श्रीविष्णुपुराण - प्रथम अंश - अध्याय १२

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीपराशर उवाच

निशम्यैतदशेषेण मैत्रेय नृपतेः सुतः । निर्ज्रगाम वनत्तस्मात्प्रणिपत्य स तानृषीन् ॥१॥

कृतकृत्यमिवात्मानं मन्यमानस्ततो द्विज । मधुसंज्ञं महापुण्यं जगाम यमुनाटम् ॥२॥

पुनश्च मधुसंज्ञेन दैत्येनाधिष्ठितं यतः । ततो मधुवनं नाम्रा ख्यातमत्र महीतले ॥३॥

हत्वा च लवणं रक्षो मधुपुत्रं महाबलम् । शत्रुघ्नो मधुरां नाम पुरीं यत्र चकर वै ॥४॥

यत्र वै देवदेवस्य सान्निध्यं हरिमेधसः । सर्वपापहरे तस्मिंस्तपस्तीर्थ चकर सः ॥५॥

मरीचिमुखैर्मुनिभिर्यथोरद्द्दिष्टमभूत्तथा । आत्मन्यशेषदेवेशं स्थितं विष्णुमनयत ॥६॥

अनन्यचेतसस्तस्य ध्यायतो भगवान्हरिः । सर्वभूतगतो विप्र सर्वभावगतोऽभवत् ॥७॥

मनस्यवस्थिते तस्मिन्विष्णौ मैत्रेय योगिनः । न शशाक धरा भारमुद्वोढुं भूतधारिणी ॥८॥

वामपादस्थिते तस्मिन्नामार्द्धन मेदिनी । द्वितीयं च ननामार्द्ध क्षितेर्दक्षिणतः स्थिते ॥९॥

पादाड्गुष्ठेन सम्पींय यदा स वसुधां स्थितः । तदा समस्ता वसुधा चचाल सह पर्वतैः ॥१०॥

नद्यो नदाः समुद्राश्च संक्षोभं परमं ययुः । तत्क्षोभारमराः क्षोभं परं जग्मुर्महामुने ॥११॥

यामा नाम तदा देवा मैत्रेय परमाकुलाः । इन्द्रेण सह सम्मन्त्र्य ध्यानभंगं प्रचक्रमुः ॥१२॥

कूष्माण्डा विविधै रूपैर्महेन्द्रेण महामुने । समाधिभंगमत्यन्तमारब्धाः कर्त्तुमातुराः ॥१३॥

सुनीतिर्नाम तन्माता सास्त्रा तत्पुरतः स्थिता । पुत्रेति करुणां वाचमाह मायामयी तदा ॥१४॥

पुत्रकास्मान्निवर्त्तस्व शरीरात्ययदारुणात् निर्बन्धतो मया लब्धो बहुभिस्त्वं मनोरथैः ॥१५॥

दीनामेकां परित्यक्तुमनाथां न त्वमर्हसि । सपत्नीवचनाद्वत्स अगतेस्त्वं गतिर्मम ॥१६॥

क्क च त्वं पत्र्चवर्षीयः क्क चैतद्दारुणं तपः । निवर्ततां मनः कष्टान्निर्बन्धात्फलवर्जितात् ॥१७॥

कालः क्रीडनकानान्ते तदन्तेऽध्ययनस्य ते । ततः समस्तभोगानां तदन्ते चेष्यते तपः ॥१८॥

कालः क्रीडनकानां यस्तव बालस्य पुत्रक । तस्मिंस्त्वमिच्छसि तपः किं नाशायात्मनो रतः ॥१९॥

मत्प्रीतिः परमो धर्मो वयोऽवस्थाक्रियाक्रमम् । अनुवर्त्तस्व मा मोहन्निवर्त्तास्मादधर्मतः ॥२०॥

परित्यजति वत्साद्य यद्येतन्न भवांस्तपः । त्यक्ष्याम्यहमिह प्राणांस्ततो वै पश्यतस्तव ॥२१॥

श्रीपराशर उवाच

तां प्रलापवतीमेवं वाष्पाकुलविलोचनाम् । समाहितमना विष्णौ पश्यन्नपि न दृष्टवान् ॥२२॥

वत्स वत्स सुघोराणि रक्षांस्येतानि भीषणे । वनेऽभ्युद्यतशस्त्राणि समायान्त्यपगम्यताम् ॥२३॥

इत्युक्त्वा प्रययौ साथ रक्षांस्याविर्बभूस्ततः । अभ्युद्यतोग्रशस्त्राणि ज्वालामालाकुलैर्मुखैः ॥२४॥

ततो नादानतीवोग्राजपुत्रस्य ते पुरः । मुमुचुर्दीप्तशस्त्राणि भ्रामयन्तो निशाचराः ॥२५॥

शिवाश्च शतशो नेदुः सज्वालाकवलैर्मुखैः । त्रासाय तस्य बालस्य योगयुक्तस्य सर्वदा ॥२६॥

हन्यतां हन्यतामेष छिद्यतां छिद्यतामयम् । भक्ष्यतां भक्ष्यतां चायमित्यूचस्ते निशाचराः ॥२७॥

ततो नानाविधान्नादान् सिंहोष्ट्रमकराननाः । त्रासाय राजपुत्रस्य नेदुस्ते रजनीचराः ॥२८॥

रक्षांसि तानि ते नादाः शिवास्तान्यायुधानि च । गोविन्दसक्तचित्तस्य ययुर्नेन्द्रियगोचरम् ॥२९॥

एकाग्रचेताः सततं विष्णुमेवात्मसंश्रयम् । दृष्टवान्पृथिवीनाथपुत्रोअ नान्यं कथत्र्चन ॥३०॥

ततः सर्वासु मायासु विलीनासु पुनः सुराः । संक्षोभं परमं जग्मुस्तत्पराभवशंकिताः ॥३१॥

ते समेस्य जगद्योनिमनादिनिधनं हरिम् । शरण्यं शरणं यातास्तपसा तस्य तापिताः ॥३२॥

देवा ऊचु;

देवदेव जगन्नाथ परेश पुरुषोत्तम । ध्रुवस्य तपसा तप्तास्त्वां वयंज शरणं गताः ॥३३॥

दिने दिने कलालेशैः शशांकः पूर्यते यथा । तथायं तपसा देव प्रयात्यृद्धिमहर्निशम् ॥३४॥

औत्तानपादितपसा वयमित्थं जनार्दन । भीतास्त्वां शरणं यातास्तपसस्तं निवर्तय ॥३५॥

न विद्यः किं शक्रत्वं सुर्यत्वं किमभीप्सति । वित्तपाम्बुपसोमानां साभिलाषः पदेषु किम् ॥३६॥

तदस्माकं प्रसीदेश हृदयाच्छल्यमुद्धर । उत्तानपादतनयं तपसः सन्निवर्त्तय ॥३७॥

श्रीभगवानुवाच

नेन्द्रुत्त्वं न च सूर्यत्वं नैवाम्बुपधनेशताम् । प्रार्थयत्येष यं कामं तं करोम्यखिलं सुराः ॥३८॥

यात देवा यथाकामं स्वस्थानं विगतज्वराः । निवर्त्तयाम्यहं बालं तपस्यासक्तमानसम् ॥३९॥

श्रीपराशर उवाच

इत्युक्ता देवदेवेन प्रणन्य त्रिदशास्ततः । प्रययुः स्वानि धिष्णानि शतक्रतुपुरोगमाः ॥४०॥

भगवानपि सर्वात्मा तन्मयत्वेन तोषितः । गत्वा ध्रुवमुवाचेंद चतुर्भुजवपुर्हरिः ॥४१॥

श्रीभगवानुवाच

औत्तानपादे भद्रं ते तपसा परितोषितः । वरदोऽहमनुप्राप्तो वरं वरय सुव्रत ॥४२॥

बाह्यर्थनिरपेक्षं ते मयि चित्तं यदाहितम् । तुष्टोऽहं भवतस्तेन तद्‍वृष्णीष्व्फ़ वरं परम् ॥४३॥

श्रीपराशर उवाच

श्रुत्वेत्थं गदितं तस्य देवदेवस्य बालकः । उन्मीलिताक्षो ददृशे ध्यानदृष्टं हरि पुरः ॥४४॥

शड्खचक्रगदाशांर्गवरसिधरमच्युतम् । किरीटिनं समालोक्य जगाम शिरसा महिम् ॥४५॥

रोमात्र्चितांगः सहसा साध्वसं परमं गतः । स्तवाय देवदेवस्य स चक्रे मानसं ध्रुवः ॥४६॥

किं वदामि स्तुवावस्य केनोक्तेनास्य संस्तुतिः । इत्याकुलमतिर्दैवं तमेव शरणं ययौ ॥४७॥

ध्रुव उवाच

भगवन्यदि मे तोषं तपसा परमं गतः । स्तोतु तदहमिच्छामि वरमेनं प्रयच्छ मे ॥४८॥

( ब्रह्माधैर्यस्य वेदज्ञैर्ज्ञायते यस्य नो गतिः । तं त्वां कथमहं देव स्तोतुं शन्कोमि बालकः ॥

त्वद्भक्तिप्रवणं ह्योतप्तरमेश्वर मे मनः । स्तोतुं प्रवृत्तं त्वत्पादौ तत्र प्रज्ञां प्रयच्छ मे ॥ )

श्रीपराशर उवाच

शड्खप्रान्तेन गोविन्दस्तं पस्पर्श कृतात्र्जलिम् । उत्तानपादतनयं द्विजवर्य जगत्पतिः ॥४९॥

अथ प्रसन्नवदनः स क्षणान्नृपनद्ननः । तुष्टाव प्रणवो भूत्वा भूतधातारमच्युतम् ॥५०॥

ध्रुव उवाच

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । भूतादिरादिप्रकृतिर्यस्य रूपं नतोऽस्मि तम् ॥५१॥

शुद्धः सूक्ष्मोऽखिलव्यापी प्रधानात्परतः पुमान । यस्य रूपं नमस्तस्मै पुरुषाय गुणाशिने ॥५२॥

भुरादीनां समस्तानां गन्धादीनां च शाश्वतः । बुद्‌ध्यादीनां प्रधानस्य पुरुषाय च यः परः ॥५३॥

तं ब्रह्मभूतमात्मानमशेषजगतः पतिम् । प्रपद्ये शरणं शुद्धं त्वद्वूपं परमेश्वर ॥५४॥

बृहत्त्वाद्‌बृंहणत्वाच्च यद्रुपं ब्रह्मासंज्ञितम् । तस्मै नमस्ते सर्वात्मन्योगि चिन्त्याविकारिणे ॥५५॥

सहस्त्रशीर्षा पुरुषः सहस्त्राक्षः सहस्त्रपात । सर्वव्यापी भुवः स्पर्शादत्यतिष्ठद्दशांगुलम् ॥५६॥

यद्धूतं यच्च वै भव्यं पुरुषोत्तम तद्भवान् । त्वत्तो विराट्‌ स्वराट सम्राट त्त्वत्तश्वाप्यधिपूरुषः ॥५७॥

अत्यरिच्यत सोऽधश्च तिर्यगूर्ध्व च वै भूवः । त्वत्तो विश्वमिदं जातं त्त्वत्तो भूतभविष्यती ॥५८॥

त्वदरूपधारिणश्चान्तर्भूतं सर्वमिदं जगत् । त्वत्तो यज्ञः सर्वहूतः पृशदाज्यं पशुर्द्दिधा ॥५९॥

त्वत्तः ऋचोऽ‍था सामानि त्वतश्छन्दांसि जज्ञिरे । त्वतो यजूंष्यजायन्त त्वतोऽश्वाश्चैकतो दतः ॥६०॥

गावस्त्वत्तः समुद्भूतास्त्वत्तोऽजा अवयो मृगाः । त्वन्मुखाद्‌ब्राह्मणास्त्वतो बाहोः क्षत्रमजायत ॥६१॥

वैश्यास्तवोरुजाः शूद्रस्तव पद्भुयां समुद्गताः । अक्ष्णोः सूर्योऽनिलः प्राणच्चन्द्र्फ़मा मनसस्तव ॥६२॥

प्राणो‍ऽन्त सुषिराज्जाअतो मुखादग्निरजायत । नाभितो गगनं द्यौश्च शिरसः समवर्तत ॥६३॥

दिशः श्रोत्रात्क्षितिः पद्भयां त्वत्तः सर्वमभूदिदम् ॥६४॥

न्यग्नोधः सुमहानल्पे यथा बीजे व्यवस्थितः । संयमे विश्वमखिलं बीजभूते तथा त्वयि ॥६५॥

बीजादंकुरसम्भूतो न्यगोधस्तु समुत्थितः । विस्तारं च यथा याति त्वतः सृष्टौ तथ जगत ॥६६॥

यथा हि कदली नान्या त्वक्‌पत्रादिपि दृश्यते ॥ एवं विश्वस्य नान्यस्त्वं त्वस्थायीश्वर दृश्यते ॥६७॥

ह्लादिनी सन्धिनी संवित्त्वय्येका सर्वसंस्थितौ । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥६८॥

पृथग्भूतैकभूताय भूतभूताय ते नमः । प्रभुतभूतभूताय तुभ्यं भूतात्मने नमः ॥६९॥

व्यक्तं प्रधानपुरुषौ विराट् सम्राट स्वराट् तथा । विभाव्यतेऽन्तःकरणे पुरुषेष्वक्षयो भवान् ॥७०॥

सर्वस्मिन्सर्वभूतस्त्वं सर्वः सर्वस्वरूपधृक् । सर्वं त्वत्तस्ततश्च त्वं नमः सर्वात्मनेऽस्तु ते ॥७१॥

सर्वात्मकोऽसि सर्वेश सर्वभूतस्थितो यतः । कथयामि ततः किं ते सर्वं वेत्सि हृदि स्थितम् ॥७२॥

सर्वात्मन्सर्वभूतेश सर्वसत्त्वसमुद्भव । सर्वभूतो भवान्वेत्ति सर्वसत्त्वमनोरथम् ॥७३॥

यो मे मनोरथे नाथ सफलः स त्वया कृतः । तपश्च तप्तं सफलं यद्‌दुष्टोऽसि जगत्पते ॥७४॥

श्रीभगवानुवाच

तपसस्तत्फलं प्राप्तं यददुष्टोऽहं त्वया ध्रुव । मद्दर्शनं हि विफलं राजपुत्र न जायते ॥७५॥

वरं वरय तस्मात्त्वं यथाभिमतमात्मनः । सर्व सम्पद्यते पुंसां मयि दृष्टिपथं गते ॥७६॥

ध्रुव उवाच

भगवन्भूतभव्येश सर्वस्यास्ते भवान हृदि । किमज्ञातं तव ब्रह्मान्मनसा यन्मयेक्षितम् ॥७८॥

किं वा सर्वजगत्स्रष्टः प्रसन्ने त्वयि दुर्लभम् । त्वत्प्रसादफलं भुंक्ते त्रैलोक्यं मघवानपि ॥७९॥

नैतद्राजासनं योग्यमजातस्य ममोदरात् । इतिगर्वादवोचन्मां सपत्नी मातुरुच्चकैः ॥८०॥

आधरभूतं जगतः सर्वेषामुत्तमोत्तमम् । प्रार्थयामि प्रभो स्थानं त्वत्प्रसादादतोऽव्ययम् ॥८१॥

श्रीभगवानुवाच

यत्त्वया प्रार्थ्यते स्थानमेतत्प्रास्यति वै भवान् । त्वयाऽहं तोषितः पूर्वमन्यजन्मनि बालक ॥८२॥

त्वमासीर्बाह्मणः पूर्व मय्येकाग्रमतिः सदा । मातापित्रोश्च शुश्रूषुर्निजधर्मानुपालकः ॥८३॥

कालेन गच्छता मित्रं राजपुत्रस्तवाभवत् । यौवनेऽखिलभोगाढ्यो दर्शनीयोज्ज्वलकृतिः ॥८४॥

तत्संगात्तस्य तामृद्धिमवलोक्यातिदुर्लभाम् । भवेयं राजपुत्रोऽहमिति वात्र्छा त्वया कृता ॥८५॥

ततो तथाभिलषिता प्राप्ता ते राजपुत्रता । उत्तानापादस्य गृहे जातोऽसि ध्रुव दुर्लभे ॥८६॥

अन्येषां दुर्लभं स्थानं कुले स्वायम्भुवस्य यत् ॥८७॥

तस्यैतदपरं बाल येनाहं परितोषितः । मामाराध्य नरो मुक्तिमवाप्रोत्यविलम्बिताम् ॥८८॥

मय्यर्पितमना बाल किमु स्वर्गादिकं पदम् ॥८९॥

त्रैलोक्यादधिके स्थाने सर्वतागाग्रहाश्रयः । भविष्यति न सन्देहो मत्प्रसादाद्भवान्ध्रुव ॥९०॥

सूर्यात्सोमात्तथा भौमात्सोमपुत्राद्‌बृहस्पतेः । सितार्कतनयादीनां सर्वर्क्षाणां तथा ध्रुव ॥९१॥

सप्तर्षीणामशेषाणां ये च वैमानिकाः सुराः । सर्वेषामुपरि स्थानं तव दत्तं मया ध्रुव ॥९२॥

केचिच्चतुर्युगं यावत्केचिन्मन्वन्तरं सुराः । तिष्ठन्ति भवतो दत्ता मया वै कल्पसंस्थितिः ॥९३॥

सुनीतिरपि ते माता त्वदासन्नातिनिर्मला । विमाने तारका भूत्वा तावत्कालं निवस्त्यति ॥९४॥

ये च त्वां मानवा: प्रातः सायं च सुसमाहिताः । कीर्तियिष्यन्ति तेषां च महत्पुण्यं भविष्यति ॥९५॥

श्रीपराशर उवाच

एवं पूर्वं जगन्नाथाद्देवदेवाज्जनार्दनात् । वरं प्राप्य ध्रुवः स्थानमध्यास्ते स महामते ॥९६॥

स्वयं शुश्रुषणाद्धर्मान्मातापित्रोश्च वै तथा । द्वादशाक्षरमहात्म्यात्तपसश्च प्रभावतः ॥९७॥

तस्याभिमानमृद्धिं च महिमानं निरिक्ष्य हि । देवासुराणामाचार्यः श्‍लोकमत्रोशना जगौ ॥९८॥

अहोऽस्य तपसो वीर्यमहोऽस्य तपस्यः फलम् । यदेनं पुरतः कृत्वां धुवं सप्तर्षयः स्थिताः ॥९९॥

ध्रुवस्य जननी चेयं सुनीतिर्नाम सूनृता । अस्याश्च महिमानं कः शक्तो वर्णयितुं भुवि ॥१००॥

त्रैलोक्याश्रयतां प्राप्तं परं स्थानं स्थिरायति । स्थानं प्राप्ता परं धृत्वा या कृक्षिविवरे ध्रुवम् ॥१०१॥

यश्चैतत्कीर्त्तन्नित्यं ध्रुवस्यारोहणं दिवि । सर्वपापविनिर्मुक्तः स्वर्गलोके महियते ॥१०२॥

स्थानभ्रंशं न चाप्रोति दिवि वा यदि वा भुवि । सर्वकल्याणसंयुक्तो दीर्घकालं स जीवति ॥१०३॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP