श्रीविष्णुपुराण - प्रथम अंश - अध्याय १०

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीमैत्रेय उवाचं

कथितं मे त्वया सर्वं यत्पृष्टोऽसि मया मुने । भृगुसर्गात्प्रभृत्येष सर्गो मे कथ्यतां पुनः ॥१॥

श्रीपराशर उवाच

भृगोः ख्यात्यां समुप्तन्ना लक्ष्मीर्विष्णुपरिग्रहः । तथा धातृविधातारौ ख्यात्यां जातौ सुतौ भृगोः ॥२॥

आयतिर्नियतिश्चैव मेरोः कन्ये महात्मनः । भार्ये धातृविधात्रोस्ते तयोर्जातौ सुतावुभौ ॥३॥

प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुतः । ततो वेदशिरा जज्ञे प्राणस्यापि सुतं श्रृणु ॥४॥

प्राणस्य द्युतिमान्पुत्रो राजवांश्च ततोऽभवत् । ततो वंशो महाभाग विस्तरं भार्गवो गतः ॥५॥

पत्नी मरीचेः सम्भूतिः पौर्णिमासमसूयत । विरजाः पर्वतश्चैव तस्य पुत्रौ महात्मनः ॥६॥

वंशसंकीर्तने पुत्रान्वदिष्येऽहं ततो द्विज । स्मृतिश्चांगिरसः पत्नी प्रसूता कन्यकास्तथा ।

सिनीवाली कुहूश्चैव राका चानुमतिस्तथा ॥७॥

अनसूया तथैवात्रेर्जज्ञे निष्कल्मषान्सुतान् । सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ॥८॥

प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतोऽन्सुतान् । पूर्वजन्मनि योऽगस्त्यः स्मृतः स्वायम्भूवेऽन्तरे ॥९॥

कर्मदश्चौर्वरीयांश्च सहिष्णुश्च सुतास्त्रयः । क्षमा तु सुषुवे भार्या पुलहस्य प्रजापतेः ॥१०॥

क्रतोश्च सन्तातिर्भायां वालखिल्यानसूयत । षष्टिपुत्रसहस्त्राणि मुनीनामूर्ध्वरेतसाम् ।

अंगष्ठपर्वमात्राणां ज्वलभ्दास्करतेजसाम् ॥११॥

ऊर्जायां तु वसिष्ठस्य सप्ताजायन्त वै सुताः ॥१२॥

रजो गोत्रोर्द्धवबाहूश्व सवनश्चानघस्तथा । सुतपाः शुक्र इत्येते सर्वे सप्तर्षयोऽमलाः ॥१३॥

योऽसावग्न्यभिमानी स्याद ब्रह्माणस्तनयोऽग्रज् । तस्मात्स्वाहा सुताँल्लेभे त्रीनुदारौजसो द्विज ॥१४॥

पावकं पवमानं तु शुचिं चापि जलाशिनम् ॥१५॥

तेषां तु सन्ततावन्ये चत्वारिंशच्च पत्र्च च । कथ्यन्ते वह्नयश्चैते पितापुत्रत्रयं च यत् ॥१६॥

एवमेकोनपत्र्चाशद्वह्नयः परिकीर्तिताः ॥१७॥

पितरो ब्रह्मणा सृष्टा व्याख्याता ये मजा द्विज । अग्निष्वात्ता बर्हिषदोऽनग्नयः साग्नयश्च ये ॥१८॥

तेभ्यः स्वधा सुते जज्ञे मेनां वै धारिणीं तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यावप्युभे द्विज ॥१९॥

उत्तमज्ञानसम्पन्ने सर्वैः समुदितैर्गुणैः ॥२०॥

इत्येषा दक्षकन्यानां कथितापत्यसन्तातिः । श्रद्धावान्संस्मरन्नेतामनत्यो न जायते ॥२१॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP