श्रीविष्णुपुराण - प्रथम अंश - अध्याय १६

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीमैत्रेय उवाच

कथितो भवता वंशो मानवानां महात्मनाम् । कारणं चास्य जगतो विष्णुरेव सनातनः ॥१॥

यत्त्वेतद् भगवानाह प्रह्लादं दैत्यसत्तमम् । ददाह नाग्निर्नास्त्रैश्च क्षुण्णस्तत्याज जीवितम् ॥२॥

जगाम वसुधा क्षोभं यत्राब्धिसलिले स्थिते । पाशैर्बद्धे क्षुण्णस्तत्याज जीवितम् ॥३॥

शैलैराक्रान्तदेहोऽपि न ममार च यः पुरा । त्वया चातीव माहात्म्यं कथितं यस्य धीमतः ॥४॥

तस्य प्रभावमतुलं विष्णोर्भक्तिमतो मुने । श्रोतुमिच्छामि यस्यैतच्चरितं दीप्ततेजसः ॥५॥

किन्निमित्तमसौ शस्त्रैर्विक्षिप्तो दितिजैर्मुने । किमर्थं चाब्धिसलिले विक्षिप्तो धर्मतत्परः ॥६॥

आक्रान्तः पर्वतैः कस्माद्दष्टश्चैव महोरगैः । क्षिप्तः किमद्गिशिखरात्किं वा पावकसत्र्चये ॥७॥

दिग्दन्तिनां दन्तभूमिं स च कस्मान्निरुपितः । संशोषकोऽनिलश्चास्य प्रयुक्तः किं महासुरैः ॥८॥

कृत्यां च दैत्यगुरवो युयुजुस्तत्र किं मुने । शम्बरश्चापि मायानां सहस्त्रं किं प्रयुक्तवान् ॥९॥

हालाहलं विषमहो दैत्यसूर्दैर्महात्मनः । कस्माद्दत्तं विनाशाय यज्जीर्ण तेन धीमता ॥१०॥

एतत्सर्वं महाभाग प्रह्लादस्य महात्मनः । चरितं श्रोतुमिच्छामि महामात्म्यसूचकम् ॥११॥

न हि कौतूहलं तत्र यद्दैत्यैर्न हतो हि सः । अनन्यमनसो विष्णो कः समर्थो निपातने ॥१२॥

तस्मिन्धर्मपरे नित्यं केशवाराधनोद्यते । स्ववंशप्रभवैर्दैत्यैः कृतो द्वेषोऽतिदुष्करः ॥१३॥

धर्मात्मनि महाभागे विष्णुभक्ते विमत्सरे । दैतेयैः प्रह्नतं कस्मात्तन्ममाख्यातुमर्हसि ॥१४॥

प्रहरन्ति महात्मानो विपक्षा अपि नेदृशे । गुणैस्समन्विते साधौ किं पुनर्यः स्वपक्षजः ॥१५॥

तदेतत्कथ्यतां सर्व विस्तरान्मुनिपुंगव । दैत्येश्वरस्य चरितं श्रोतुमिच्छाम्यशेषतः ॥१६॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP