श्रीविष्णुपुराण - प्रथम अंश - अध्याय २१

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Poranas.


श्रीपराशर उवाच

संह्लादपुत्र आयुष्मात्र्छिबिर्बाष्काल एव च । विरोचनस्तु प्राह्लदिर्बलिर्जज्ञे विरोजनात् ॥१॥

बलेः पुत्रशतं त्वासीद्वणज्येष्ठं महामुने । हिरण्याक्षसुताश्चासन्सर्व एव महाबलः ॥२॥

उत्कुरः शकुनिश्चैव भूतसन्तापनस्तथा । महानाभो महाबाहुः कालनाभस्तथापरः ॥३॥

अभवन्दनुपुत्राश्च द्विमूर्द्धा शम्बरस्तथा । अयोमुखः शंकुशिराः कपिलः शंकरस्तथा ॥४॥

एकचक्रो महाबाहुस्तारकश्च महाबलः । स्वर्भानुर्वुषपर्वा च पुलोमश्च महाबलः ॥५॥

एते दनोः सुताः ख्याता विप्रचित्तिश्च वीर्यवान् ॥६॥

स्वर्भानोस्तु प्रभा कन्या शर्मिष्ठा वार्षपर्वणी । उपदानी हयशिराः प्रख्याता वरकन्यकाः ॥७॥

वैश्वानरसुते चोभे पुलोमा कालका तथा । उभे सुते महाभागे मारीचेस्तु परिग्रहः ॥८॥

ताभ्यां पुत्रसहस्त्राणि षष्टिर्दानवसत्तमाः । पौलोमाः कालकेयाश्च मारीचतनयाः स्मृताः ॥९॥

ततोऽपरे महावीर्या दारूणास्त्वतिनिर्घुणाः । सिंहिकयामथोत्पन्ना विप्रचित्तेः सुतास्तथा ॥१०॥

व्यंशः शल्यश्च बलवान् नभश्चैव महाबलः । वातापी नमुकश्चैव इल्वलः ख्सृमस्तथा ॥११॥

अन्धको नरकश्चैव कालनाभस्तथैव च । स्वर्भानुश्च महावीर्या वक्त्रयोधी महासुरः ॥१२॥

एते वै दानवाः श्रेष्ठा दनुवंशविवर्द्धनाः । एतेषां पुत्रपौत्राश्च शतशोऽथ सहस्त्रशः ॥१३॥

प्रह्लादस्य तु दैत्यस्य निवातकवचाः कुले । समुत्पन्नाः सुमहता तपसा भावितात्मनः ॥१४॥

षट् सुताः सुमहसत्त्वास्ताम्रायाः परिकीर्त्तिताः । शुकी श्येनी च भासी च सुग्रीवीशुचिगृदध्रिकाः ॥१५॥

शुकीं शुकानजनयदुलूकप्रत्युलूकिकान् । श्येनी श्येनांस्तथा भासी भासान्गृद्‌धांश्च गृदध्रुयपि ॥१६॥

शूच्यौदकान्पक्षिगणान्सुग्रीवी तू व्यजायत । अश्वानुष्ट्रान्गर्दभांश्च ताम्रवंशः प्रकीर्त्तितः ॥१७॥

विनतायास्तु द्वौ पुत्रौ विख्ताती गरुडारुणौ । सुपर्णः पतंता श्रेष्ठो दारूणः पन्नगाशनः ॥१८॥

सुरसायां सहस्त्रं तु सर्पाणाममितौजसाम् । अनेकशिरसां ब्रह्मनं खेचराणां महात्मनाम् ॥१९॥

काद्रवेयास्तु बलिनः सहस्त्रममितौजसः । सुपर्णवशगा ब्रह्मन् जज्ञिरे नैकमस्तकाः ॥२०॥

तेषां प्रधानभूतास्तु शेषवासुकितक्षकाः । शंखश्वेतो महापद्यः कम्बलाश्वतरौ तथा ॥२१॥

एलापुत्रस्तथा नागः कर्कोटकधनत्र्जयौ । एते चान्ये च बहवो दन्दशूका विषोल्बणाः ॥२२॥

गणं क्रोधवशं विद्धि तस्याः सर्वे च दंष्ट्रिणः । स्थलजाः पक्षिणोऽब्जाश्व दारुणाः पिशिताशनाः ॥२३॥

क्रोधा तु जनयामास पिशाचांश्च महाबलान् । गास्तु वै जनयामास सुरभिर्महिषांस्तथा ।

इरावृक्षलतावल्लीस्तृणजातीश्व सर्वशः ॥२४॥

खसा तु यक्षरक्षांसि मुनिरप्सरसस्तथा । अरिष्ट तु महासत्त्वान गन्धर्वान्समजीजनत् ॥२५॥

एते कश्यपदायाः कीर्त्तिताः स्थाणुजंगमाः । तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्त्रशः ॥२६॥

एष मन्वन्तरे सर्गा ब्रहान्स्वारोचिशे स्मृतः ॥२७॥

वैवस्वते च महति वारुणे वितते कृतौ । जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते ॥२८॥

पूर्वं यत्र तु सप्तर्षीनुत्पन्नान्सप्तमानसान् । पितृत्वे कल्पयामास स्वयमेव पितामहः ।

गन्धर्वभोगिदेवानां दानवानां च सत्तम ॥२९॥

दितिर्विनष्टपुत्रा वै तोषयामास काश्यपम् । तया चाराधितः सम्यक्कश्यपस्तपतां वरः ॥३०॥

वरेणच्छन्दयामास सा च वव्रे ततो वरम् । पुत्रामिन्द्रवधर्थाय समर्थममितौजसम् ॥३१॥

स च तस्मै वरं पादाद्भार्यायै मुनिसत्तमः । दत्त्वा च वरमत्युग्रं कश्यपस्तामुवाच ह ॥३२॥

शक्रं पुत्रोअ निहन्ता ते यदि गर्भ शरच्छतम् । समाहितातिप्रयता शौचिनी धारयिष्यसि ॥३३॥

इत्येवमुक्त्वा तां देवीं संगतः कश्यपो मुनीः । दधार सा च तं गर्भं सम्यक्छौचसमन्विता ॥३४॥

गर्भमात्माधार्थाय ज्ञात्वा तम मघवानपि । शुश्रूषुस्तामथागच्छद्विनयादमरधिपः ॥३५॥

तस्याश्चैवान्तरप्रेप्सुरतिष्ठत्पाकशासनः । ऊने वर्षशते चास्या ददर्शन्तरमात्मना ॥३६॥

अक्रुत्वा पादयोः शौचं दितिः शयनमाविशत् । निद्रा चाहारयामास तस्याः कुक्षिं प्रविश्य सः ॥३७॥

वज्रपाणिर्महागर्भ चिच्छेदाथ स सप्तधा । सम्पीड्यमानो वज्रेण स रुदोदातिदारुणम् ॥३८॥

मा रोदीरिति तं शक्रः पुनः पुनरभाषत । सोऽभवत्सप्तधा गर्भस्तमिन्द्रः कुपितः पुनः ॥३९॥

एकैकं सप्तधा चक्रे वज्रेणारिविदारिणा । मरुतो नाम देवास्ते बभूवुरतिवेगिनः ॥४०॥

यदुक्तं वै भगवता तेनैव मरुतोऽभवन । देवा एकोनपत्र्चाशत्सहाया वज्रपाणिनः ॥४१॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP