संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|प्रथम खण्डः|
सप्तमोध्यायः

प्रथम खण्डः - सप्तमोध्यायः

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.


वज्र उवाच ॥
जम्बूद्वीपस्य संस्थानं विस्तरेण महामुने । ॥
त्वत्तोहं श्रोतुमिच्छामि यत्र जातोऽसि भार्गव ॥१॥
 ॥मार्कण्डेय उवाच ॥
अवगाढावुभयतस्समुद्रौ पूर्वपश्चिमौ ॥
जम्बूद्वीपे महाराज षडिमे कुलपर्वताः ॥२॥
हिमवान्हेमकूटश्च निषधो नील एव च ॥
मेरुश्च शृंगवांश्चैव सर्वे रत्नाकराः शुभाः ॥३॥
मध्ये तु मण्डलः शैलो नीलस्य निषधस्य च ॥
सौवर्णः कथ्यते मेरुः प्रमाणं तस्य मे शृणु ॥४॥
चतुराशीतिसाहस्राः कथिताश्चोच्छ्रयेण च ॥
अधस्तात्षोडशैवोक्तः षोडशैव तु विस्तृतः ॥५॥
विस्तारो द्विगुणश्चास्य भूलग्नो मण्डलः स्मृतः ॥
वृन्दपुष्पनिभश्चोर्द्ध्वं द्वात्रिंशच्चैव विस्तृतः ॥६॥
विस्तारो द्विगुणश्चास्य तत्राधिकविधिः स्मृतः ॥
मेरुस्तु नवतिः प्रोक्तः सहस्रः पूर्वतो गिरिः ॥७॥
योजनानां सहस्रं तु माल्यवान् नाम नामतः ॥
आनीलं निषधं यावत्पश्चिमेन तु तावता ॥८॥
तावत्प्रमाणो निर्दिष्टः पूर्वतो गन्धमादनः ॥
मेरोस्तूत्तरतः श्वेतः पूर्वतोऽनन्त उच्यते ॥९॥
दक्षिणे च तथा पीतः कृष्णः पश्चिमतः स्मृतः ॥
अन्तरेण स्मृतो विप्रः पूर्वतः क्षत्रियः स्मृतः ॥१०॥
दक्षिणेन तथा वैश्यः शूद्रः पश्चिमतः स्मृतः ॥
तस्मादुदीची विप्राणां प्राची स्यात्क्षत्त्रजन्मनाम् ॥११॥
दक्षिणा वैश्यजातीनां शूद्राणां पश्चिमा स्मृता ॥
प्राच्यां महेन्द्रस्य पुरी मेरुपृष्ठेऽमरावती ॥१२॥
वह्नेः प्रदक्षिणेनोक्ता पुरी नाम्ना सभावती ॥
यमस्य दक्षिणेनोक्ता नाम्ना संयमनी पुरी ॥१३॥
प्रोक्ता वै नैर्ऋती भागे पुरी पश्चिमदक्षिणे ॥
पश्चिमेन तथा रम्या सुमुखा वरुणस्य च ॥१४॥।
अनन्तरं शिवा नाम पुरी वायोः प्रकीर्तिता ॥
उत्तरेण पुरी रम्या सोमस्योक्ता विभावरी ॥१५॥
अनन्तरं शिवस्योक्ता नगरी शङ्करी शिवा ॥
मेरुपृष्ठे यथा देवाः संश्रितास्तु यथादिशम् ॥१६॥
विज्ञेयास्ते तु दिक्पालास्तस्यांतस्यां तथा दिशि ॥
देवः स्वां नगरी नित्यं मानसोत्तरमूर्धनि ॥१७॥
मेरुन्तु पश्यति विभुस्तत्स्थो मेरुगतां पुरीम् ॥
उदक्शृङ्गवतोऽर्धे तु याम्येन कुरुसंज्ञितम् ॥१८॥
वर्षन्तु कथितं दिव्यं सर्वोपद्रववर्जितम् ॥
शृङ्गवच्छ्वेतयोर्मध्ये वर्षं ज्ञेयं हिरण्यभम् ॥१९॥
रम्यन्तु वर्षं विज्ञेयं मध्यतः श्वेतनीलयोः ॥
मध्ये निषधनीलाभ्यां पश्चार्धे गन्धमादनः ॥२०॥
केतुमालः स्मृतो वर्षस्त्वतीव सुमनोहरः ॥
मध्ये निषधनीलाभ्यां पूर्वे माल्यवतो गिरेः ॥२१॥
वर्षो रुद्रमुखो नाम नित्यं मुदित मानवः ॥
मेरोश्चतुर्दिशं नाम्ना वर्षो राजन्निलावृतः ॥२२॥
तस्यापि भेदाश्चत्वारो नामतस्तान्निबोध मे ॥
भद्राश्वो जम्बुमालश्च केतुमान्कुरवस्तथा ॥२३॥
जम्बूवृक्षस्तु विख्यातो जम्बुमाले तु यादव! ॥
योजनानां सहस्रं तु तत्पूर्वं तस्य कीर्तितम् ॥२४॥
तत्फलेभ्यः प्रभवति रम्या जांबूनदी शुभा ॥
मेरोः प्रदक्षिणं कृत्वा स्वमूले सा च नश्यति ॥२५॥
वृक्षराजेन तेनेदं जम्बूद्वीपं प्रचक्षते ॥
इलावृतस्तु प्रभया मेरो नित्यं प्रकाशते ॥२६॥
न तत्र भ्राजते सूर्यो न चन्द्रो न च तारकाः ॥
मेरोः शरावसंस्थत्वान्नित्यमेव तिरोहितः ॥२७॥
हेमकूटादुत्तरतो हरिवर्षं प्रचक्षते ॥
हेमकूटाद्दक्षिणतस्तथा किंपुरुषं स्मृतम् ॥२८॥
हिमाचलाद्दक्षिणतो वर्षं यादव भारतम् ॥
कर्मभूमिर्महीपाल यत्र वर्तामहे वयम् ॥२९॥
भारतेऽस्मिन्युगावस्था केशवेन विनिर्मिता ॥
वर्षे द्वे चाथ संस्थाने विज्ञेये दक्षिणोत्तरे ॥३०॥
वर्षत्रयं तु विज्ञेयं चतुरस्रं तु मध्यमम् ॥
दीर्घं तथैव विज्ञेयं वर्षाणां च चतुष्टयम् ॥३१॥
वर्षाणां नवसाहस्रो विष्कम्भः कथितो नृप ॥
योजनानां प्रमाणेन कथितस्तत्त्वदर्शिभिः ॥३२॥
विष्कम्भः पर्वतानां तु सहस्रद्वितयं स्मृतम् ॥
मेरोर्योजनसाहस्रो विष्कम्भः कथितस्तथा ॥३३॥
योजनानां तु नियुतं जम्बूद्वीपः प्रकीर्तितः ॥
याम्योत्तरेण तस्येदं प्रमाणं ते मयेरितम् ॥३४॥
पूर्वापरेण तस्यापि प्रमाणं शृणु पार्थिव ॥
योजनानां सहस्राणि द्वात्रिंशच्च शतानि च ॥३५॥
भद्राश्वकेतुमालौ द्वौ प्रत्येकं पार्थिवोत्तम ॥
योजनानां सहस्रेण शतसाहस्रकानि च ॥३६॥
नवमेरुस्तथा प्रोक्तो गन्धमादनमानतः ॥
मेरोर्नवसहस्राणि माल्यवांश्च निगद्यते ॥३७॥
मेरोर्योजनसाहस्रो विष्कम्भः कथितस्तथा ॥
एवमप्येष नियुतं जम्बूद्वीपः प्रकीर्तितः ॥३८॥
हिमाचले यक्षवरा निविष्टा दैत्यप्रधानाः खलु हेमकूटे ॥
गन्धर्वमुख्या निषधे च शैले नागा निविष्टाश्च तथैव नीले ॥३९॥
श्वेते पितॄणां च गतिर्निविष्टा सिद्धास्तथा शृङ्गवतश्च पृष्ठे ॥
सेन्द्रास्तथा देवगणाश्च मेरौ क्रीडाविहारेण सदा वसन्ति ॥४०॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे जम्बूद्वीपवर्णनो नाम सप्तमोध्यायः ॥७  ॥

N/A

References : N/A
Last Updated : July 22, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP