकपृष्ठं ययौ शीघ्रं शक्रदर्शनलालसा ॥१७॥
वज्र उवाच॥
आसाद्यलोकं त्रिदिवेश्वरस्य भारेण खिन्ना वसुधा नरेन्द्रैः॥
किं तत्र चक्रे वद तन्ममाद्य दृष्ट्वा क्षितिं यच्च चकार शक्रः ॥१८॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे दत्तात्रेयोपाख्यानंनाम पञ्चविंशत्तमोऽध्यायः ॥२५॥

N/A

References : N/A
Last Updated : November 29, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP