श्रीविष्णुपुराण - प्रथम अंश - अध्याय ८

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीपराशर उवाच

कथितस्तामसः सर्गो ब्रह्माणस्ते महामुने । रुद्रसर्गं प्रवक्ष्यामि तन्मे निगदतः श्रृणु ॥१॥

कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः । प्रादुरासीत्प्रभोरंके कुमारो नीललोहितः ॥२॥

रुदोर सुस्वरं सोऽथ प्राद्रवद्‌द्विजसत्तम । किं त्वं रोदषि तं ब्रह्म रुदन्तं प्रत्युवाच ह ॥३॥

नाम देहीति तं सोऽथं प्रत्युवाच प्रजापतिः । रुद्रस्त्वं देव नाम्रासि मा रोदीधैर्यमावह् ।

एवमुक्तः पुनः सोऽथ सप्तकृत्वो रुरोद वै ॥४॥

ततोऽन्यानि ददौ तस्मै सप्त नामानि वै प्रभुः । स्थानानि चैषामष्टानां पत्नीः पुत्रांश्च स प्रभुः ॥५॥

भवं शर्वमथेशानं तथा पशुपतिं द्विज । भीमम्रुग्रं महादेवमुवाच स पितामहः ॥६॥

चक्रे नामान्यतहितानि स्थानान्येषां चकार सः । सूर्यो जलं मही वायुर्वह्निराकाशमेव च ।

दीक्षितो ब्राह्मणः सोम इत्येतास्तनवः क्रमात् ॥७॥

सुवर्चला तथैवोषा विकेशी चापरा शिवा । स्वाहा दिशस्तथा दीक्षा रोहिणी च यथाक्रमम् ॥८॥

सूर्योदीनां द्विजश्रेष्ठ रुद्राद्यैर्नामभिः सह । पत्‍न्यः स्मृता महाभाग तदपत्यानि मे श्रृणु ॥९॥

एषां सूतिप्रसूतिभ्यामिदमापूरितं जगत् ॥१०॥

शनैश्चरस्तथा शुक्रो लोहितांगो मनोजवः । स्कन्दः सर्गोऽथ सन्तानो बुधश्चानुक्रमात्सुताः ॥११॥

एवंप्रकारो रुद्रोऽसौ सतीं भार्यामनिन्दिताम् । उपयेमे दुहितरं दक्षस्यैव प्रजापतेः ॥१२॥

दक्षकोपाच्च तत्याज सा सती स्वकलेवरम् । हिमवद्‍दुहिता साऽभून्मेनायां द्विजसत्तम ॥१३॥

उपयेमे पुनश्चोमामनन्यां भगवान्हरः ॥१४॥

दैवौ धातृविधातारौ भूगोः ख्यातिर्ससूयत । श्रियं च देवदेवस्य पत्नी नारायणस्य या ॥१५॥

श्रीमैत्रेय उवाच

क्षीराब्धौ श्रीः समुत्पन्ना श्रूयतेऽमृतमन्थने । भृगोः ख्यात्यां समुत्पन्नेत्येतदाह कथं भवान् ॥१६॥

श्रीपराशर उवाच

नित्यैवैषा जगन्माता विष्णोः श्रीरनपायिनी । यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम ॥१७॥

अर्थो विष्णुरियं वाणी नीतिरेषा नयो हरिः । बोधो विष्णुरियं बुद्धिर्धर्मोऽसौ सत्क्रिया त्वियम् ॥१८॥

स्त्रष्टा विष्णुरियं सृष्टिः श्रीर्भूमिर्भूधरो हरिः । सन्तोषो भगवाँल्लक्ष्मीस्तुमैत्रेय शाश्वती ॥१९॥

इच्छा श्रीर्भागवान्कामो यज्ञोऽसौ दक्षिणा त्वियम् । आज्याहुतिरसौ देवी पुरोडाशो जनार्दनः ॥२०॥

पत्नीशाला मुने लक्ष्मीः प्राग्वंधो मधुसूदनः । चितिर्लक्ष्मीर्हरिर्यूप इध्मा श्रीर्भगवान्कुशः ॥२१॥

सानस्वरूपी भगवानु द्गीतिः कमलालया । स्वाहा लक्ष्मीर्जगन्नाथो वासुदेवो हुताशनः ॥२२॥

शड्करो भगवात्र्छौरिगौरी लक्ष्मीर्द्विजोत्तम । मैत्रेय केशवः सूर्यस्तत्प्रभा कमलालया ॥२३॥

विष्णुः पितृगणः पद्मा स्वधा शाश्वतपुष्टिदा । द्यौः श्रीः सर्वात्मकी विष्णुरवकाशोऽतिविस्तरः ॥२४॥

शशाड्कः श्रीधरः कान्तिः श्रीस्तथैवानपायिनी । धृतीर्लक्ष्मीर्जगच्चेष्टा वायुः सर्वत्रगो हरिः ॥२५॥

जलधिर्द्विज गोविन्दस्तद्वेला श्रीर्महामुने । लक्ष्मीस्वरूपमिन्द्राणी देवेन्द्रो मधुसूदनः ॥२६॥

यमश्चकधरः साक्षाद्धूमोर्णा कमलालया । ॠद्धिः श्रीः श्रीधरो देवः स्वयमेव धनेश्वरः ॥२७॥

गौरी लक्ष्मीर्महाभागा केशवो वरुणः स्वयम् । श्रीर्देवसेना विप्रेन्द्र देवसेनापतिर्हरिः ॥२८॥

अवष्टम्भो गदापाणिः शक्तिर्लक्ष्मीर्द्विजोत्तम । काष्ठा लक्ष्मीर्निमेषोऽसौ मुहूत्तोऽसौ कला त्वियम् ॥२९॥

ज्योत्स्ना लक्ष्मीः प्रदीपोऽसौ सर्वः सर्वेश्वरो हरिः । लताभूता जगन्माता श्रीविष्णुर्द्रुमसंज्ञितः ॥३०॥

विभागरी श्रीर्दिवसो देवश्चकगदधरः । वरप्रदो वरो विष्णुर्वधूः पद्मवनालया ॥३१॥

नदस्वरूपी भगवात्र्छ्रीर्नदीरूपसंस्थिता । ध्वजश्च पुण्डरीकाक्षः पताका कमलालया ॥३२॥

तृष्णा लक्ष्मीजर्गन्नाथो लोभो नारायणः परः । रती रागश्च मैत्रेय लक्ष्मीर्गोविन्द एव च ॥३३॥

किं चातिबहुनोक्तेन संक्षेपेणेदमुच्यते ॥३४॥

देवतिर्यड्‍मनुष्यादौ पुन्नामा भगवान्हरीः । स्त्रीनाम्नी श्रीश्च विज्ञेया नानयोर्विद्यते परम् ॥३५॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP